मृष्ट

Sanskrit

Alternative forms

Etymology

Merging of two sources:

Pronunciation

Participle

मृष्ट • (mṛṣṭá) past passive participle (root मृज्)

  1. past passive participle of मृज् (mṛj)
  2. touched, sprinkled, washed, cleansed, polished

Adjective

मृष्ट • (mṛṣṭá) stem (root मृज्)

  1. (literal, figurative) pure
  2. smeared, besmeared with [+instrumental]
  3. (figurative) (particularly in the form मिष्ट (miṣṭa)) prepared, dressed, savoury, dainty
  4. sweet, pleasant, agreeable

Declension

Masculine a-stem declension of मृष्ट (mṛṣṭá)
Singular Dual Plural
Nominative मृष्टः
mṛṣṭáḥ
मृष्टौ / मृष्टा¹
mṛṣṭaú / mṛṣṭā́¹
मृष्टाः / मृष्टासः¹
mṛṣṭā́ḥ / mṛṣṭā́saḥ¹
Vocative मृष्ट
mṛ́ṣṭa
मृष्टौ / मृष्टा¹
mṛ́ṣṭau / mṛ́ṣṭā¹
मृष्टाः / मृष्टासः¹
mṛ́ṣṭāḥ / mṛ́ṣṭāsaḥ¹
Accusative मृष्टम्
mṛṣṭám
मृष्टौ / मृष्टा¹
mṛṣṭaú / mṛṣṭā́¹
मृष्टान्
mṛṣṭā́n
Instrumental मृष्टेन
mṛṣṭéna
मृष्टाभ्याम्
mṛṣṭā́bhyām
मृष्टैः / मृष्टेभिः¹
mṛṣṭaíḥ / mṛṣṭébhiḥ¹
Dative मृष्टाय
mṛṣṭā́ya
मृष्टाभ्याम्
mṛṣṭā́bhyām
मृष्टेभ्यः
mṛṣṭébhyaḥ
Ablative मृष्टात्
mṛṣṭā́t
मृष्टाभ्याम्
mṛṣṭā́bhyām
मृष्टेभ्यः
mṛṣṭébhyaḥ
Genitive मृष्टस्य
mṛṣṭásya
मृष्टयोः
mṛṣṭáyoḥ
मृष्टानाम्
mṛṣṭā́nām
Locative मृष्टे
mṛṣṭé
मृष्टयोः
mṛṣṭáyoḥ
मृष्टेषु
mṛṣṭéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of मृष्टा (mṛṣṭā́)
Singular Dual Plural
Nominative मृष्टा
mṛṣṭā́
मृष्टे
mṛṣṭé
मृष्टाः
mṛṣṭā́ḥ
Vocative मृष्टे
mṛ́ṣṭe
मृष्टे
mṛ́ṣṭe
मृष्टाः
mṛ́ṣṭāḥ
Accusative मृष्टाम्
mṛṣṭā́m
मृष्टे
mṛṣṭé
मृष्टाः
mṛṣṭā́ḥ
Instrumental मृष्टया / मृष्टा¹
mṛṣṭáyā / mṛṣṭā́¹
मृष्टाभ्याम्
mṛṣṭā́bhyām
मृष्टाभिः
mṛṣṭā́bhiḥ
Dative मृष्टायै
mṛṣṭā́yai
मृष्टाभ्याम्
mṛṣṭā́bhyām
मृष्टाभ्यः
mṛṣṭā́bhyaḥ
Ablative मृष्टायाः / मृष्टायै²
mṛṣṭā́yāḥ / mṛṣṭā́yai²
मृष्टाभ्याम्
mṛṣṭā́bhyām
मृष्टाभ्यः
mṛṣṭā́bhyaḥ
Genitive मृष्टायाः / मृष्टायै²
mṛṣṭā́yāḥ / mṛṣṭā́yai²
मृष्टयोः
mṛṣṭáyoḥ
मृष्टानाम्
mṛṣṭā́nām
Locative मृष्टायाम्
mṛṣṭā́yām
मृष्टयोः
mṛṣṭáyoḥ
मृष्टासु
mṛṣṭā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of मृष्ट (mṛṣṭá)
Singular Dual Plural
Nominative मृष्टम्
mṛṣṭám
मृष्टे
mṛṣṭé
मृष्टानि / मृष्टा¹
mṛṣṭā́ni / mṛṣṭā́¹
Vocative मृष्ट
mṛ́ṣṭa
मृष्टे
mṛ́ṣṭe
मृष्टानि / मृष्टा¹
mṛ́ṣṭāni / mṛ́ṣṭā¹
Accusative मृष्टम्
mṛṣṭám
मृष्टे
mṛṣṭé
मृष्टानि / मृष्टा¹
mṛṣṭā́ni / mṛṣṭā́¹
Instrumental मृष्टेन
mṛṣṭéna
मृष्टाभ्याम्
mṛṣṭā́bhyām
मृष्टैः / मृष्टेभिः¹
mṛṣṭaíḥ / mṛṣṭébhiḥ¹
Dative मृष्टाय
mṛṣṭā́ya
मृष्टाभ्याम्
mṛṣṭā́bhyām
मृष्टेभ्यः
mṛṣṭébhyaḥ
Ablative मृष्टात्
mṛṣṭā́t
मृष्टाभ्याम्
mṛṣṭā́bhyām
मृष्टेभ्यः
mṛṣṭébhyaḥ
Genitive मृष्टस्य
mṛṣṭásya
मृष्टयोः
mṛṣṭáyoḥ
मृष्टानाम्
mṛṣṭā́nām
Locative मृष्टे
mṛṣṭé
मृष्टयोः
mṛṣṭáyoḥ
मृष्टेषु
mṛṣṭéṣu
Notes
  • ¹Vedic

Noun

मृष्ट • (mṛṣṭá) stem, n (root मृज्)

  1. pepper

Declension

Neuter a-stem declension of मृष्ट (mṛṣṭá)
Singular Dual Plural
Nominative मृष्टम्
mṛṣṭám
मृष्टे
mṛṣṭé
मृष्टानि / मृष्टा¹
mṛṣṭā́ni / mṛṣṭā́¹
Vocative मृष्ट
mṛ́ṣṭa
मृष्टे
mṛ́ṣṭe
मृष्टानि / मृष्टा¹
mṛ́ṣṭāni / mṛ́ṣṭā¹
Accusative मृष्टम्
mṛṣṭám
मृष्टे
mṛṣṭé
मृष्टानि / मृष्टा¹
mṛṣṭā́ni / mṛṣṭā́¹
Instrumental मृष्टेन
mṛṣṭéna
मृष्टाभ्याम्
mṛṣṭā́bhyām
मृष्टैः / मृष्टेभिः¹
mṛṣṭaíḥ / mṛṣṭébhiḥ¹
Dative मृष्टाय
mṛṣṭā́ya
मृष्टाभ्याम्
mṛṣṭā́bhyām
मृष्टेभ्यः
mṛṣṭébhyaḥ
Ablative मृष्टात्
mṛṣṭā́t
मृष्टाभ्याम्
mṛṣṭā́bhyām
मृष्टेभ्यः
mṛṣṭébhyaḥ
Genitive मृष्टस्य
mṛṣṭásya
मृष्टयोः
mṛṣṭáyoḥ
मृष्टानाम्
mṛṣṭā́nām
Locative मृष्टे
mṛṣṭé
मृष्टयोः
mṛṣṭáyoḥ
मृष्टेषु
mṛṣṭéṣu
Notes
  • ¹Vedic

Descendants

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.