शंकराचार्य

Sanskrit

Alternative scripts

Etymology

Compound of शंकर (śaṃkará) + आचार्य (ācārya, teacher)

Pronunciation

  • (Vedic) IPA(key): /ɕɐŋ.kɐ.ɾɑ́ː.t͡ɕɑːɾ.jɐ/
  • (Classical) IPA(key): /ɕɐŋ.kɐ.ɾɑːˈt͡ɕɑːɾ.jɐ/

Proper noun

शंकराचार्य • (śaṃkarā́chārya) stem, m

  1. Adi Shankara

Declension

Masculine a-stem declension of शंकराचार्य (śaṃkarācārya)
Singular Dual Plural
Nominative शंकराचार्यः
śaṃkarācāryaḥ
शंकराचार्यौ / शंकराचार्या¹
śaṃkarācāryau / śaṃkarācāryā¹
शंकराचार्याः / शंकराचार्यासः¹
śaṃkarācāryāḥ / śaṃkarācāryāsaḥ¹
Vocative शंकराचार्य
śaṃkarācārya
शंकराचार्यौ / शंकराचार्या¹
śaṃkarācāryau / śaṃkarācāryā¹
शंकराचार्याः / शंकराचार्यासः¹
śaṃkarācāryāḥ / śaṃkarācāryāsaḥ¹
Accusative शंकराचार्यम्
śaṃkarācāryam
शंकराचार्यौ / शंकराचार्या¹
śaṃkarācāryau / śaṃkarācāryā¹
शंकराचार्यान्
śaṃkarācāryān
Instrumental शंकराचार्येण
śaṃkarācāryeṇa
शंकराचार्याभ्याम्
śaṃkarācāryābhyām
शंकराचार्यैः / शंकराचार्येभिः¹
śaṃkarācāryaiḥ / śaṃkarācāryebhiḥ¹
Dative शंकराचार्याय
śaṃkarācāryāya
शंकराचार्याभ्याम्
śaṃkarācāryābhyām
शंकराचार्येभ्यः
śaṃkarācāryebhyaḥ
Ablative शंकराचार्यात्
śaṃkarācāryāt
शंकराचार्याभ्याम्
śaṃkarācāryābhyām
शंकराचार्येभ्यः
śaṃkarācāryebhyaḥ
Genitive शंकराचार्यस्य
śaṃkarācāryasya
शंकराचार्ययोः
śaṃkarācāryayoḥ
शंकराचार्याणाम्
śaṃkarācāryāṇām
Locative शंकराचार्ये
śaṃkarācārye
शंकराचार्ययोः
śaṃkarācāryayoḥ
शंकराचार्येषु
śaṃkarācāryeṣu
Notes
  • ¹Vedic
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.