बहुव्रीहि
Hindi
Pronunciation
- (Delhi Hindi) IPA(key): /bə.ɦʊʋ.ɾiː.ɦiː/, [bɔ.ɦɔʋ.ɾiː.ɦiː]
Noun
बहुव्रीहि • (bahuvrīhi) m
- (grammar) bahuvrihi (a compound that cannot be expressed by its parts individually)
Sanskrit
FWOTD – 24 December 2012
Alternative scripts
Alternative scripts
- বহুৱ্ৰীহি (Assamese script)
- ᬩᬳᬸᬯ᭄ᬭᬷᬳᬶ (Balinese script)
- বহুব্রীহি (Bengali script)
- 𑰤𑰮𑰲𑰪𑰿𑰨𑰱𑰮𑰰 (Bhaiksuki script)
- 𑀩𑀳𑀼𑀯𑁆𑀭𑀻𑀳𑀺 (Brahmi script)
- ဗဟုဝြီဟိ (Burmese script)
- બહુવ્રીહિ (Gujarati script)
- ਬਹੁਵ੍ਰੀਹਿ (Gurmukhi script)
- 𑌬𑌹𑍁𑌵𑍍𑌰𑍀𑌹𑌿 (Grantha script)
- ꦧꦲꦸꦮꦿꦷꦲꦶ (Javanese script)
- 𑂥𑂯𑂳𑂫𑂹𑂩𑂲𑂯𑂱 (Kaithi script)
- ಬಹುವ್ರೀಹಿ (Kannada script)
- ពហុវ្រីហិ (Khmer script)
- ພຫຸວ຺ຣີຫິ (Lao script)
- ബഹുവ്രീഹി (Malayalam script)
- ᠪᠠᡥᡠᠸᡵᡳᡳᡥᡳ (Manchu script)
- 𑘤𑘮𑘳𑘪𑘿𑘨𑘲𑘮𑘱 (Modi script)
- ᠪᠠᠾᠤᠧᠷᠢᠢᠾᠢ (Mongolian script)
- 𑧄𑧎𑧔𑧊𑧠𑧈𑧓𑧎𑧒 (Nandinagari script)
- 𑐧𑐴𑐸𑐰𑑂𑐬𑐷𑐴𑐶 (Newa script)
- ବହୁଵ୍ରୀହି (Odia script)
- ꢨꢲꢸꢮ꣄ꢬꢷꢲꢶ (Saurashtra script)
- 𑆧𑆲𑆶𑆮𑇀𑆫𑆵𑆲𑆴 (Sharada script)
- 𑖤𑖮𑖲𑖪𑖿𑖨𑖱𑖮𑖰 (Siddham script)
- බහුව්රීහි (Sinhalese script)
- 𑩲𑪂𑩒𑩾 𑪙𑩼𑩑𑩛𑪂𑩑 (Soyombo script)
- 𑚠𑚩𑚰𑚦𑚶𑚤𑚯𑚩𑚮 (Takri script)
- ப³ஹுவ்ரீஹி (Tamil script)
- బహువ్రీహి (Telugu script)
- พหุวฺรีหิ (Thai script)
- བ་ཧུ་ཝྲཱི་ཧི (Tibetan script)
- 𑒥𑒯𑒳𑒫𑓂𑒩𑒲𑒯𑒱 (Tirhuta script)
- 𑨠𑨱𑨃𑨭𑩇𑨫𑨁𑨊𑨱𑨁 (Zanabazar Square script)
Declension
Masculine i-stem declension of बहुव्रीहि (bahúvrīhi) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | बहुव्रीहिः bahúvrīhiḥ |
बहुव्रीही bahúvrīhī |
बहुव्रीहयः bahúvrīhayaḥ |
Vocative | बहुव्रीहे báhuvrīhe |
बहुव्रीही báhuvrīhī |
बहुव्रीहयः báhuvrīhayaḥ |
Accusative | बहुव्रीहिम् bahúvrīhim |
बहुव्रीही bahúvrīhī |
बहुव्रीहीन् bahúvrīhīn |
Instrumental | बहुव्रीहिणा / बहुव्रीह्या¹ bahúvrīhiṇā / bahúvrīhyā¹ |
बहुव्रीहिभ्याम् bahúvrīhibhyām |
बहुव्रीहिभिः bahúvrīhibhiḥ |
Dative | बहुव्रीहये bahúvrīhaye |
बहुव्रीहिभ्याम् bahúvrīhibhyām |
बहुव्रीहिभ्यः bahúvrīhibhyaḥ |
Ablative | बहुव्रीहेः / बहुव्रीह्यः¹ bahúvrīheḥ / bahúvrīhyaḥ¹ |
बहुव्रीहिभ्याम् bahúvrīhibhyām |
बहुव्रीहिभ्यः bahúvrīhibhyaḥ |
Genitive | बहुव्रीहेः / बहुव्रीह्यः¹ bahúvrīheḥ / bahúvrīhyaḥ¹ |
बहुव्रीह्योः bahúvrīhyoḥ |
बहुव्रीहीणाम् bahúvrīhīṇām |
Locative | बहुव्रीहौ / बहुव्रीहा¹ bahúvrīhau / bahúvrīhā¹ |
बहुव्रीह्योः bahúvrīhyoḥ |
बहुव्रीहिषु bahúvrīhiṣu |
Notes |
|
Feminine i-stem declension of बहुव्रीहि (bahúvrīhi) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | बहुव्रीहिः bahúvrīhiḥ |
बहुव्रीही bahúvrīhī |
बहुव्रीहयः bahúvrīhayaḥ |
Vocative | बहुव्रीहे báhuvrīhe |
बहुव्रीही báhuvrīhī |
बहुव्रीहयः báhuvrīhayaḥ |
Accusative | बहुव्रीहिम् bahúvrīhim |
बहुव्रीही bahúvrīhī |
बहुव्रीहीः bahúvrīhīḥ |
Instrumental | बहुव्रीह्या / बहुव्रीही¹ bahúvrīhyā / bahúvrīhī¹ |
बहुव्रीहिभ्याम् bahúvrīhibhyām |
बहुव्रीहिभिः bahúvrīhibhiḥ |
Dative | बहुव्रीहये / बहुव्रीह्यै² / बहुव्रीही¹ bahúvrīhaye / bahúvrīhyai² / bahúvrīhī¹ |
बहुव्रीहिभ्याम् bahúvrīhibhyām |
बहुव्रीहिभ्यः bahúvrīhibhyaḥ |
Ablative | बहुव्रीहेः / बहुव्रीह्याः² / बहुव्रीह्यै³ bahúvrīheḥ / bahúvrīhyāḥ² / bahúvrīhyai³ |
बहुव्रीहिभ्याम् bahúvrīhibhyām |
बहुव्रीहिभ्यः bahúvrīhibhyaḥ |
Genitive | बहुव्रीहेः / बहुव्रीह्याः² / बहुव्रीह्यै³ bahúvrīheḥ / bahúvrīhyāḥ² / bahúvrīhyai³ |
बहुव्रीह्योः bahúvrīhyoḥ |
बहुव्रीहीणाम् bahúvrīhīṇām |
Locative | बहुव्रीहौ / बहुव्रीह्याम्² / बहुव्रीहा¹ bahúvrīhau / bahúvrīhyām² / bahúvrīhā¹ |
बहुव्रीह्योः bahúvrīhyoḥ |
बहुव्रीहिषु bahúvrīhiṣu |
Notes |
|
Neuter i-stem declension of बहुव्रीहि (bahúvrīhi) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | बहुव्रीहि bahúvrīhi |
बहुव्रीहिणी bahúvrīhiṇī |
बहुव्रीहीणि / बहुव्रीहि¹ / बहुव्रीही¹ bahúvrīhīṇi / bahúvrīhi¹ / bahúvrīhī¹ |
Vocative | बहुव्रीहि / बहुव्रीहे báhuvrīhi / báhuvrīhe |
बहुव्रीहिणी báhuvrīhiṇī |
बहुव्रीहीणि / बहुव्रीहि¹ / बहुव्रीही¹ báhuvrīhīṇi / báhuvrīhi¹ / báhuvrīhī¹ |
Accusative | बहुव्रीहि bahúvrīhi |
बहुव्रीहिणी bahúvrīhiṇī |
बहुव्रीहीणि / बहुव्रीहि¹ / बहुव्रीही¹ bahúvrīhīṇi / bahúvrīhi¹ / bahúvrīhī¹ |
Instrumental | बहुव्रीहिणा / बहुव्रीह्या¹ bahúvrīhiṇā / bahúvrīhyā¹ |
बहुव्रीहिभ्याम् bahúvrīhibhyām |
बहुव्रीहिभिः bahúvrīhibhiḥ |
Dative | बहुव्रीहिणे / बहुव्रीहये¹ bahúvrīhiṇe / bahúvrīhaye¹ |
बहुव्रीहिभ्याम् bahúvrīhibhyām |
बहुव्रीहिभ्यः bahúvrīhibhyaḥ |
Ablative | बहुव्रीहिणः / बहुव्रीहेः¹ bahúvrīhiṇaḥ / bahúvrīheḥ¹ |
बहुव्रीहिभ्याम् bahúvrīhibhyām |
बहुव्रीहिभ्यः bahúvrīhibhyaḥ |
Genitive | बहुव्रीहिणः / बहुव्रीहेः¹ bahúvrīhiṇaḥ / bahúvrīheḥ¹ |
बहुव्रीहिणोः bahúvrīhiṇoḥ |
बहुव्रीहीणाम् bahúvrīhīṇām |
Locative | बहुव्रीहिणि / बहुव्रीहौ¹ / बहुव्रीहा¹ bahúvrīhiṇi / bahúvrīhau¹ / bahúvrīhā¹ |
बहुव्रीहिणोः bahúvrīhiṇoḥ |
बहुव्रीहिषु bahúvrīhiṣu |
Notes |
|
Declension
Masculine i-stem declension of बहुव्रीहि (bahúvrīhi) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | बहुव्रीहिः bahúvrīhiḥ |
बहुव्रीही bahúvrīhī |
बहुव्रीहयः bahúvrīhayaḥ |
Vocative | बहुव्रीहे báhuvrīhe |
बहुव्रीही báhuvrīhī |
बहुव्रीहयः báhuvrīhayaḥ |
Accusative | बहुव्रीहिम् bahúvrīhim |
बहुव्रीही bahúvrīhī |
बहुव्रीहीन् bahúvrīhīn |
Instrumental | बहुव्रीहिणा / बहुव्रीह्या¹ bahúvrīhiṇā / bahúvrīhyā¹ |
बहुव्रीहिभ्याम् bahúvrīhibhyām |
बहुव्रीहिभिः bahúvrīhibhiḥ |
Dative | बहुव्रीहये bahúvrīhaye |
बहुव्रीहिभ्याम् bahúvrīhibhyām |
बहुव्रीहिभ्यः bahúvrīhibhyaḥ |
Ablative | बहुव्रीहेः / बहुव्रीह्यः¹ bahúvrīheḥ / bahúvrīhyaḥ¹ |
बहुव्रीहिभ्याम् bahúvrīhibhyām |
बहुव्रीहिभ्यः bahúvrīhibhyaḥ |
Genitive | बहुव्रीहेः / बहुव्रीह्यः¹ bahúvrīheḥ / bahúvrīhyaḥ¹ |
बहुव्रीह्योः bahúvrīhyoḥ |
बहुव्रीहीणाम् bahúvrīhīṇām |
Locative | बहुव्रीहौ / बहुव्रीहा¹ bahúvrīhau / bahúvrīhā¹ |
बहुव्रीह्योः bahúvrīhyoḥ |
बहुव्रीहिषु bahúvrīhiṣu |
Notes |
|
References
- Monier Williams (1899) “बहुव्रीहि”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, →OCLC, page 726.
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.