स्वेद

See also: स्वाद

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *swáydas (sweat), from Proto-Indo-European *swóyd-o-s, from *sweyd- (to sweat). Cognate with Avestan 𐬓𐬀𐬉𐬜𐬀 (xᵛaēδa), Persian خوی (xway), Latvian sviedri, Latin sūdor, Ancient Greek ἱδρώς (hidrṓs), Old Armenian քիրտն (kʻirtn), Tocharian B syā-, English sweat.

Pronunciation

Noun

स्वेद • (svéda) stem, m (at the end of a compound f(ā))

  1. sweat, perspiration
    • c. 1700 BCE – 1200 BCE, Ṛgveda 5.58.7:
      प्रथिष्ट यामन्पृथिवी चिदेषां भर्तेव गर्भं स्वमिच्छवो धुः।
      वातान्ह्यश्वान्धुर्यायुयुज्रे वर्षं स्वेदं चक्रिरे रुद्रियासः॥
      prathiṣṭa yāmanpṛthivī cideṣāṃ bharteva garbhaṃ svamicchavo dhuḥ.
      vātānhyaśvāndhuryāyuyujre varṣaṃ svedaṃ cakrire rudriyāsaḥ.
      Even Earth hath spread herself wide at their coming, and they as husbands have with power impregned her.
      They to the pole have yoked the winds for coursers: their sweat have they made rain, these Sons of Rudra.
  2. (in the plural) drops of perspiration
  3. a sudorific
  4. warm vapour, steam

Declension

Masculine a-stem declension of स्वेद (svéda)
Singular Dual Plural
Nominative स्वेदः
svédaḥ
स्वेदौ / स्वेदा¹
svédau / svédā¹
स्वेदाः / स्वेदासः¹
svédāḥ / svédāsaḥ¹
Vocative स्वेद
svéda
स्वेदौ / स्वेदा¹
svédau / svédā¹
स्वेदाः / स्वेदासः¹
svédāḥ / svédāsaḥ¹
Accusative स्वेदम्
svédam
स्वेदौ / स्वेदा¹
svédau / svédā¹
स्वेदान्
svédān
Instrumental स्वेदेन
svédena
स्वेदाभ्याम्
svédābhyām
स्वेदैः / स्वेदेभिः¹
svédaiḥ / svédebhiḥ¹
Dative स्वेदाय
svédāya
स्वेदाभ्याम्
svédābhyām
स्वेदेभ्यः
svédebhyaḥ
Ablative स्वेदात्
svédāt
स्वेदाभ्याम्
svédābhyām
स्वेदेभ्यः
svédebhyaḥ
Genitive स्वेदस्य
svédasya
स्वेदयोः
svédayoḥ
स्वेदानाम्
svédānām
Locative स्वेदे
svéde
स्वेदयोः
svédayoḥ
स्वेदेषु
svédeṣu
Notes
  • ¹Vedic

Descendants

  • Maharastri Prakrit: 𑀲𑁂𑀅 (sea), 𑀲𑁂𑀤 (seda)
  • Pali: seda
  • Telugu: స్వేదము (svēdamu)

Adjective

स्वेद • (svéda) stem

  1. sweating, perspiring, toiling

Declension

Masculine a-stem declension of स्वेद (sveda)
Singular Dual Plural
Nominative स्वेदः
svedaḥ
स्वेदौ / स्वेदा¹
svedau / svedā¹
स्वेदाः / स्वेदासः¹
svedāḥ / svedāsaḥ¹
Vocative स्वेद
sveda
स्वेदौ / स्वेदा¹
svedau / svedā¹
स्वेदाः / स्वेदासः¹
svedāḥ / svedāsaḥ¹
Accusative स्वेदम्
svedam
स्वेदौ / स्वेदा¹
svedau / svedā¹
स्वेदान्
svedān
Instrumental स्वेदेन
svedena
स्वेदाभ्याम्
svedābhyām
स्वेदैः / स्वेदेभिः¹
svedaiḥ / svedebhiḥ¹
Dative स्वेदाय
svedāya
स्वेदाभ्याम्
svedābhyām
स्वेदेभ्यः
svedebhyaḥ
Ablative स्वेदात्
svedāt
स्वेदाभ्याम्
svedābhyām
स्वेदेभ्यः
svedebhyaḥ
Genitive स्वेदस्य
svedasya
स्वेदयोः
svedayoḥ
स्वेदानाम्
svedānām
Locative स्वेदे
svede
स्वेदयोः
svedayoḥ
स्वेदेषु
svedeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of स्वेदा (svedā)
Singular Dual Plural
Nominative स्वेदा
svedā
स्वेदे
svede
स्वेदाः
svedāḥ
Vocative स्वेदे
svede
स्वेदे
svede
स्वेदाः
svedāḥ
Accusative स्वेदाम्
svedām
स्वेदे
svede
स्वेदाः
svedāḥ
Instrumental स्वेदया / स्वेदा¹
svedayā / svedā¹
स्वेदाभ्याम्
svedābhyām
स्वेदाभिः
svedābhiḥ
Dative स्वेदायै
svedāyai
स्वेदाभ्याम्
svedābhyām
स्वेदाभ्यः
svedābhyaḥ
Ablative स्वेदायाः / स्वेदायै²
svedāyāḥ / svedāyai²
स्वेदाभ्याम्
svedābhyām
स्वेदाभ्यः
svedābhyaḥ
Genitive स्वेदायाः / स्वेदायै²
svedāyāḥ / svedāyai²
स्वेदयोः
svedayoḥ
स्वेदानाम्
svedānām
Locative स्वेदायाम्
svedāyām
स्वेदयोः
svedayoḥ
स्वेदासु
svedāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of स्वेद (sveda)
Singular Dual Plural
Nominative स्वेदम्
svedam
स्वेदे
svede
स्वेदानि / स्वेदा¹
svedāni / svedā¹
Vocative स्वेद
sveda
स्वेदे
svede
स्वेदानि / स्वेदा¹
svedāni / svedā¹
Accusative स्वेदम्
svedam
स्वेदे
svede
स्वेदानि / स्वेदा¹
svedāni / svedā¹
Instrumental स्वेदेन
svedena
स्वेदाभ्याम्
svedābhyām
स्वेदैः / स्वेदेभिः¹
svedaiḥ / svedebhiḥ¹
Dative स्वेदाय
svedāya
स्वेदाभ्याम्
svedābhyām
स्वेदेभ्यः
svedebhyaḥ
Ablative स्वेदात्
svedāt
स्वेदाभ्याम्
svedābhyām
स्वेदेभ्यः
svedebhyaḥ
Genitive स्वेदस्य
svedasya
स्वेदयोः
svedayoḥ
स्वेदानाम्
svedānām
Locative स्वेदे
svede
स्वेदयोः
svedayoḥ
स्वेदेषु
svedeṣu
Notes
  • ¹Vedic

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.