विष

See also: वृष

Hindi

Etymology

Borrowed from Sanskrit विष (viṣá).

Pronunciation

  • (Delhi Hindi) IPA(key): /ʋɪʂ/, [ʋɪʃ]

Noun

विष • (viṣ) m (Urdu spelling وش)

  1. poison, venom
    मनुष्य के लिए, संखिया प्राण-घातक विष है।
    manuṣya ke lie, saṅkhiyā prāṇ-ghātak viṣ hai.
    For humans, arsenic is a deadly poison.
    छुआछूत हमारा समाज का विष है।
    chuāchūt hamārā samāj kā viṣ hai.
    Untouchability is a poison of our society.

Declension

Synonyms

References

  • Bahri, Hardev (1989) “विष”, in Siksarthi Hindi-Angrejhi Sabdakosa [Learners' Hindi-English Dictionary], Delhi: Rajpal & Sons.
  • Platts, John T. (1884) “विष”, in A dictionary of Urdu, classical Hindi, and English, London: W. H. Allen & Co.

Marathi

Etymology

Borrowed from Sanskrit विष (viṣa).

Pronunciation

  • IPA(key): /ʋiʂ/, [ʋiːʂ]

Noun

विष • (viṣ) n

  1. poison, venom

Declension

Declension of विष (neut cons-stem)
direct
singular
विष
viṣ
direct
plural
विषे, विषं
viṣe, viṣa
singular
एकवचन
plural
अनेकवचन
nominative
प्रथमा
विष
viṣ
विषे, विषं
viṣe, viṣa
oblique
सामान्यरूप
विषा
viṣā
विषां-
viṣān-
acc. / dative
द्वितीया / चतुर्थी
विषाला
viṣālā
विषांना
viṣānnā
ergative विषाने, विषानं
viṣāne, viṣāna
विषांनी
viṣānnī
instrumental विषाशी
viṣāśī
विषांशी
viṣānśī
locative
सप्तमी
विषात
viṣāt
विषांत
viṣāt
vocative
संबोधन
विषा
viṣā
विषांनो
viṣānno
Oblique Note: The oblique case precedes all postpositions.
There is no space between the stem and the postposition.
Locative Note: -त (-ta) is a postposition.
Genitive declension of विष (neut cons-stem)
masculine object
पुल्लिंगी कर्म
feminine object
स्त्रीलिंगी कर्म
neuter object
नपुसकलिंगी कर्म
oblique
सामान्यरूप
singular
एकवचन
plural
अनेकवचन
singular
एकवचन
plural
अनेकवचन
singular*
एकवचन
plural
अनेकवचन
singular subject
एकवचनी कर्ता
विषाचा
viṣāċā
विषाचे
viṣāċe
विषाची
viṣācī
विषाच्या
viṣācā
विषाचे, विषाचं
viṣāċe, viṣāċa
विषाची
viṣācī
विषाच्या
viṣācā
plural subject
अनेकवचनी कर्ता
विषांचा
viṣānċā
विषांचे
viṣānċe
विषांची
viṣāñcī
विषांच्या
viṣāncā
विषांचे, विषांचं
viṣānċe, viṣānċa
विषांची
viṣāñcī
विषांच्या
viṣāñcā
* Note: Word-final (e) in neuter words is alternatively written with the anusvara and pronounced as (a).
Oblique Note: For most postpostions, the oblique genitive can be optionally inserted between the stem and the postposition.

Derived terms

Sanskrit

Alternative scripts

Etymology 1

From Proto-Indo-Aryan *wiṣás, from Proto-Indo-Iranian *wišás, from Proto-Indo-European *wisós (poison). Cognate with Latin vīrus, Ancient Greek ἰός (iós), Avestan 𐬬𐬍𐬱𐬀 (vīša), Tocharian B wase, Middle Persian 𐭥(𐭩)𐭱 (ʿ(y)š /⁠wiš⁠/, poison), Middle Irish .[1]

Pronunciation

Noun

विष • (viṣá) stem, n or m

  1. poison, venom, bane
Declension
Neuter a-stem declension of विष (viṣá)
Singular Dual Plural
Nominative विषम्
viṣám
विषे
viṣé
विषाणि / विषा¹
viṣā́ṇi / viṣā́¹
Vocative विष
víṣa
विषे
víṣe
विषाणि / विषा¹
víṣāṇi / víṣā¹
Accusative विषम्
viṣám
विषे
viṣé
विषाणि / विषा¹
viṣā́ṇi / viṣā́¹
Instrumental विषेण
viṣéṇa
विषाभ्याम्
viṣā́bhyām
विषैः / विषेभिः¹
viṣaíḥ / viṣébhiḥ¹
Dative विषाय
viṣā́ya
विषाभ्याम्
viṣā́bhyām
विषेभ्यः
viṣébhyaḥ
Ablative विषात्
viṣā́t
विषाभ्याम्
viṣā́bhyām
विषेभ्यः
viṣébhyaḥ
Genitive विषस्य
viṣásya
विषयोः
viṣáyoḥ
विषाणाम्
viṣā́ṇām
Locative विषे
viṣé
विषयोः
viṣáyoḥ
विषेषु
viṣéṣu
Notes
  • ¹Vedic
Masculine a-stem declension of विष (viṣá)
Singular Dual Plural
Nominative विषः
viṣáḥ
विषौ / विषा¹
viṣaú / viṣā́¹
विषाः / विषासः¹
viṣā́ḥ / viṣā́saḥ¹
Vocative विष
víṣa
विषौ / विषा¹
víṣau / víṣā¹
विषाः / विषासः¹
víṣāḥ / víṣāsaḥ¹
Accusative विषम्
viṣám
विषौ / विषा¹
viṣaú / viṣā́¹
विषान्
viṣā́n
Instrumental विषेण
viṣéṇa
विषाभ्याम्
viṣā́bhyām
विषैः / विषेभिः¹
viṣaíḥ / viṣébhiḥ¹
Dative विषाय
viṣā́ya
विषाभ्याम्
viṣā́bhyām
विषेभ्यः
viṣébhyaḥ
Ablative विषात्
viṣā́t
विषाभ्याम्
viṣā́bhyām
विषेभ्यः
viṣébhyaḥ
Genitive विषस्य
viṣásya
विषयोः
viṣáyoḥ
विषाणाम्
viṣā́ṇām
Locative विषे
viṣé
विषयोः
viṣáyoḥ
विषेषु
viṣéṣu
Notes
  • ¹Vedic
Descendants

Adjective

विष • (viṣá) stem

  1. poisonous
Declension
Masculine a-stem declension of विष (viṣá)
Singular Dual Plural
Nominative विषः
viṣáḥ
विषौ / विषा¹
viṣaú / viṣā́¹
विषाः / विषासः¹
viṣā́ḥ / viṣā́saḥ¹
Vocative विष
víṣa
विषौ / विषा¹
víṣau / víṣā¹
विषाः / विषासः¹
víṣāḥ / víṣāsaḥ¹
Accusative विषम्
viṣám
विषौ / विषा¹
viṣaú / viṣā́¹
विषान्
viṣā́n
Instrumental विषेण
viṣéṇa
विषाभ्याम्
viṣā́bhyām
विषैः / विषेभिः¹
viṣaíḥ / viṣébhiḥ¹
Dative विषाय
viṣā́ya
विषाभ्याम्
viṣā́bhyām
विषेभ्यः
viṣébhyaḥ
Ablative विषात्
viṣā́t
विषाभ्याम्
viṣā́bhyām
विषेभ्यः
viṣébhyaḥ
Genitive विषस्य
viṣásya
विषयोः
viṣáyoḥ
विषाणाम्
viṣā́ṇām
Locative विषे
viṣé
विषयोः
viṣáyoḥ
विषेषु
viṣéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of विषा (viṣā́)
Singular Dual Plural
Nominative विषा
viṣā́
विषे
viṣé
विषाः
viṣā́ḥ
Vocative विषे
víṣe
विषे
víṣe
विषाः
víṣāḥ
Accusative विषाम्
viṣā́m
विषे
viṣé
विषाः
viṣā́ḥ
Instrumental विषया / विषा¹
viṣáyā / viṣā́¹
विषाभ्याम्
viṣā́bhyām
विषाभिः
viṣā́bhiḥ
Dative विषायै
viṣā́yai
विषाभ्याम्
viṣā́bhyām
विषाभ्यः
viṣā́bhyaḥ
Ablative विषायाः / विषायै²
viṣā́yāḥ / viṣā́yai²
विषाभ्याम्
viṣā́bhyām
विषाभ्यः
viṣā́bhyaḥ
Genitive विषायाः / विषायै²
viṣā́yāḥ / viṣā́yai²
विषयोः
viṣáyoḥ
विषाणाम्
viṣā́ṇām
Locative विषायाम्
viṣā́yām
विषयोः
viṣáyoḥ
विषासु
viṣā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of विष (viṣá)
Singular Dual Plural
Nominative विषम्
viṣám
विषे
viṣé
विषाणि / विषा¹
viṣā́ṇi / viṣā́¹
Vocative विष
víṣa
विषे
víṣe
विषाणि / विषा¹
víṣāṇi / víṣā¹
Accusative विषम्
viṣám
विषे
viṣé
विषाणि / विषा¹
viṣā́ṇi / viṣā́¹
Instrumental विषेण
viṣéṇa
विषाभ्याम्
viṣā́bhyām
विषैः / विषेभिः¹
viṣaíḥ / viṣébhiḥ¹
Dative विषाय
viṣā́ya
विषाभ्याम्
viṣā́bhyām
विषेभ्यः
viṣébhyaḥ
Ablative विषात्
viṣā́t
विषाभ्याम्
viṣā́bhyām
विषेभ्यः
viṣébhyaḥ
Genitive विषस्य
viṣásya
विषयोः
viṣáyoḥ
विषाणाम्
viṣā́ṇām
Locative विषे
viṣé
विषयोः
viṣáyoḥ
विषेषु
viṣéṣu
Notes
  • ¹Vedic

Etymology 2

From the root विष् (viṣ).

Pronunciation

Noun

विष • (víṣa) stem, m

  1. servant, attendant
  2. name of a साध्य (sādhya)
Declension
Masculine a-stem declension of विष (víṣa)
Singular Dual Plural
Nominative विषः
víṣaḥ
विषौ / विषा¹
víṣau / víṣā¹
विषाः / विषासः¹
víṣāḥ / víṣāsaḥ¹
Vocative विष
víṣa
विषौ / विषा¹
víṣau / víṣā¹
विषाः / विषासः¹
víṣāḥ / víṣāsaḥ¹
Accusative विषम्
víṣam
विषौ / विषा¹
víṣau / víṣā¹
विषान्
víṣān
Instrumental विषेण
víṣeṇa
विषाभ्याम्
víṣābhyām
विषैः / विषेभिः¹
víṣaiḥ / víṣebhiḥ¹
Dative विषाय
víṣāya
विषाभ्याम्
víṣābhyām
विषेभ्यः
víṣebhyaḥ
Ablative विषात्
víṣāt
विषाभ्याम्
víṣābhyām
विषेभ्यः
víṣebhyaḥ
Genitive विषस्य
víṣasya
विषयोः
víṣayoḥ
विषाणाम्
víṣāṇām
Locative विषे
víṣe
विषयोः
víṣayoḥ
विषेषु
víṣeṣu
Notes
  • ¹Vedic

References

  1. Mayrhofer, Manfred (1996) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan] (in German), volume 2, Heidelberg: Carl Winter Universitätsverlag, pages 563-4
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.