सात

See also: साता

Hindi

Hindi numbers (edit)
70
 ←  6
7
8  → 
    Cardinal: सात (sāt)
    Ordinal: सातवाँ (sātvā̃)

Etymology

Inherited from Old Hindi सात (sāta), from Sauraseni Prakrit 𑀲𑀢𑁆𑀢 (satta), from Sanskrit सप्त (saptá), सप्तन् (saptán), from Proto-Indo-Aryan *saptá, from Proto-Indo-Iranian *saptá, from Proto-Indo-European *septḿ̥. Cognate with Marathi सात (sāt), Gujarati સાત (sāt), Bengali সাত (śat), and distantly English seven.

Pronunciation

  • (Delhi Hindi) IPA(key): /sɑːt̪/, [säːt̪]
  • Rhymes: -ɑːt̪

Numeral

सात • (sāt) (native script symbol , Urdu spelling سات) (cardinal)

  1. seven

Konkani

Numeral

सात • (sāt) (Latin script sat, Kannada script ಸಾತ್)

  1. seven

Maithili

Maithili numbers (edit)
70
 ←  6
7
8  → 
    Cardinal: सात (sāt)

Pronunciation

  • IPA(key): [saːt]

Numeral

सात • (sāt)

  1. seven

Marathi

Marathi numbers (edit)
70
 ←  6
7
8  → 
    Cardinal: सात (sāt)
    Ordinal: सातवे (sātve)
    Adverbial: सातवेळा (sātveḷā)

Pronunciation

  • IPA(key): /sat̪/
  • (file)

Numeral

सात • (sāt)

  1. seven

Nepali

Nepali numbers (edit)
70
 ←  6
7
8  → 
    Cardinal: सात (sāt)
    Ordinal: सातौँ (sāta͠u)
    Multiplier: सातगुना (sātagunā)

Pronunciation

  • IPA(key): [sät̪]
  • Phonetic Devanagari: सात्

Numeral

सात • (sāt)

  1. seven

Old Hindi

Numeral

सात (sāta)

  1. seven.

Sanskrit

Alternative scripts

Etymology

From the root सन् (san, to gain).

Pronunciation

Adjective

सात • (sātá) stem

  1. gained, obtained
  2. granted, given, bestowed
  3. ended, destroyed

Declension

Masculine a-stem declension of सात (sātá)
Singular Dual Plural
Nominative सातः
sātáḥ
सातौ / साता¹
sātaú / sātā́¹
साताः / सातासः¹
sātā́ḥ / sātā́saḥ¹
Vocative सात
sā́ta
सातौ / साता¹
sā́tau / sā́tā¹
साताः / सातासः¹
sā́tāḥ / sā́tāsaḥ¹
Accusative सातम्
sātám
सातौ / साता¹
sātaú / sātā́¹
सातान्
sātā́n
Instrumental सातेन
sāténa
साताभ्याम्
sātā́bhyām
सातैः / सातेभिः¹
sātaíḥ / sātébhiḥ¹
Dative साताय
sātā́ya
साताभ्याम्
sātā́bhyām
सातेभ्यः
sātébhyaḥ
Ablative सातात्
sātā́t
साताभ्याम्
sātā́bhyām
सातेभ्यः
sātébhyaḥ
Genitive सातस्य
sātásya
सातयोः
sātáyoḥ
सातानाम्
sātā́nām
Locative साते
sāté
सातयोः
sātáyoḥ
सातेषु
sātéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of साता (sātā́)
Singular Dual Plural
Nominative साता
sātā́
साते
sāté
साताः
sātā́ḥ
Vocative साते
sā́te
साते
sā́te
साताः
sā́tāḥ
Accusative साताम्
sātā́m
साते
sāté
साताः
sātā́ḥ
Instrumental सातया / साता¹
sātáyā / sātā́¹
साताभ्याम्
sātā́bhyām
साताभिः
sātā́bhiḥ
Dative सातायै
sātā́yai
साताभ्याम्
sātā́bhyām
साताभ्यः
sātā́bhyaḥ
Ablative सातायाः / सातायै²
sātā́yāḥ / sātā́yai²
साताभ्याम्
sātā́bhyām
साताभ्यः
sātā́bhyaḥ
Genitive सातायाः / सातायै²
sātā́yāḥ / sātā́yai²
सातयोः
sātáyoḥ
सातानाम्
sātā́nām
Locative सातायाम्
sātā́yām
सातयोः
sātáyoḥ
सातासु
sātā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of सात (sātá)
Singular Dual Plural
Nominative सातम्
sātám
साते
sāté
सातानि / साता¹
sātā́ni / sātā́¹
Vocative सात
sā́ta
साते
sā́te
सातानि / साता¹
sā́tāni / sā́tā¹
Accusative सातम्
sātám
साते
sāté
सातानि / साता¹
sātā́ni / sātā́¹
Instrumental सातेन
sāténa
साताभ्याम्
sātā́bhyām
सातैः / सातेभिः¹
sātaíḥ / sātébhiḥ¹
Dative साताय
sātā́ya
साताभ्याम्
sātā́bhyām
सातेभ्यः
sātébhyaḥ
Ablative सातात्
sātā́t
साताभ्याम्
sātā́bhyām
सातेभ्यः
sātébhyaḥ
Genitive सातस्य
sātásya
सातयोः
sātáyoḥ
सातानाम्
sātā́nām
Locative साते
sāté
सातयोः
sātáyoḥ
सातेषु
sātéṣu
Notes
  • ¹Vedic

Noun

सात • (sātá) stem, n

  1. a gift, wealth, riches
  2. pleasure, delight

Declension

Neuter a-stem declension of सात (sātá)
Singular Dual Plural
Nominative सातम्
sātám
साते
sāté
सातानि / साता¹
sātā́ni / sātā́¹
Vocative सात
sā́ta
साते
sā́te
सातानि / साता¹
sā́tāni / sā́tā¹
Accusative सातम्
sātám
साते
sāté
सातानि / साता¹
sātā́ni / sātā́¹
Instrumental सातेन
sāténa
साताभ्याम्
sātā́bhyām
सातैः / सातेभिः¹
sātaíḥ / sātébhiḥ¹
Dative साताय
sātā́ya
साताभ्याम्
sātā́bhyām
सातेभ्यः
sātébhyaḥ
Ablative सातात्
sātā́t
साताभ्याम्
sātā́bhyām
सातेभ्यः
sātébhyaḥ
Genitive सातस्य
sātásya
सातयोः
sātáyoḥ
सातानाम्
sātā́nām
Locative साते
sāté
सातयोः
sātáyoḥ
सातेषु
sātéṣu
Notes
  • ¹Vedic

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.