पार्ष्णि

Sanskrit

Alternative forms

Etymology

From Proto-Indo-Aryan *pā́rṣṇiṣ, from Proto-Indo-Iranian *pā́ršniš, from Proto-Indo-European *tpḗrsneh₂ (heel). Cognate with Ancient Greek πτέρνη (ptérnē), Latin perna, Gothic 𐍆𐌰𐌹𐍂𐌶𐌽𐌰 (fairzna), Persian پاشنه (pâšne).

Pronunciation

Noun

पार्ष्णि • (pā́rṣṇi) stem, f

  1. the heel
  2. the extremity of the fore-axle to which the outside horses of a four-horse chariot are attached (the two inner horses being harnessed to the धुर् (dhúr), or chariot-pole)
  3. the rear of an army
  4. the back
  5. kick
  6. enquiry, asking
  7. a foolish or licentious woman
  8. name of a plant

Declension

Feminine i-stem declension of पार्ष्णि (pā́rṣṇi)
Singular Dual Plural
Nominative पार्ष्णिः
pā́rṣṇiḥ
पार्ष्णी
pā́rṣṇī
पार्ष्णयः
pā́rṣṇayaḥ
Vocative पार्ष्णे
pā́rṣṇe
पार्ष्णी
pā́rṣṇī
पार्ष्णयः
pā́rṣṇayaḥ
Accusative पार्ष्णिम्
pā́rṣṇim
पार्ष्णी
pā́rṣṇī
पार्ष्णीः
pā́rṣṇīḥ
Instrumental पार्ष्ण्या / पार्ष्णी¹
pā́rṣṇyā / pā́rṣṇī¹
पार्ष्णिभ्याम्
pā́rṣṇibhyām
पार्ष्णिभिः
pā́rṣṇibhiḥ
Dative पार्ष्णये / पार्ष्ण्यै² / पार्ष्णी¹
pā́rṣṇaye / pā́rṣṇyai² / pā́rṣṇī¹
पार्ष्णिभ्याम्
pā́rṣṇibhyām
पार्ष्णिभ्यः
pā́rṣṇibhyaḥ
Ablative पार्ष्णेः / पार्ष्ण्याः² / पार्ष्ण्यै³
pā́rṣṇeḥ / pā́rṣṇyāḥ² / pā́rṣṇyai³
पार्ष्णिभ्याम्
pā́rṣṇibhyām
पार्ष्णिभ्यः
pā́rṣṇibhyaḥ
Genitive पार्ष्णेः / पार्ष्ण्याः² / पार्ष्ण्यै³
pā́rṣṇeḥ / pā́rṣṇyāḥ² / pā́rṣṇyai³
पार्ष्ण्योः
pā́rṣṇyoḥ
पार्ष्णीनाम्
pā́rṣṇīnām
Locative पार्ष्णौ / पार्ष्ण्याम्² / पार्ष्णा¹
pā́rṣṇau / pā́rṣṇyām² / pā́rṣṇā¹
पार्ष्ण्योः
pā́rṣṇyoḥ
पार्ष्णिषु
pā́rṣṇiṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.