मध्याह्न

Sanskrit

Alternative scripts

Etymology

From मध्य (mádhya, mid, middle) + अहन् (ahan, day).

Pronunciation

Noun

मध्याह्न • (madhyāhna) stem, m

  1. midday, noon
  2. name of a pupil of शंकराचार्य (śaṃkarācārya) (Ṡaṃkar.)

Declension

Masculine a-stem declension of मध्याह्न (madhyāhna)
Singular Dual Plural
Nominative मध्याह्नः
madhyāhnaḥ
मध्याह्नौ / मध्याह्ना¹
madhyāhnau / madhyāhnā¹
मध्याह्नाः / मध्याह्नासः¹
madhyāhnāḥ / madhyāhnāsaḥ¹
Vocative मध्याह्न
madhyāhna
मध्याह्नौ / मध्याह्ना¹
madhyāhnau / madhyāhnā¹
मध्याह्नाः / मध्याह्नासः¹
madhyāhnāḥ / madhyāhnāsaḥ¹
Accusative मध्याह्नम्
madhyāhnam
मध्याह्नौ / मध्याह्ना¹
madhyāhnau / madhyāhnā¹
मध्याह्नान्
madhyāhnān
Instrumental मध्याह्नेन
madhyāhnena
मध्याह्नाभ्याम्
madhyāhnābhyām
मध्याह्नैः / मध्याह्नेभिः¹
madhyāhnaiḥ / madhyāhnebhiḥ¹
Dative मध्याह्नाय
madhyāhnāya
मध्याह्नाभ्याम्
madhyāhnābhyām
मध्याह्नेभ्यः
madhyāhnebhyaḥ
Ablative मध्याह्नात्
madhyāhnāt
मध्याह्नाभ्याम्
madhyāhnābhyām
मध्याह्नेभ्यः
madhyāhnebhyaḥ
Genitive मध्याह्नस्य
madhyāhnasya
मध्याह्नयोः
madhyāhnayoḥ
मध्याह्नानाम्
madhyāhnānām
Locative मध्याह्ने
madhyāhne
मध्याह्नयोः
madhyāhnayoḥ
मध्याह्नेषु
madhyāhneṣu
Notes
  • ¹Vedic

Descendants

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.