पालङ्क

Sanskrit

Etymology

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

Noun

पालङ्क • (pālaṅka) stem, m

  1. Indian frankincense (Boswellia thurifera)
  2. (?) a species of bird
  3. Indian spinach (Beta bengalensis)

Declension

Masculine a-stem declension of पालङ्क (pālaṅka)
Singular Dual Plural
Nominative पालङ्कः
pālaṅkaḥ
पालङ्कौ / पालङ्का¹
pālaṅkau / pālaṅkā¹
पालङ्काः / पालङ्कासः¹
pālaṅkāḥ / pālaṅkāsaḥ¹
Vocative पालङ्क
pālaṅka
पालङ्कौ / पालङ्का¹
pālaṅkau / pālaṅkā¹
पालङ्काः / पालङ्कासः¹
pālaṅkāḥ / pālaṅkāsaḥ¹
Accusative पालङ्कम्
pālaṅkam
पालङ्कौ / पालङ्का¹
pālaṅkau / pālaṅkā¹
पालङ्कान्
pālaṅkān
Instrumental पालङ्केन
pālaṅkena
पालङ्काभ्याम्
pālaṅkābhyām
पालङ्कैः / पालङ्केभिः¹
pālaṅkaiḥ / pālaṅkebhiḥ¹
Dative पालङ्काय
pālaṅkāya
पालङ्काभ्याम्
pālaṅkābhyām
पालङ्केभ्यः
pālaṅkebhyaḥ
Ablative पालङ्कात्
pālaṅkāt
पालङ्काभ्याम्
pālaṅkābhyām
पालङ्केभ्यः
pālaṅkebhyaḥ
Genitive पालङ्कस्य
pālaṅkasya
पालङ्कयोः
pālaṅkayoḥ
पालङ्कानाम्
pālaṅkānām
Locative पालङ्के
pālaṅke
पालङ्कयोः
pālaṅkayoḥ
पालङ्केषु
pālaṅkeṣu
Notes
  • ¹Vedic

Descendants

  • Prakrit: 𑀧𑀸𑀮𑀁𑀓 n (pālaṃka), 𑀧𑀸𑀮𑀁𑀕 n (pālaṃga)

See descendants of पालक्या (pālakyā).

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.