विभूति

Hindi

Etymology

Borrowed from Sanskrit विभूति (vibhūti).

Pronunciation

  • (Delhi Hindi) IPA(key): /ʋɪ.bʱuː.t̪iː/

Noun

विभूति • (vibhūti) f

  1. glory, greatness, power, might
  2. (Hinduism) vibhuti (ash from burnt wood applied to the forehead)

Declension

References

Sanskrit

Etymology

वि (vi) + भूति (bhūti).

Pronunciation

Adjective

विभूति • (vibhūti)

  1. mighty, powerful
  2. plentiful, abundant
  3. pervading, penetrating

Declension

Masculine i-stem declension of विभूति
Nom. sg. विभूतिः (vibhūtiḥ)
Gen. sg. विभूतेः (vibhūteḥ)
Singular Dual Plural
Nominative विभूतिः (vibhūtiḥ) विभूती (vibhūtī) विभूतयः (vibhūtayaḥ)
Vocative विभूते (vibhūte) विभूती (vibhūtī) विभूतयः (vibhūtayaḥ)
Accusative विभूतिम् (vibhūtim) विभूती (vibhūtī) विभूतीन् (vibhūtīn)
Instrumental विभूतिना (vibhūtinā) विभूतिभ्याम् (vibhūtibhyām) विभूतिभिः (vibhūtibhiḥ)
Dative विभूतये (vibhūtaye) विभूतिभ्याम् (vibhūtibhyām) विभूतिभ्यः (vibhūtibhyaḥ)
Ablative विभूतेः (vibhūteḥ) विभूतिभ्याम् (vibhūtibhyām) विभूतिभ्यः (vibhūtibhyaḥ)
Genitive विभूतेः (vibhūteḥ) विभूत्योः (vibhūtyoḥ) विभूतीनाम् (vibhūtīnām)
Locative विभूतौ (vibhūtau) विभूत्योः (vibhūtyoḥ) विभूतिषु (vibhūtiṣu)
Feminine i-stem declension of विभूति
Nom. sg. विभूतिः (vibhūtiḥ)
Gen. sg. विभूत्याः / विभूतेः (vibhūtyāḥ / vibhūteḥ)
Singular Dual Plural
Nominative विभूतिः (vibhūtiḥ) विभूती (vibhūtī) विभूतयः (vibhūtayaḥ)
Vocative विभूते (vibhūte) विभूती (vibhūtī) विभूतयः (vibhūtayaḥ)
Accusative विभूतिम् (vibhūtim) विभूती (vibhūtī) विभूतीः (vibhūtīḥ)
Instrumental विभूत्या (vibhūtyā) विभूतिभ्याम् (vibhūtibhyām) विभूतिभिः (vibhūtibhiḥ)
Dative विभूत्यै / विभूतये (vibhūtyai / vibhūtaye) विभूतिभ्याम् (vibhūtibhyām) विभूतिभ्यः (vibhūtibhyaḥ)
Ablative विभूत्याः / विभूतेः (vibhūtyāḥ / vibhūteḥ) विभूतिभ्याम् (vibhūtibhyām) विभूतिभ्यः (vibhūtibhyaḥ)
Genitive विभूत्याः / विभूतेः (vibhūtyāḥ / vibhūteḥ) विभूत्योः (vibhūtyoḥ) विभूतीनाम् (vibhūtīnām)
Locative विभूत्याम् / विभूतौ (vibhūtyām / vibhūtau) विभूत्योः (vibhūtyoḥ) विभूतिषु (vibhūtiṣu)
Neuter i-stem declension of विभूति
Nom. sg. विभूति (vibhūti)
Gen. sg. विभूतिनः (vibhūtinaḥ)
Singular Dual Plural
Nominative विभूति (vibhūti) विभूतिनी (vibhūtinī) विभूतीनि (vibhūtīni)
Vocative विभूति (vibhūti) विभूतिनी (vibhūtinī) विभूतीनि (vibhūtīni)
Accusative विभूति (vibhūti) विभूतिनी (vibhūtinī) विभूतीनि (vibhūtīni)
Instrumental विभूतिना (vibhūtinā) विभूतिभ्याम् (vibhūtibhyām) विभूतिभिः (vibhūtibhiḥ)
Dative विभूतिने (vibhūtine) विभूतिभ्याम् (vibhūtibhyām) विभूतिभ्यः (vibhūtibhyaḥ)
Ablative विभूतिनः (vibhūtinaḥ) विभूतिभ्याम् (vibhūtibhyām) विभूतिभ्यः (vibhūtibhyaḥ)
Genitive विभूतिनः (vibhūtinaḥ) विभूतिनोः (vibhūtinoḥ) विभूतीनाम् (vibhūtīnām)
Locative विभूतिनि (vibhūtini) विभूतिनोः (vibhūtinoḥ) विभूतिषु (vibhūtiṣu)

Derived terms

  • विभूतिमत् (vibhūtimat, mighty, powerful, smeared with ashes)

Noun

विभूति • (vibhūti) stem, f

  1. greatness, glory, splendour
  2. wealth, plenty, fortune
  3. prosperity
  4. ashes of cow-dung

Declension

Feminine i-stem declension of विभूति (vibhūti)
Singular Dual Plural
Nominative विभूतिः
vibhūtiḥ
विभूती
vibhūtī
विभूतयः
vibhūtayaḥ
Vocative विभूते
vibhūte
विभूती
vibhūtī
विभूतयः
vibhūtayaḥ
Accusative विभूतिम्
vibhūtim
विभूती
vibhūtī
विभूतीः
vibhūtīḥ
Instrumental विभूत्या / विभूती¹
vibhūtyā / vibhūtī¹
विभूतिभ्याम्
vibhūtibhyām
विभूतिभिः
vibhūtibhiḥ
Dative विभूतये / विभूत्यै² / विभूती¹
vibhūtaye / vibhūtyai² / vibhūtī¹
विभूतिभ्याम्
vibhūtibhyām
विभूतिभ्यः
vibhūtibhyaḥ
Ablative विभूतेः / विभूत्याः² / विभूत्यै³
vibhūteḥ / vibhūtyāḥ² / vibhūtyai³
विभूतिभ्याम्
vibhūtibhyām
विभूतिभ्यः
vibhūtibhyaḥ
Genitive विभूतेः / विभूत्याः² / विभूत्यै³
vibhūteḥ / vibhūtyāḥ² / vibhūtyai³
विभूत्योः
vibhūtyoḥ
विभूतीनाम्
vibhūtīnām
Locative विभूतौ / विभूत्याम्² / विभूता¹
vibhūtau / vibhūtyām² / vibhūtā¹
विभूत्योः
vibhūtyoḥ
विभूतिषु
vibhūtiṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

Noun

विभूति • (vibhūti) stem, m

  1. holy ash

Declension

Masculine i-stem declension of विभूति (vibhūti)
Singular Dual Plural
Nominative विभूतिः
vibhūtiḥ
विभूती
vibhūtī
विभूतयः
vibhūtayaḥ
Vocative विभूते
vibhūte
विभूती
vibhūtī
विभूतयः
vibhūtayaḥ
Accusative विभूतिम्
vibhūtim
विभूती
vibhūtī
विभूतीन्
vibhūtīn
Instrumental विभूतिना / विभूत्या¹
vibhūtinā / vibhūtyā¹
विभूतिभ्याम्
vibhūtibhyām
विभूतिभिः
vibhūtibhiḥ
Dative विभूतये
vibhūtaye
विभूतिभ्याम्
vibhūtibhyām
विभूतिभ्यः
vibhūtibhyaḥ
Ablative विभूतेः / विभूत्यः¹
vibhūteḥ / vibhūtyaḥ¹
विभूतिभ्याम्
vibhūtibhyām
विभूतिभ्यः
vibhūtibhyaḥ
Genitive विभूतेः / विभूत्यः¹
vibhūteḥ / vibhūtyaḥ¹
विभूत्योः
vibhūtyoḥ
विभूतीनाम्
vibhūtīnām
Locative विभूतौ / विभूता¹
vibhūtau / vibhūtā¹
विभूत्योः
vibhūtyoḥ
विभूतिषु
vibhūtiṣu
Notes
  • ¹Vedic

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.