कृति
Hindi
Etymology
Borrowed from Sanskrit कृति (kṛtí), ultimately from Proto-Indo-European *kʷer- (“to do, make”).
Pronunciation
- (Delhi Hindi) IPA(key): /kɾɪ.t̪iː/
Noun
कृति • (kŕti) f
Sanskrit
Etymology 1
From Proto-Indo-Aryan *kr̥tíṣ, from Proto-Indo-Iranian *kr̥tíš, from Proto-Indo-European *kʷr̥-tí-s, from *kʷer- (“to do, make”). Equivalent to the root कृ (kṛ) + -ति (-ti).
Noun
कृति • (kṛtí) stem, f
- the act of doing, making, performing, manufacturing, composing
- action, activity
- creation, work
- literary work
- a house of relics
- ‘magic’ » -कर
- a witch (compare कृत्या)
- a kind of अनुष्टुभ् metre (consisting of two पादs of twelve syllables each and a third पाद of eight syllables)
- another metre (a stanza of four lines with twenty syllables in each)
- (by extension) the number twenty
- a collective name of the metres कृति, प्रक्°, आक्°, विक्°, संक्°, अभिक्°, and उत्कृति
- a square number
- (drama) confirmation of any obtainment
- name of the wife of संह्राद and mother of पञ्च-जन
Declension
Feminine i-stem declension of कृति (kṛtí) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | कृतिः kṛtíḥ |
कृती kṛtī́ |
कृतयः kṛtáyaḥ |
Vocative | कृते kṛ́te |
कृती kṛ́tī |
कृतयः kṛ́tayaḥ |
Accusative | कृतिम् kṛtím |
कृती kṛtī́ |
कृतीः kṛtī́ḥ |
Instrumental | कृत्या / कृती¹ kṛtyā́ / kṛtī́¹ |
कृतिभ्याम् kṛtíbhyām |
कृतिभिः kṛtíbhiḥ |
Dative | कृतये / कृत्यै² / कृती¹ kṛtáye / kṛtyaí² / kṛtī́¹ |
कृतिभ्याम् kṛtíbhyām |
कृतिभ्यः kṛtíbhyaḥ |
Ablative | कृतेः / कृत्याः² / कृत्यै³ kṛtéḥ / kṛtyā́ḥ² / kṛtyaí³ |
कृतिभ्याम् kṛtíbhyām |
कृतिभ्यः kṛtíbhyaḥ |
Genitive | कृतेः / कृत्याः² / कृत्यै³ kṛtéḥ / kṛtyā́ḥ² / kṛtyaí³ |
कृत्योः kṛtyóḥ |
कृतीनाम् kṛtīnā́m |
Locative | कृतौ / कृत्याम्² / कृता¹ kṛtaú / kṛtyā́m² / kṛtā́¹ |
कृत्योः kṛtyóḥ |
कृतिषु kṛtíṣu |
Notes |
|
Descendants
Noun
कृति • (kṛti) stem, m
- name of several persons
- name of a pupil of हिरण्य-नाभ
Declension
Masculine i-stem declension of कृति (kṛtí) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | कृतिः kṛtíḥ |
कृती kṛtī́ |
कृतयः kṛtáyaḥ |
Vocative | कृते kṛ́te |
कृती kṛ́tī |
कृतयः kṛ́tayaḥ |
Accusative | कृतिम् kṛtím |
कृती kṛtī́ |
कृतीन् kṛtī́n |
Instrumental | कृतिना / कृत्या¹ kṛtínā / kṛtyā́¹ |
कृतिभ्याम् kṛtíbhyām |
कृतिभिः kṛtíbhiḥ |
Dative | कृतये kṛtáye |
कृतिभ्याम् kṛtíbhyām |
कृतिभ्यः kṛtíbhyaḥ |
Ablative | कृतेः / कृत्यः¹ kṛtéḥ / kṛtyáḥ¹ |
कृतिभ्याम् kṛtíbhyām |
कृतिभ्यः kṛtíbhyaḥ |
Genitive | कृतेः / कृत्यः¹ kṛtéḥ / kṛtyáḥ¹ |
कृत्योः kṛtyóḥ |
कृतीनाम् kṛtīnā́m |
Locative | कृतौ / कृता¹ kṛtaú / kṛtā́¹ |
कृत्योः kṛtyóḥ |
कृतिषु kṛtíṣu |
Notes |
|
Etymology 2
Ultimately from Proto-Indo-European *(s)ker- (“to cut (off)”).
Declension
Feminine i-stem declension of कृति (kṛti) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | कृतिः kṛtiḥ |
कृती kṛtī |
कृतयः kṛtayaḥ |
Vocative | कृते kṛte |
कृती kṛtī |
कृतयः kṛtayaḥ |
Accusative | कृतिम् kṛtim |
कृती kṛtī |
कृतीः kṛtīḥ |
Instrumental | कृत्या / कृती¹ kṛtyā / kṛtī¹ |
कृतिभ्याम् kṛtibhyām |
कृतिभिः kṛtibhiḥ |
Dative | कृतये / कृत्यै² / कृती¹ kṛtaye / kṛtyai² / kṛtī¹ |
कृतिभ्याम् kṛtibhyām |
कृतिभ्यः kṛtibhyaḥ |
Ablative | कृतेः / कृत्याः² / कृत्यै³ kṛteḥ / kṛtyāḥ² / kṛtyai³ |
कृतिभ्याम् kṛtibhyām |
कृतिभ्यः kṛtibhyaḥ |
Genitive | कृतेः / कृत्याः² / कृत्यै³ kṛteḥ / kṛtyāḥ² / kṛtyai³ |
कृत्योः kṛtyoḥ |
कृतीनाम् kṛtīnām |
Locative | कृतौ / कृत्याम्² / कृता¹ kṛtau / kṛtyām² / kṛtā¹ |
कृत्योः kṛtyoḥ |
कृतिषु kṛtiṣu |
Notes |
|
References
- Monier Williams (1899) “कृति”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, →OCLC, page 303, column 2.
- Monier Williams (1899) “कृति”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, →OCLC, page 304, column 1.
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.