पठन

Sanskrit

Etymology

From the root पठ् (paṭh) + -अन (-ana).

Pronunciation

Noun

पठन • (paṭhana) stem, n

  1. study
  2. reading
  3. studying
  4. reciting
  5. recitation

Declension

Neuter a-stem declension of पठन (paṭhana)
Singular Dual Plural
Nominative पठनम्
paṭhanam
पठने
paṭhane
पठनानि / पठना¹
paṭhanāni / paṭhanā¹
Vocative पठन
paṭhana
पठने
paṭhane
पठनानि / पठना¹
paṭhanāni / paṭhanā¹
Accusative पठनम्
paṭhanam
पठने
paṭhane
पठनानि / पठना¹
paṭhanāni / paṭhanā¹
Instrumental पठनेन
paṭhanena
पठनाभ्याम्
paṭhanābhyām
पठनैः / पठनेभिः¹
paṭhanaiḥ / paṭhanebhiḥ¹
Dative पठनाय
paṭhanāya
पठनाभ्याम्
paṭhanābhyām
पठनेभ्यः
paṭhanebhyaḥ
Ablative पठनात्
paṭhanāt
पठनाभ्याम्
paṭhanābhyām
पठनेभ्यः
paṭhanebhyaḥ
Genitive पठनस्य
paṭhanasya
पठनयोः
paṭhanayoḥ
पठनानाम्
paṭhanānām
Locative पठने
paṭhane
पठनयोः
paṭhanayoḥ
पठनेषु
paṭhaneṣu
Notes
  • ¹Vedic

Derived terms

  • पठनाधिनाथ (paṭhanādhinātha)
  • पठनीय (paṭhanīya)

Descendants

  • Tamil: படனம் (paṭaṉam)
  • Malayalam: പഠനം (paṭhanaṁ)
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.