समृद्धि

Sanskrit

Alternative forms

Etymology

सम्- (sam-) + ऋद्धि (ṛddhi), from Proto-Indo-European *h₃ŕ̥dʰ-tis.

Pronunciation

  • (Vedic) IPA(key): /sɐ́.mr̩d.dʱi/, [sɐ́.mr̩d̚.dʱi]
  • (Classical) IPA(key): /s̪ɐˈmr̩d̪.d̪ʱi/, [s̪ɐˈmr̩d̪̚.d̪ʱi]

Noun

समृद्धि • (sámṛddhi) stem, f

  1. great prosperity or success
    • c. 1200 BCE – 800 BCE, Kṛṣṇa-Yajurveda (Taittirīya Saṃhitā) I.5.2.4:
      अथो खलु संभृत्या एव संभराः कर्तव्यं यजुर्यज्ञस्य समृद्ध्यै
      átho khálu sambhṛ́tyā evá sambhārā́ḥ kartavyàṃ yájuryajñásya sámṛddhyai
      Likewise, they say: "the apparatus should be collected and the Yajus should be performed, for the success of the ritual worship."
  2. growth, increase
  3. thriving, welfare, fortune
  4. excellence, perfection

Declension

Feminine i-stem declension of समृद्धि (sámṛddhi)
Singular Dual Plural
Nominative समृद्धिः
sámṛddhiḥ
समृद्धी
sámṛddhī
समृद्धयः
sámṛddhayaḥ
Vocative समृद्धे
sámṛddhe
समृद्धी
sámṛddhī
समृद्धयः
sámṛddhayaḥ
Accusative समृद्धिम्
sámṛddhim
समृद्धी
sámṛddhī
समृद्धीः
sámṛddhīḥ
Instrumental समृद्ध्या / समृद्धी¹
sámṛddhyā / sámṛddhī¹
समृद्धिभ्याम्
sámṛddhibhyām
समृद्धिभिः
sámṛddhibhiḥ
Dative समृद्धये / समृद्ध्यै² / समृद्धी¹
sámṛddhaye / sámṛddhyai² / sámṛddhī¹
समृद्धिभ्याम्
sámṛddhibhyām
समृद्धिभ्यः
sámṛddhibhyaḥ
Ablative समृद्धेः / समृद्ध्याः² / समृद्ध्यै³
sámṛddheḥ / sámṛddhyāḥ² / sámṛddhyai³
समृद्धिभ्याम्
sámṛddhibhyām
समृद्धिभ्यः
sámṛddhibhyaḥ
Genitive समृद्धेः / समृद्ध्याः² / समृद्ध्यै³
sámṛddheḥ / sámṛddhyāḥ² / sámṛddhyai³
समृद्ध्योः
sámṛddhyoḥ
समृद्धीनाम्
sámṛddhīnām
Locative समृद्धौ / समृद्ध्याम्² / समृद्धा¹
sámṛddhau / sámṛddhyām² / sámṛddhā¹
समृद्ध्योः
sámṛddhyoḥ
समृद्धिषु
sámṛddhiṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

Descendants

  • Prakrit: 𑀲𑀫𑀺𑀤𑁆𑀥𑀺 (samiddhi), 𑀲𑀫𑀤𑁆𑀥𑀺 (samaddhi)
  • Pali: samiddhi
  • Kannada: ಸಮೃದ್ಧಿ (samṛddhi)
  • Telugu: సమృద్ధి (samr̥ddhi)

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.