ज्येष्ठ

Hindi

Etymology

Borrowed from Sanskrit ज्येष्ठ (jyeṣṭha).

Pronunciation

  • (Delhi Hindi) IPA(key): /d͡ʒjeːʂʈʰ/

Proper noun

ज्येष्ठ • (jyeṣṭh) m

  1. Jyeshth (third month of the Hindu lunar calendar)

Declension

Adjective

ज्येष्ठ • (jyeṣṭh) (indeclinable)

  1. chief, supreme

Nepali

Etymology

Borrowed from Sanskrit ज्येष्ठ (jyeṣṭha).

Pronunciation

  • IPA(key): [d͡zjes̠t̠ʰʌ]
  • Phonetic Devanagari: ज्येस्ठ

Proper noun

ज्येष्ठ • (jyeṣṭha)

  1. Jyeshth
    1. the second month in the Vikram Samvat calendar
    2. the third month in the lunar Hindu calendar
    Synonym: जेठ (jeṭh)

Further reading

  • ज्येष्ठ”, in नेपाली बृहत् शब्दकोश (nepālī br̥hat śabdakoś) [Comprehensive Nepali Dictionary], Kathmandu: Nepal Academy, 2018
  • Schmidt, Ruth L. (1993) “जेठ”, in A Practical Dictionary of Modern Nepali, Ratna Sagar

Sanskrit

Alternative scripts

Etymology

Superlative of ज्या (jyā, to overpower, defeat, oppress), itself from the root जि (ji, to conquer).

Pronunciation

Adjective

ज्येष्ठ • (jyéṣṭha, jyeṣṭhá)

  1. most excellent, pre-eminent, first, chief, best, greatest

Noun

ज्येष्ठ • (jyéṣṭha) stem, m

  1. the eldest brother

Declension

Masculine a-stem declension of ज्येष्ठ (jyéṣṭha)
Singular Dual Plural
Nominative ज्येष्ठः
jyéṣṭhaḥ
ज्येष्ठौ / ज्येष्ठा¹
jyéṣṭhau / jyéṣṭhā¹
ज्येष्ठाः / ज्येष्ठासः¹
jyéṣṭhāḥ / jyéṣṭhāsaḥ¹
Vocative ज्येष्ठ
jyéṣṭha
ज्येष्ठौ / ज्येष्ठा¹
jyéṣṭhau / jyéṣṭhā¹
ज्येष्ठाः / ज्येष्ठासः¹
jyéṣṭhāḥ / jyéṣṭhāsaḥ¹
Accusative ज्येष्ठम्
jyéṣṭham
ज्येष्ठौ / ज्येष्ठा¹
jyéṣṭhau / jyéṣṭhā¹
ज्येष्ठान्
jyéṣṭhān
Instrumental ज्येष्ठेन
jyéṣṭhena
ज्येष्ठाभ्याम्
jyéṣṭhābhyām
ज्येष्ठैः / ज्येष्ठेभिः¹
jyéṣṭhaiḥ / jyéṣṭhebhiḥ¹
Dative ज्येष्ठाय
jyéṣṭhāya
ज्येष्ठाभ्याम्
jyéṣṭhābhyām
ज्येष्ठेभ्यः
jyéṣṭhebhyaḥ
Ablative ज्येष्ठात्
jyéṣṭhāt
ज्येष्ठाभ्याम्
jyéṣṭhābhyām
ज्येष्ठेभ्यः
jyéṣṭhebhyaḥ
Genitive ज्येष्ठस्य
jyéṣṭhasya
ज्येष्ठयोः
jyéṣṭhayoḥ
ज्येष्ठानाम्
jyéṣṭhānām
Locative ज्येष्ठे
jyéṣṭhe
ज्येष्ठयोः
jyéṣṭhayoḥ
ज्येष्ठेषु
jyéṣṭheṣu
Notes
  • ¹Vedic

Proper noun

ज्येष्ठ • (jyeṣṭha) stem, m

  1. the star Antares
  2. (Hinduism) Third month of the Hindu lunar calendar

Descendants

Borrowed terms

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.