गृध्यति
Sanskrit
Etymology
From Proto-Indo-European *g⁽ʷ⁾l̥dʰ-yé-ti, from the root *g⁽ʷ⁾eldʰ- (“to desire”).[1] Cognate with Proto-Slavic *žьlděti (“to desire”).
Verb
गृध्यति • (gṛ́dhyati) third-singular present indicative (root गृध्, class 4, type P, present)
Conjugation
Present: गृध्यति (gṛ́dhyati), गृध्यते (gṛ́dhyate) | ||||||
---|---|---|---|---|---|---|
Active | Mediopassive | |||||
Singular | Dual | Plural | Singular | Dual | Plural | |
Indicative | ||||||
Third | गृध्यति gṛ́dhyati |
गृध्यतः gṛ́dhyataḥ |
गृध्यन्ति gṛ́dhyanti |
गृध्यते gṛ́dhyate |
गृध्येते gṛ́dhyete |
गृध्यन्ते gṛ́dhyante |
Second | गृध्यसि gṛ́dhyasi |
गृध्यथः gṛ́dhyathaḥ |
गृध्यथ gṛ́dhyatha |
गृध्यसे gṛ́dhyase |
गृध्येथे gṛ́dhyethe |
गृध्यध्वे gṛ́dhyadhve |
First | गृध्यामि gṛ́dhyāmi |
गृध्यावः gṛ́dhyāvaḥ |
गृध्यामः gṛ́dhyāmaḥ |
गृध्ये gṛ́dhye |
गृध्यावहे gṛ́dhyāvahe |
गृध्यामहे gṛ́dhyāmahe |
Imperative | ||||||
Third | गृध्यतु gṛ́dhyatu |
गृध्यताम् gṛ́dhyatām |
गृध्यन्तु gṛ́dhyantu |
गृध्यताम् gṛ́dhyatām |
गृध्येताम् gṛ́dhyetām |
गृध्यन्ताम् gṛ́dhyantām |
Second | गृध्य gṛ́dhya |
गृध्यतम् gṛ́dhyatam |
गृध्यत gṛ́dhyata |
गृध्यस्व gṛ́dhyasva |
गृध्येथाम् gṛ́dhyethām |
गृध्यध्वम् gṛ́dhyadhvam |
First | गृध्यानि gṛ́dhyāni |
गृध्याव gṛ́dhyāva |
गृध्याम gṛ́dhyāma |
गृध्यै gṛ́dhyai |
गृध्यावहै gṛ́dhyāvahai |
गृध्यामहै gṛ́dhyāmahai |
Optative/Potential | ||||||
Third | गृध्येत् gṛ́dhyet |
गृध्येताम् gṛ́dhyetām |
गृध्येयुः gṛ́dhyeyuḥ |
गृध्येत gṛ́dhyeta |
गृध्येयाताम् gṛ́dhyeyātām |
गृध्येरन् gṛ́dhyeran |
Second | गृध्येः gṛ́dhyeḥ |
गृध्येतम् gṛ́dhyetam |
गृध्येत gṛ́dhyeta |
गृध्येथाः gṛ́dhyethāḥ |
गृध्येयाथाम् gṛ́dhyeyāthām |
गृध्येध्वम् gṛ́dhyedhvam |
First | गृध्येयम् gṛ́dhyeyam |
गृध्येव gṛ́dhyeva |
गृध्येम gṛ́dhyema |
गृध्येय gṛ́dhyeya |
गृध्येवहि gṛ́dhyevahi |
गृध्येमहि gṛ́dhyemahi |
Participles | ||||||
गृध्यत् gṛ́dhyat |
गृध्यमान gṛ́dhyamāna |
Imperfect: अगृध्यत् (ágṛdhyat), अगृध्यत (ágṛdhyata) | ||||||
---|---|---|---|---|---|---|
Active | Mediopassive | |||||
Singular | Dual | Plural | Singular | Dual | Plural | |
Indicative | ||||||
Third | अगृध्यत् ágṛdhyat |
अगृध्यताम् ágṛdhyatām |
अगृध्यन् ágṛdhyan |
अगृध्यत ágṛdhyata |
अगृध्येताम् ágṛdhyetām |
अगृध्यन्त ágṛdhyanta |
Second | अगृध्यः ágṛdhyaḥ |
अगृध्यतम् ágṛdhyatam |
अगृध्यत ágṛdhyata |
अगृध्यथाः ágṛdhyathāḥ |
अगृध्येथाम् ágṛdhyethām |
अगृध्यध्वम् ágṛdhyadhvam |
First | अगृध्यम् ágṛdhyam |
अगृध्याव ágṛdhyāva |
अगृध्याम ágṛdhyāma |
अगृध्ये ágṛdhye |
अगृध्यावहि ágṛdhyāvahi |
अगृध्यामहि ágṛdhyāmahi |
References
- Mayrhofer, Manfred (1992) “GARDH”, in Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan] (in German), volume I, Heidelberg: Carl Winter Universitätsverlag, page 474
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.