फाल्गुन
Hindi
Etymology
Borrowed from Sanskrit फाल्गुन (phālguna), from फल्गुन (phálguna, “the red one”), from फल्गु (phalgú, “reddish”).
Pronunciation
- (Delhi Hindi) IPA(key): /pʰɑːl.ɡʊn/, [pʰäːl.ɡʊ̃n]
Noun
फाल्गुन • (phālgun) m
Declension
Related terms
References
- Monier Williams (1899) “फाल्गुन”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, →OCLC, page 670.
Nepali
Proper noun
फाल्गुन • (phālguna)
- Phalguna
- the eleventh month in the Vikram Samvat calendar
- the twelfth month in the lunar Hindu calendar
- Synonym: फागुन (phāguna)
Related terms
- (lunar months) वैशाख (vaiśākh), ज्येष्ठ (jyeṣṭha) / जेठ (jeṭh), आषाढ (āṣāḍh), साउन (sāuna), भदौ (bhadau) / भाद्र (bhādra), असोज (asoj) / आश्विन (āśvina), कात्तिक (kāttik) / कार्त्तिक (kārttik), मङ्सिर (maṅsira) / मार्ग (mārga), पुस (pus) / पौष (pauṣ), माघ (māgh), फागुन (phāguna) / फाल्गुन (phālguna), चैत (cait) / चैत्र (caitra) (Category: ne:Hindu lunar calendar months)
Further reading
- “फाल्गुन”, in नेपाली बृहत् शब्दकोश (nepālī br̥hat śabdakoś) [Comprehensive Nepali Dictionary], Kathmandu: Nepal Academy, 2018
- Schmidt, Ruth L. (1993) “फाल्गुन”, in A Practical Dictionary of Modern Nepali, Ratna Sagar
Sanskrit
Etymology
Vṛddhi derivative of फल्गुन (phálguna, “the red one”), from फल्गु (phalgú, “reddish”).
Declension
Masculine a-stem declension of फाल्गुन (phālguna) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | फाल्गुनः phālgunaḥ |
फाल्गुनौ / फाल्गुना¹ phālgunau / phālgunā¹ |
फाल्गुनाः / फाल्गुनासः¹ phālgunāḥ / phālgunāsaḥ¹ |
Vocative | फाल्गुन phālguna |
फाल्गुनौ / फाल्गुना¹ phālgunau / phālgunā¹ |
फाल्गुनाः / फाल्गुनासः¹ phālgunāḥ / phālgunāsaḥ¹ |
Accusative | फाल्गुनम् phālgunam |
फाल्गुनौ / फाल्गुना¹ phālgunau / phālgunā¹ |
फाल्गुनान् phālgunān |
Instrumental | फाल्गुनेन phālgunena |
फाल्गुनाभ्याम् phālgunābhyām |
फाल्गुनैः / फाल्गुनेभिः¹ phālgunaiḥ / phālgunebhiḥ¹ |
Dative | फाल्गुनाय phālgunāya |
फाल्गुनाभ्याम् phālgunābhyām |
फाल्गुनेभ्यः phālgunebhyaḥ |
Ablative | फाल्गुनात् phālgunāt |
फाल्गुनाभ्याम् phālgunābhyām |
फाल्गुनेभ्यः phālgunebhyaḥ |
Genitive | फाल्गुनस्य phālgunasya |
फाल्गुनयोः phālgunayoḥ |
फाल्गुनानाम् phālgunānām |
Locative | फाल्गुने phālgune |
फाल्गुनयोः phālgunayoḥ |
फाल्गुनेषु phālguneṣu |
Notes |
|
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.