शाल

Hindi

Pronunciation

  • (Delhi Hindi) IPA(key): /ʃɑːl/, [ʃäːl]

Etymology 1

Borrowed from Sanskrit शाल (śāla).

Noun

शाल • (śāl) m (Urdu spelling شَال)

  1. sal tree (Shorea robusta)
  2. banded snakehead (Channa striata, syn. Ophiocephalus wrahl)
Declension

Etymology 2

Borrowed from Classical Persian شال (šāl). Doublet of साड़ी (sāṛī).[1] Compare Bengali শাল (śal), Punjabi ਸ਼ਾਲ (śāl) / شال (śāl), Gujarati શાલ (śāl), Marathi शाल (śāl), Kannada ಶಾಲು (śālu), Telugu శాలువ (śāluva).

Noun

शाल • (śāl) f (Urdu spelling شَال)

  1. shawl, scarf
  2. veil
Declension
Descendants
  • French: châle
    • Catalan: xal
    • Italian: scialle
    • Polish: szal
    • Spanish: chal

References

  1. Turner, Ralph Lilley (1969–1985) “śāṭa1”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press

Further reading

Kashmiri

Etymology

Inherited from Sanskrit सृगाल (sṛgāla).

Pronunciation

  • IPA(key): /ʃaːl/

Noun

शाल • (śāl) m (Perso-Arabic شال)

  1. jackal

Marathi

Etymology

Borrowed from Classical Persian شال (šāl). Doublet of साडी (sāḍī).[1] Compare Gujarati શાલ (śāl), Hindustani شَال (śāl) / शाल (śāl), Kannada ಶಾಲು (śālu), Telugu శాలువ (śāluva), Punjabi ਸ਼ਾਲ (śāl) / شال (śāl).

Pronunciation

  • IPA(key): /ɕal/

Noun

शाल • (śāl) m

  1. shawl, scarf

References

  1. Turner, Ralph Lilley (1969–1985) “śāṭa1”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press

Further reading

  • Berntsen, Maxine, “शाल”, in A Basic Marathi-English Dictionary, New Delhi: American Institute of Indian Studies, 1982-1983.
  • Molesworth, James Thomas (1857) “शाल”, in A dictionary, Marathi and English, Bombay: Printed for government at the Bombay Education Society's Press
  • दाते, यशवंत रामकृष्ण [Date, Yashwant Ramkrishna] (1932-1950) “शाल”, in महाराष्ट्र शब्दकोश (mahārāṣṭra śabdakoś) (in Marathi), पुणे [Pune]: महाराष्ट्र कोशमंडळ (mahārāṣṭra kośmaṇḍaḷ).

Sanskrit

Alternative scripts

Etymology

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

Adjective

शाल • (śālá) stem

  1. being in a house

Declension

Masculine a-stem declension of शाल (śālá)
Singular Dual Plural
Nominative शालः
śāláḥ
शालौ / शाला¹
śālaú / śālā́¹
शालाः / शालासः¹
śālā́ḥ / śālā́saḥ¹
Vocative शाल
śā́la
शालौ / शाला¹
śā́lau / śā́lā¹
शालाः / शालासः¹
śā́lāḥ / śā́lāsaḥ¹
Accusative शालम्
śālám
शालौ / शाला¹
śālaú / śālā́¹
शालान्
śālā́n
Instrumental शालेन
śāléna
शालाभ्याम्
śālā́bhyām
शालैः / शालेभिः¹
śālaíḥ / śālébhiḥ¹
Dative शालाय
śālā́ya
शालाभ्याम्
śālā́bhyām
शालेभ्यः
śālébhyaḥ
Ablative शालात्
śālā́t
शालाभ्याम्
śālā́bhyām
शालेभ्यः
śālébhyaḥ
Genitive शालस्य
śālásya
शालयोः
śāláyoḥ
शालानाम्
śālā́nām
Locative शाले
śālé
शालयोः
śāláyoḥ
शालेषु
śāléṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of शाला (śālā́)
Singular Dual Plural
Nominative शाला
śālā́
शाले
śālé
शालाः
śālā́ḥ
Vocative शाले
śā́le
शाले
śā́le
शालाः
śā́lāḥ
Accusative शालाम्
śālā́m
शाले
śālé
शालाः
śālā́ḥ
Instrumental शालया / शाला¹
śāláyā / śālā́¹
शालाभ्याम्
śālā́bhyām
शालाभिः
śālā́bhiḥ
Dative शालायै
śālā́yai
शालाभ्याम्
śālā́bhyām
शालाभ्यः
śālā́bhyaḥ
Ablative शालायाः / शालायै²
śālā́yāḥ / śālā́yai²
शालाभ्याम्
śālā́bhyām
शालाभ्यः
śālā́bhyaḥ
Genitive शालायाः / शालायै²
śālā́yāḥ / śālā́yai²
शालयोः
śāláyoḥ
शालानाम्
śālā́nām
Locative शालायाम्
śālā́yām
शालयोः
śāláyoḥ
शालासु
śālā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of शाल (śālá)
Singular Dual Plural
Nominative शालम्
śālám
शाले
śālé
शालानि / शाला¹
śālā́ni / śālā́¹
Vocative शाल
śā́la
शाले
śā́le
शालानि / शाला¹
śā́lāni / śā́lā¹
Accusative शालम्
śālám
शाले
śālé
शालानि / शाला¹
śālā́ni / śālā́¹
Instrumental शालेन
śāléna
शालाभ्याम्
śālā́bhyām
शालैः / शालेभिः¹
śālaíḥ / śālébhiḥ¹
Dative शालाय
śālā́ya
शालाभ्याम्
śālā́bhyām
शालेभ्यः
śālébhyaḥ
Ablative शालात्
śālā́t
शालाभ्याम्
śālā́bhyām
शालेभ्यः
śālébhyaḥ
Genitive शालस्य
śālásya
शालयोः
śāláyoḥ
शालानाम्
śālā́nām
Locative शाले
śālé
शालयोः
śāláyoḥ
शालेषु
śāléṣu
Notes
  • ¹Vedic

Noun

शाल • (śālá) stem, m

  1. Shorea robusta or the sāla tree
  2. a kind of fish, Ophiocephalus wrahl
  3. any tree
    Synonyms: वृक्ष (vṛkṣa), तरु (taru)
  4. an enclosure, court, fence, rampart, wall
  5. Artocarpus lacucha

Declension

Masculine a-stem declension of शाल (śālá)
Singular Dual Plural
Nominative शालः
śāláḥ
शालौ / शाला¹
śālaú / śālā́¹
शालाः / शालासः¹
śālā́ḥ / śālā́saḥ¹
Vocative शाल
śā́la
शालौ / शाला¹
śā́lau / śā́lā¹
शालाः / शालासः¹
śā́lāḥ / śā́lāsaḥ¹
Accusative शालम्
śālám
शालौ / शाला¹
śālaú / śālā́¹
शालान्
śālā́n
Instrumental शालेन
śāléna
शालाभ्याम्
śālā́bhyām
शालैः / शालेभिः¹
śālaíḥ / śālébhiḥ¹
Dative शालाय
śālā́ya
शालाभ्याम्
śālā́bhyām
शालेभ्यः
śālébhyaḥ
Ablative शालात्
śālā́t
शालाभ्याम्
śālā́bhyām
शालेभ्यः
śālébhyaḥ
Genitive शालस्य
śālásya
शालयोः
śāláyoḥ
शालानाम्
śālā́nām
Locative शाले
śālé
शालयोः
śāláyoḥ
शालेषु
śāléṣu
Notes
  • ¹Vedic

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.