सुगन्ध

Hindi

Pronunciation

  • (Delhi Hindi) IPA(key): /sʊ.ɡənd̪ʱ/, [sʊ.ɡɐ̃n̪d̪ʱ]

Noun

सुगन्ध • (sugandh) ?

  1. Alternative spelling of सुगंध (sugandh)

Sanskrit

Alternative scripts

Etymology

From सु- (su-) + गन्ध (gandha).

Pronunciation

Noun

सुगन्ध • (sugandha) stem, m

  1. a pleasant fragrant smell, fragrance
  2. a perfume

Declension

Masculine a-stem declension of सुगन्ध (sugandha)
Singular Dual Plural
Nominative सुगन्धः
sugandhaḥ
सुगन्धौ / सुगन्धा¹
sugandhau / sugandhā¹
सुगन्धाः / सुगन्धासः¹
sugandhāḥ / sugandhāsaḥ¹
Vocative सुगन्ध
sugandha
सुगन्धौ / सुगन्धा¹
sugandhau / sugandhā¹
सुगन्धाः / सुगन्धासः¹
sugandhāḥ / sugandhāsaḥ¹
Accusative सुगन्धम्
sugandham
सुगन्धौ / सुगन्धा¹
sugandhau / sugandhā¹
सुगन्धान्
sugandhān
Instrumental सुगन्धेन
sugandhena
सुगन्धाभ्याम्
sugandhābhyām
सुगन्धैः / सुगन्धेभिः¹
sugandhaiḥ / sugandhebhiḥ¹
Dative सुगन्धाय
sugandhāya
सुगन्धाभ्याम्
sugandhābhyām
सुगन्धेभ्यः
sugandhebhyaḥ
Ablative सुगन्धात्
sugandhāt
सुगन्धाभ्याम्
sugandhābhyām
सुगन्धेभ्यः
sugandhebhyaḥ
Genitive सुगन्धस्य
sugandhasya
सुगन्धयोः
sugandhayoḥ
सुगन्धानाम्
sugandhānām
Locative सुगन्धे
sugandhe
सुगन्धयोः
sugandhayoḥ
सुगन्धेषु
sugandheṣu
Notes
  • ¹Vedic

Adjective

सुगन्ध • (sugandha) stem

  1. fragrant; having a pleasant smell

Declension

Masculine a-stem declension of सुगन्ध (sugandha)
Singular Dual Plural
Nominative सुगन्धः
sugandhaḥ
सुगन्धौ / सुगन्धा¹
sugandhau / sugandhā¹
सुगन्धाः / सुगन्धासः¹
sugandhāḥ / sugandhāsaḥ¹
Vocative सुगन्ध
sugandha
सुगन्धौ / सुगन्धा¹
sugandhau / sugandhā¹
सुगन्धाः / सुगन्धासः¹
sugandhāḥ / sugandhāsaḥ¹
Accusative सुगन्धम्
sugandham
सुगन्धौ / सुगन्धा¹
sugandhau / sugandhā¹
सुगन्धान्
sugandhān
Instrumental सुगन्धेन
sugandhena
सुगन्धाभ्याम्
sugandhābhyām
सुगन्धैः / सुगन्धेभिः¹
sugandhaiḥ / sugandhebhiḥ¹
Dative सुगन्धाय
sugandhāya
सुगन्धाभ्याम्
sugandhābhyām
सुगन्धेभ्यः
sugandhebhyaḥ
Ablative सुगन्धात्
sugandhāt
सुगन्धाभ्याम्
sugandhābhyām
सुगन्धेभ्यः
sugandhebhyaḥ
Genitive सुगन्धस्य
sugandhasya
सुगन्धयोः
sugandhayoḥ
सुगन्धानाम्
sugandhānām
Locative सुगन्धे
sugandhe
सुगन्धयोः
sugandhayoḥ
सुगन्धेषु
sugandheṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of सुगन्धा (sugandhā)
Singular Dual Plural
Nominative सुगन्धा
sugandhā
सुगन्धे
sugandhe
सुगन्धाः
sugandhāḥ
Vocative सुगन्धे
sugandhe
सुगन्धे
sugandhe
सुगन्धाः
sugandhāḥ
Accusative सुगन्धाम्
sugandhām
सुगन्धे
sugandhe
सुगन्धाः
sugandhāḥ
Instrumental सुगन्धया / सुगन्धा¹
sugandhayā / sugandhā¹
सुगन्धाभ्याम्
sugandhābhyām
सुगन्धाभिः
sugandhābhiḥ
Dative सुगन्धायै
sugandhāyai
सुगन्धाभ्याम्
sugandhābhyām
सुगन्धाभ्यः
sugandhābhyaḥ
Ablative सुगन्धायाः / सुगन्धायै²
sugandhāyāḥ / sugandhāyai²
सुगन्धाभ्याम्
sugandhābhyām
सुगन्धाभ्यः
sugandhābhyaḥ
Genitive सुगन्धायाः / सुगन्धायै²
sugandhāyāḥ / sugandhāyai²
सुगन्धयोः
sugandhayoḥ
सुगन्धानाम्
sugandhānām
Locative सुगन्धायाम्
sugandhāyām
सुगन्धयोः
sugandhayoḥ
सुगन्धासु
sugandhāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of सुगन्ध (sugandha)
Singular Dual Plural
Nominative सुगन्धम्
sugandham
सुगन्धे
sugandhe
सुगन्धानि / सुगन्धा¹
sugandhāni / sugandhā¹
Vocative सुगन्ध
sugandha
सुगन्धे
sugandhe
सुगन्धानि / सुगन्धा¹
sugandhāni / sugandhā¹
Accusative सुगन्धम्
sugandham
सुगन्धे
sugandhe
सुगन्धानि / सुगन्धा¹
sugandhāni / sugandhā¹
Instrumental सुगन्धेन
sugandhena
सुगन्धाभ्याम्
sugandhābhyām
सुगन्धैः / सुगन्धेभिः¹
sugandhaiḥ / sugandhebhiḥ¹
Dative सुगन्धाय
sugandhāya
सुगन्धाभ्याम्
sugandhābhyām
सुगन्धेभ्यः
sugandhebhyaḥ
Ablative सुगन्धात्
sugandhāt
सुगन्धाभ्याम्
sugandhābhyām
सुगन्धेभ्यः
sugandhebhyaḥ
Genitive सुगन्धस्य
sugandhasya
सुगन्धयोः
sugandhayoḥ
सुगन्धानाम्
sugandhānām
Locative सुगन्धे
sugandhe
सुगन्धयोः
sugandhayoḥ
सुगन्धेषु
sugandheṣu
Notes
  • ¹Vedic

Descendants

  • Pali: sugandha
  • Prakrit: 𑀲𑀼𑀅𑀁𑀥 (suaṃdha)
    • Old Awadhi: सोंध (sondh, perfume)
    • Bhojpuri: सोंह (sōnh), सोंहा (sōnhā)
    • Gujarati: સોંધા (sondhā)
    • Hindi: सौंध (saundh, fragrance), सौंधा (saundhā, fragrant)
    • Punjabi: ਸੋਂਧਾ (sondhā, fragrant)
  • Punjabi: ਸੁਗੰਧ (sugandh)
  • Telugu: సుగంధము (sugandhamu)

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.