यावन्

Sanskrit

Alternative scripts

Etymology

Ultimately from Proto-Indo-European *yeh₂- (to go, ride, travel, go in, enter).

Pronunciation

Noun

यावन् • (yā́van) stem, m

  1. a rider, horseman
  2. an invader, aggressor, foe

Declension

Masculine an-stem declension of यावन् (yā́van)
Singular Dual Plural
Nominative यावा
yā́vā
यावानौ / यावाना¹
yā́vānau / yā́vānā¹
यावानः
yā́vānaḥ
Vocative यावन्
yā́van
यावानौ / यावाना¹
yā́vānau / yā́vānā¹
यावानः
yā́vānaḥ
Accusative यावानम्
yā́vānam
यावानौ / यावाना¹
yā́vānau / yā́vānā¹
याव्नः
yā́vnaḥ
Instrumental याव्ना
yā́vnā
यावभ्याम्
yā́vabhyām
यावभिः
yā́vabhiḥ
Dative याव्ने
yā́vne
यावभ्याम्
yā́vabhyām
यावभ्यः
yā́vabhyaḥ
Ablative याव्नः
yā́vnaḥ
यावभ्याम्
yā́vabhyām
यावभ्यः
yā́vabhyaḥ
Genitive याव्नः
yā́vnaḥ
याव्नोः
yā́vnoḥ
याव्नाम्
yā́vnām
Locative याव्नि / यावनि
yā́vni / yā́vani
याव्नोः
yā́vnoḥ
यावसु
yā́vasu
Notes
  • ¹Vedic
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.