प्रतिरोध
Hindi
Pronunciation
- (Delhi Hindi) IPA(key): /pɾə.t̪ɪ.ɾoːd̪ʱ/, [pɾɐ.t̪ɪ.ɾoːd̪ʱ]
Noun
प्रतिरोध • (pratirodh) m (Urdu spelling پرترودهہ)
Declension
See also
- प्रतिरोधक (pratirodhak)
- प्रतिरोधकता (pratirodhaktā)
Sanskrit
Etymology
From प्रति- (prati-, “around, upon”) + रोध (rodha, “suppressing, preventing, surrounding”).
Declension
Masculine a-stem declension of प्रतिरोध (pratirodha) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | प्रतिरोधः pratirodhaḥ |
प्रतिरोधौ / प्रतिरोधा¹ pratirodhau / pratirodhā¹ |
प्रतिरोधाः / प्रतिरोधासः¹ pratirodhāḥ / pratirodhāsaḥ¹ |
Vocative | प्रतिरोध pratirodha |
प्रतिरोधौ / प्रतिरोधा¹ pratirodhau / pratirodhā¹ |
प्रतिरोधाः / प्रतिरोधासः¹ pratirodhāḥ / pratirodhāsaḥ¹ |
Accusative | प्रतिरोधम् pratirodham |
प्रतिरोधौ / प्रतिरोधा¹ pratirodhau / pratirodhā¹ |
प्रतिरोधान् pratirodhān |
Instrumental | प्रतिरोधेन pratirodhena |
प्रतिरोधाभ्याम् pratirodhābhyām |
प्रतिरोधैः / प्रतिरोधेभिः¹ pratirodhaiḥ / pratirodhebhiḥ¹ |
Dative | प्रतिरोधाय pratirodhāya |
प्रतिरोधाभ्याम् pratirodhābhyām |
प्रतिरोधेभ्यः pratirodhebhyaḥ |
Ablative | प्रतिरोधात् pratirodhāt |
प्रतिरोधाभ्याम् pratirodhābhyām |
प्रतिरोधेभ्यः pratirodhebhyaḥ |
Genitive | प्रतिरोधस्य pratirodhasya |
प्रतिरोधयोः pratirodhayoḥ |
प्रतिरोधानाम् pratirodhānām |
Locative | प्रतिरोधे pratirodhe |
प्रतिरोधयोः pratirodhayoḥ |
प्रतिरोधेषु pratirodheṣu |
Notes |
|
Derived terms
- प्रतिरोधक (pratirodhaka, “opposer; thief; obstacle”)
- प्रतिरोधकर (pratirodhakara, “obstructing, impeding”)
- प्रतिरोधन (pratirodhana, “obstruction, prevention”)
References
- Monier Williams (1899) “प्रतिरोध”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, →OCLC, page 669.
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.