पालङ्किका
Sanskrit
Declension
Feminine ā-stem declension of पालङ्किका (pālaṅkikā) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | पालङ्किका pālaṅkikā |
पालङ्किके pālaṅkike |
पालङ्किकाः pālaṅkikāḥ |
Vocative | पालङ्किके pālaṅkike |
पालङ्किके pālaṅkike |
पालङ्किकाः pālaṅkikāḥ |
Accusative | पालङ्किकाम् pālaṅkikām |
पालङ्किके pālaṅkike |
पालङ्किकाः pālaṅkikāḥ |
Instrumental | पालङ्किकया / पालङ्किका¹ pālaṅkikayā / pālaṅkikā¹ |
पालङ्किकाभ्याम् pālaṅkikābhyām |
पालङ्किकाभिः pālaṅkikābhiḥ |
Dative | पालङ्किकायै pālaṅkikāyai |
पालङ्किकाभ्याम् pālaṅkikābhyām |
पालङ्किकाभ्यः pālaṅkikābhyaḥ |
Ablative | पालङ्किकायाः / पालङ्किकायै² pālaṅkikāyāḥ / pālaṅkikāyai² |
पालङ्किकाभ्याम् pālaṅkikābhyām |
पालङ्किकाभ्यः pālaṅkikābhyaḥ |
Genitive | पालङ्किकायाः / पालङ्किकायै² pālaṅkikāyāḥ / pālaṅkikāyai² |
पालङ्किकयोः pālaṅkikayoḥ |
पालङ्किकानाम् pālaṅkikānām |
Locative | पालङ्किकायाम् pālaṅkikāyām |
पालङ्किकयोः pālaṅkikayoḥ |
पालङ्किकासु pālaṅkikāsu |
Notes |
|
References
- Monier Williams (1899) “पालङ्किका”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, →OCLC, page 623.
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.