भयङ्कर
Sanskrit
Alternative scripts
Alternative scripts
- ভয়ঙ্কৰ (Assamese script)
- ᬪᬬᬗ᭄ᬓᬭ (Balinese script)
- ভয়ঙ্কর (Bengali script)
- 𑰥𑰧𑰒𑰿𑰎𑰨 (Bhaiksuki script)
- 𑀪𑀬𑀗𑁆𑀓𑀭 (Brahmi script)
- ဘယင်္ကရ (Burmese script)
- ભયઙ્કર (Gujarati script)
- ਭਯਙ੍ਕਰ (Gurmukhi script)
- 𑌭𑌯𑌙𑍍𑌕𑌰 (Grantha script)
- ꦨꦪꦔ꧀ꦏꦫ (Javanese script)
- 𑂦𑂨𑂑𑂹𑂍𑂩 (Kaithi script)
- ಭಯಙ್ಕರ (Kannada script)
- ភយង្ករ (Khmer script)
- ຠຍງ຺ກຣ (Lao script)
- ഭയങ്കര (Malayalam script)
- ᢨᠠᠶᠠᢛᡬᠠᡵᠠ (Manchu script)
- 𑘥𑘧𑘒𑘿𑘎𑘨 (Modi script)
- ᠪᠾᠠᠶ᠋ᠠᢊᢉᠠᠷᠠ᠋ (Mongolian script)
- 𑧅𑧇𑦲𑧠𑦮𑧈 (Nandinagari script)
- 𑐨𑐫𑐒𑑂𑐎𑐬 (Newa script)
- ଭଯଙ୍କର (Odia script)
- ꢩꢫꢖ꣄ꢒꢬ (Saurashtra script)
- 𑆨𑆪𑆕𑇀𑆑𑆫 (Sharada script)
- 𑖥𑖧𑖒𑖿𑖎𑖨 (Siddham script)
- භයඞ්කර (Sinhalese script)
- 𑩳𑩻𑩠 𑪙𑩜𑩼 (Soyombo script)
- 𑚡𑚣𑚎𑚶𑚊𑚤 (Takri script)
- ப⁴யங்கர (Tamil script)
- భయఙ్కర (Telugu script)
- ภยงฺกร (Thai script)
- བྷ་ཡ་ངྐ་ར (Tibetan script)
- 𑒦𑒨𑒓𑓂𑒏𑒩 (Tirhuta script)
- 𑨡𑨪𑨏𑩇𑨋𑨫 (Zanabazar Square script)
Etymology
From भय (bhaya).
Declension
Masculine a-stem declension of भयङ्कर (bhayaṅkara) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | भयङ्करः bhayaṅkaraḥ |
भयङ्करौ / भयङ्करा¹ bhayaṅkarau / bhayaṅkarā¹ |
भयङ्कराः / भयङ्करासः¹ bhayaṅkarāḥ / bhayaṅkarāsaḥ¹ |
Vocative | भयङ्कर bhayaṅkara |
भयङ्करौ / भयङ्करा¹ bhayaṅkarau / bhayaṅkarā¹ |
भयङ्कराः / भयङ्करासः¹ bhayaṅkarāḥ / bhayaṅkarāsaḥ¹ |
Accusative | भयङ्करम् bhayaṅkaram |
भयङ्करौ / भयङ्करा¹ bhayaṅkarau / bhayaṅkarā¹ |
भयङ्करान् bhayaṅkarān |
Instrumental | भयङ्करेण bhayaṅkareṇa |
भयङ्कराभ्याम् bhayaṅkarābhyām |
भयङ्करैः / भयङ्करेभिः¹ bhayaṅkaraiḥ / bhayaṅkarebhiḥ¹ |
Dative | भयङ्कराय bhayaṅkarāya |
भयङ्कराभ्याम् bhayaṅkarābhyām |
भयङ्करेभ्यः bhayaṅkarebhyaḥ |
Ablative | भयङ्करात् bhayaṅkarāt |
भयङ्कराभ्याम् bhayaṅkarābhyām |
भयङ्करेभ्यः bhayaṅkarebhyaḥ |
Genitive | भयङ्करस्य bhayaṅkarasya |
भयङ्करयोः bhayaṅkarayoḥ |
भयङ्कराणाम् bhayaṅkarāṇām |
Locative | भयङ्करे bhayaṅkare |
भयङ्करयोः bhayaṅkarayoḥ |
भयङ्करेषु bhayaṅkareṣu |
Notes |
|
Feminine ā-stem declension of भयङ्करा (bhayaṅkarā) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | भयङ्करा bhayaṅkarā |
भयङ्करे bhayaṅkare |
भयङ्कराः bhayaṅkarāḥ |
Vocative | भयङ्करे bhayaṅkare |
भयङ्करे bhayaṅkare |
भयङ्कराः bhayaṅkarāḥ |
Accusative | भयङ्कराम् bhayaṅkarām |
भयङ्करे bhayaṅkare |
भयङ्कराः bhayaṅkarāḥ |
Instrumental | भयङ्करया / भयङ्करा¹ bhayaṅkarayā / bhayaṅkarā¹ |
भयङ्कराभ्याम् bhayaṅkarābhyām |
भयङ्कराभिः bhayaṅkarābhiḥ |
Dative | भयङ्करायै bhayaṅkarāyai |
भयङ्कराभ्याम् bhayaṅkarābhyām |
भयङ्कराभ्यः bhayaṅkarābhyaḥ |
Ablative | भयङ्करायाः / भयङ्करायै² bhayaṅkarāyāḥ / bhayaṅkarāyai² |
भयङ्कराभ्याम् bhayaṅkarābhyām |
भयङ्कराभ्यः bhayaṅkarābhyaḥ |
Genitive | भयङ्करायाः / भयङ्करायै² bhayaṅkarāyāḥ / bhayaṅkarāyai² |
भयङ्करयोः bhayaṅkarayoḥ |
भयङ्कराणाम् bhayaṅkarāṇām |
Locative | भयङ्करायाम् bhayaṅkarāyām |
भयङ्करयोः bhayaṅkarayoḥ |
भयङ्करासु bhayaṅkarāsu |
Notes |
|
Neuter a-stem declension of भयङ्कर (bhayaṅkara) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | भयङ्करम् bhayaṅkaram |
भयङ्करे bhayaṅkare |
भयङ्कराणि / भयङ्करा¹ bhayaṅkarāṇi / bhayaṅkarā¹ |
Vocative | भयङ्कर bhayaṅkara |
भयङ्करे bhayaṅkare |
भयङ्कराणि / भयङ्करा¹ bhayaṅkarāṇi / bhayaṅkarā¹ |
Accusative | भयङ्करम् bhayaṅkaram |
भयङ्करे bhayaṅkare |
भयङ्कराणि / भयङ्करा¹ bhayaṅkarāṇi / bhayaṅkarā¹ |
Instrumental | भयङ्करेण bhayaṅkareṇa |
भयङ्कराभ्याम् bhayaṅkarābhyām |
भयङ्करैः / भयङ्करेभिः¹ bhayaṅkaraiḥ / bhayaṅkarebhiḥ¹ |
Dative | भयङ्कराय bhayaṅkarāya |
भयङ्कराभ्याम् bhayaṅkarābhyām |
भयङ्करेभ्यः bhayaṅkarebhyaḥ |
Ablative | भयङ्करात् bhayaṅkarāt |
भयङ्कराभ्याम् bhayaṅkarābhyām |
भयङ्करेभ्यः bhayaṅkarebhyaḥ |
Genitive | भयङ्करस्य bhayaṅkarasya |
भयङ्करयोः bhayaṅkarayoḥ |
भयङ्कराणाम् bhayaṅkarāṇām |
Locative | भयङ्करे bhayaṅkare |
भयङ्करयोः bhayaṅkarayoḥ |
भयङ्करेषु bhayaṅkareṣu |
Notes |
|
Descendants
- → Malayalam: ഭയങ്കരം (bhayaṅkaraṁ)
- → Tamil: பயங்கரம் (payaṅkaram)
Declension
Masculine a-stem declension of भयङ्कर (bhayaṅkara) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | भयङ्करः bhayaṅkaraḥ |
भयङ्करौ / भयङ्करा¹ bhayaṅkarau / bhayaṅkarā¹ |
भयङ्कराः / भयङ्करासः¹ bhayaṅkarāḥ / bhayaṅkarāsaḥ¹ |
Vocative | भयङ्कर bhayaṅkara |
भयङ्करौ / भयङ्करा¹ bhayaṅkarau / bhayaṅkarā¹ |
भयङ्कराः / भयङ्करासः¹ bhayaṅkarāḥ / bhayaṅkarāsaḥ¹ |
Accusative | भयङ्करम् bhayaṅkaram |
भयङ्करौ / भयङ्करा¹ bhayaṅkarau / bhayaṅkarā¹ |
भयङ्करान् bhayaṅkarān |
Instrumental | भयङ्करेण bhayaṅkareṇa |
भयङ्कराभ्याम् bhayaṅkarābhyām |
भयङ्करैः / भयङ्करेभिः¹ bhayaṅkaraiḥ / bhayaṅkarebhiḥ¹ |
Dative | भयङ्कराय bhayaṅkarāya |
भयङ्कराभ्याम् bhayaṅkarābhyām |
भयङ्करेभ्यः bhayaṅkarebhyaḥ |
Ablative | भयङ्करात् bhayaṅkarāt |
भयङ्कराभ्याम् bhayaṅkarābhyām |
भयङ्करेभ्यः bhayaṅkarebhyaḥ |
Genitive | भयङ्करस्य bhayaṅkarasya |
भयङ्करयोः bhayaṅkarayoḥ |
भयङ्कराणाम् bhayaṅkarāṇām |
Locative | भयङ्करे bhayaṅkare |
भयङ्करयोः bhayaṅkarayoḥ |
भयङ्करेषु bhayaṅkareṣu |
Notes |
|
Descendants
- → Indonesian: bayangkara, bhayangkara
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.