रक्ताक्ष
Sanskrit
Adjective
रक्ताक्ष • (raktākṣa)
Declension
Masculine a-stem declension of रक्ताक्ष | |||
---|---|---|---|
Nom. sg. | रक्ताक्षः (raktākṣaḥ) | ||
Gen. sg. | रक्ताक्षस्य (raktākṣasya) | ||
Singular | Dual | Plural | |
Nominative | रक्ताक्षः (raktākṣaḥ) | रक्ताक्षौ (raktākṣau) | रक्ताक्षाः (raktākṣāḥ) |
Vocative | रक्ताक्ष (raktākṣa) | रक्ताक्षौ (raktākṣau) | रक्ताक्षाः (raktākṣāḥ) |
Accusative | रक्ताक्षम् (raktākṣam) | रक्ताक्षौ (raktākṣau) | रक्ताक्षान् (raktākṣān) |
Instrumental | रक्ताक्षेन (raktākṣena) | रक्ताक्षाभ्याम् (raktākṣābhyām) | रक्ताक्षैः (raktākṣaiḥ) |
Dative | रक्ताक्षाय (raktākṣāya) | रक्ताक्षाभ्याम् (raktākṣābhyām) | रक्ताक्षेभ्यः (raktākṣebhyaḥ) |
Ablative | रक्ताक्षात् (raktākṣāt) | रक्ताक्षाभ्याम् (raktākṣābhyām) | रक्ताक्षेभ्यः (raktākṣebhyaḥ) |
Genitive | रक्ताक्षस्य (raktākṣasya) | रक्ताक्षयोः (raktākṣayoḥ) | रक्ताक्षानाम् (raktākṣānām) |
Locative | रक्ताक्षे (raktākṣe) | रक्ताक्षयोः (raktākṣayoḥ) | रक्ताक्षेषु (raktākṣeṣu) |
Feminine ā-stem declension of रक्ताक्ष | |||
---|---|---|---|
Nom. sg. | रक्ताक्षा (raktākṣā) | ||
Gen. sg. | रक्ताक्षायाः (raktākṣāyāḥ) | ||
Singular | Dual | Plural | |
Nominative | रक्ताक्षा (raktākṣā) | रक्ताक्षे (raktākṣe) | रक्ताक्षाः (raktākṣāḥ) |
Vocative | रक्ताक्षे (raktākṣe) | रक्ताक्षे (raktākṣe) | रक्ताक्षाः (raktākṣāḥ) |
Accusative | रक्ताक्षाम् (raktākṣām) | रक्ताक्षे (raktākṣe) | रक्ताक्षाः (raktākṣāḥ) |
Instrumental | रक्ताक्षया (raktākṣayā) | रक्ताक्षाभ्याम् (raktākṣābhyām) | रक्ताक्षाभिः (raktākṣābhiḥ) |
Dative | रक्ताक्षायै (raktākṣāyai) | रक्ताक्षाभ्याम् (raktākṣābhyām) | रक्ताक्षाभ्यः (raktākṣābhyaḥ) |
Ablative | रक्ताक्षायाः (raktākṣāyāḥ) | रक्ताक्षाभ्याम् (raktākṣābhyām) | रक्ताक्षाभ्यः (raktākṣābhyaḥ) |
Genitive | रक्ताक्षायाः (raktākṣāyāḥ) | रक्ताक्षयोः (raktākṣayoḥ) | रक्ताक्षानाम् (raktākṣānām) |
Locative | रक्ताक्षायाम् (raktākṣāyām) | रक्ताक्षयोः (raktākṣayoḥ) | रक्ताक्षासु (raktākṣāsu) |
Masculine a-stem declension of रक्ताक्ष | |||
---|---|---|---|
Nom. sg. | रक्ताक्षः (raktākṣaḥ) | ||
Gen. sg. | रक्ताक्षस्य (raktākṣasya) | ||
Singular | Dual | Plural | |
Nominative | रक्ताक्षः (raktākṣaḥ) | रक्ताक्षौ (raktākṣau) | रक्ताक्षाः (raktākṣāḥ) |
Vocative | रक्ताक्ष (raktākṣa) | रक्ताक्षौ (raktākṣau) | रक्ताक्षाः (raktākṣāḥ) |
Accusative | रक्ताक्षम् (raktākṣam) | रक्ताक्षौ (raktākṣau) | रक्ताक्षान् (raktākṣān) |
Instrumental | रक्ताक्षेन (raktākṣena) | रक्ताक्षाभ्याम् (raktākṣābhyām) | रक्ताक्षैः (raktākṣaiḥ) |
Dative | रक्ताक्षाय (raktākṣāya) | रक्ताक्षाभ्याम् (raktākṣābhyām) | रक्ताक्षेभ्यः (raktākṣebhyaḥ) |
Ablative | रक्ताक्षात् (raktākṣāt) | रक्ताक्षाभ्याम् (raktākṣābhyām) | रक्ताक्षेभ्यः (raktākṣebhyaḥ) |
Genitive | रक्ताक्षस्य (raktākṣasya) | रक्ताक्षयोः (raktākṣayoḥ) | रक्ताक्षानाम् (raktākṣānām) |
Locative | रक्ताक्षे (raktākṣe) | रक्ताक्षयोः (raktākṣayoḥ) | रक्ताक्षेषु (raktākṣeṣu) |
Noun
रक्ताक्ष • (raktākṣa) stem, m
Declension
Masculine a-stem declension of रक्ताक्ष | |||
---|---|---|---|
Nom. sg. | रक्ताक्षः (raktākṣaḥ) | ||
Gen. sg. | रक्ताक्षस्य (raktākṣasya) | ||
Singular | Dual | Plural | |
Nominative | रक्ताक्षः (raktākṣaḥ) | रक्ताक्षौ (raktākṣau) | रक्ताक्षाः (raktākṣāḥ) |
Vocative | रक्ताक्ष (raktākṣa) | रक्ताक्षौ (raktākṣau) | रक्ताक्षाः (raktākṣāḥ) |
Accusative | रक्ताक्षम् (raktākṣam) | रक्ताक्षौ (raktākṣau) | रक्ताक्षान् (raktākṣān) |
Instrumental | रक्ताक्षेन (raktākṣena) | रक्ताक्षाभ्याम् (raktākṣābhyām) | रक्ताक्षैः (raktākṣaiḥ) |
Dative | रक्ताक्षाय (raktākṣāya) | रक्ताक्षाभ्याम् (raktākṣābhyām) | रक्ताक्षेभ्यः (raktākṣebhyaḥ) |
Ablative | रक्ताक्षात् (raktākṣāt) | रक्ताक्षाभ्याम् (raktākṣābhyām) | रक्ताक्षेभ्यः (raktākṣebhyaḥ) |
Genitive | रक्ताक्षस्य (raktākṣasya) | रक्ताक्षयोः (raktākṣayoḥ) | रक्ताक्षानाम् (raktākṣānām) |
Locative | रक्ताक्षे (raktākṣe) | रक्ताक्षयोः (raktākṣayoḥ) | रक्ताक्षेषु (raktākṣeṣu) |
Noun
रक्ताक्ष • (raktākṣa) stem, n
- name of the fifty-eighth year in a Jupiter's cycle of sixty years VarBṛS. (also °क्षि m. or °क्षिन् m. Cat.)
Declension
Neuter a-stem declension of रक्ताक्ष | |||
---|---|---|---|
Nom. sg. | रक्ताक्षम् (raktākṣam) | ||
Gen. sg. | रक्ताक्षस्य (raktākṣasya) | ||
Singular | Dual | Plural | |
Nominative | रक्ताक्षम् (raktākṣam) | रक्ताक्षे (raktākṣe) | रक्ताक्षानि (raktākṣāni) |
Vocative | रक्ताक्ष (raktākṣa) | रक्ताक्षे (raktākṣe) | रक्ताक्षानि (raktākṣāni) |
Accusative | रक्ताक्षम् (raktākṣam) | रक्ताक्षे (raktākṣe) | रक्ताक्षानि (raktākṣāni) |
Instrumental | रक्ताक्षेन (raktākṣena) | रक्ताक्षाभ्याम् (raktākṣābhyām) | रक्ताक्षैः (raktākṣaiḥ) |
Dative | रक्ताक्षाय (raktākṣāya) | रक्ताक्षाभ्याम् (raktākṣābhyām) | रक्ताक्षेभ्यः (raktākṣebhyaḥ) |
Ablative | रक्ताक्षात् (raktākṣāt) | रक्ताक्षाभ्याम् (raktākṣābhyām) | रक्ताक्षेभ्यः (raktākṣebhyaḥ) |
Genitive | रक्ताक्षस्य (raktākṣasya) | रक्ताक्षयोः (raktākṣayoḥ) | रक्ताक्षानाम् (raktākṣānām) |
Locative | रक्ताक्षे (raktākṣe) | रक्ताक्षयोः (raktākṣayoḥ) | रक्ताक्षेषु (raktākṣeṣu) |
Descendants
- Telugu: రక్తాక్షి (raktākṣi)
References
- Monier Williams (1899) “रक्ताक्ष”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, →OCLC, page 0862.
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.