पठन
Sanskrit
Declension
Neuter a-stem declension of पठन (paṭhana) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | पठनम् paṭhanam |
पठने paṭhane |
पठनानि / पठना¹ paṭhanāni / paṭhanā¹ |
Vocative | पठन paṭhana |
पठने paṭhane |
पठनानि / पठना¹ paṭhanāni / paṭhanā¹ |
Accusative | पठनम् paṭhanam |
पठने paṭhane |
पठनानि / पठना¹ paṭhanāni / paṭhanā¹ |
Instrumental | पठनेन paṭhanena |
पठनाभ्याम् paṭhanābhyām |
पठनैः / पठनेभिः¹ paṭhanaiḥ / paṭhanebhiḥ¹ |
Dative | पठनाय paṭhanāya |
पठनाभ्याम् paṭhanābhyām |
पठनेभ्यः paṭhanebhyaḥ |
Ablative | पठनात् paṭhanāt |
पठनाभ्याम् paṭhanābhyām |
पठनेभ्यः paṭhanebhyaḥ |
Genitive | पठनस्य paṭhanasya |
पठनयोः paṭhanayoḥ |
पठनानाम् paṭhanānām |
Locative | पठने paṭhane |
पठनयोः paṭhanayoḥ |
पठनेषु paṭhaneṣu |
Notes |
|
Derived terms
- पठनाधिनाथ (paṭhanādhinātha)
- पठनीय (paṭhanīya)
Descendants
- → Tamil: படனம் (paṭaṉam)
- → Malayalam: പഠനം (paṭhanaṁ)
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.