नवम

Pali

Alternative forms

Numeral

नवम (navama)

  1. Devanagari script form of navama (ninth)

Declension

Sanskrit

Alternative scripts

Sanskrit numbers (edit)
 ←  8
9
10  → 
    Cardinal: नव (nava), नवन् (navan)
    Ordinal: नवम (navama)

Etymology

Inherited from Proto-Indo-Iranian *Hnawamás (ninth); ultimately from Proto-Indo-European *h₁néwn̥ (nine). Cognate with Old Persian 𐎴𐎺𐎶 (n-v-m /⁠navama⁠/), Avestan 𐬥𐬀𐬊𐬨𐬀 (naoma), 𐬥𐬁𐬎𐬨𐬀 (nāuma), Khotanese 𑀦𑁅𑀫 (nauma), Sogdian [script needed] (nʾwmyk).

Pronunciation

Adjective

नवम • (navamá) stem

  1. ninth
    • c. 1700 BCE – 1200 BCE, Ṛgveda 5.27.3:
      एवा ते अग्ने सुमतिं चकानो नविष्ठाय नवमं त्रसदस्युः ।
      evā te agne sumatiṃ cakāno naviṣṭhāya navamaṃ trasadasyuḥ.
      So Trasadasyu served thee, O Most Youthful God, craving thy favour for the ninth time, Agni

Declension

Masculine a-stem declension of नवम (navamá)
Singular Dual Plural
Nominative नवमः
navamáḥ
नवमौ / नवमा¹
navamaú / navamā́¹
नवमाः / नवमासः¹
navamā́ḥ / navamā́saḥ¹
Vocative नवम
návama
नवमौ / नवमा¹
návamau / návamā¹
नवमाः / नवमासः¹
návamāḥ / návamāsaḥ¹
Accusative नवमम्
navamám
नवमौ / नवमा¹
navamaú / navamā́¹
नवमान्
navamā́n
Instrumental नवमेन
navaména
नवमाभ्याम्
navamā́bhyām
नवमैः / नवमेभिः¹
navamaíḥ / navamébhiḥ¹
Dative नवमाय
navamā́ya
नवमाभ्याम्
navamā́bhyām
नवमेभ्यः
navamébhyaḥ
Ablative नवमात्
navamā́t
नवमाभ्याम्
navamā́bhyām
नवमेभ्यः
navamébhyaḥ
Genitive नवमस्य
navamásya
नवमयोः
navamáyoḥ
नवमानाम्
navamā́nām
Locative नवमे
navamé
नवमयोः
navamáyoḥ
नवमेषु
navaméṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of नवमी (navamī)
Singular Dual Plural
Nominative नवमी
navamī
नवम्यौ / नवमी¹
navamyau / navamī¹
नवम्यः / नवमीः¹
navamyaḥ / navamīḥ¹
Vocative नवमि
navami
नवम्यौ / नवमी¹
navamyau / navamī¹
नवम्यः / नवमीः¹
navamyaḥ / navamīḥ¹
Accusative नवमीम्
navamīm
नवम्यौ / नवमी¹
navamyau / navamī¹
नवमीः
navamīḥ
Instrumental नवम्या
navamyā
नवमीभ्याम्
navamībhyām
नवमीभिः
navamībhiḥ
Dative नवम्यै
navamyai
नवमीभ्याम्
navamībhyām
नवमीभ्यः
navamībhyaḥ
Ablative नवम्याः / नवम्यै²
navamyāḥ / navamyai²
नवमीभ्याम्
navamībhyām
नवमीभ्यः
navamībhyaḥ
Genitive नवम्याः / नवम्यै²
navamyāḥ / navamyai²
नवम्योः
navamyoḥ
नवमीनाम्
navamīnām
Locative नवम्याम्
navamyām
नवम्योः
navamyoḥ
नवमीषु
navamīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of नवम (navamá)
Singular Dual Plural
Nominative नवमम्
navamám
नवमे
navamé
नवमानि / नवमा¹
navamā́ni / navamā́¹
Vocative नवम
návama
नवमे
návame
नवमानि / नवमा¹
návamāni / návamā¹
Accusative नवमम्
navamám
नवमे
navamé
नवमानि / नवमा¹
navamā́ni / navamā́¹
Instrumental नवमेन
navaména
नवमाभ्याम्
navamā́bhyām
नवमैः / नवमेभिः¹
navamaíḥ / navamébhiḥ¹
Dative नवमाय
navamā́ya
नवमाभ्याम्
navamā́bhyām
नवमेभ्यः
navamébhyaḥ
Ablative नवमात्
navamā́t
नवमाभ्याम्
navamā́bhyām
नवमेभ्यः
navamébhyaḥ
Genitive नवमस्य
navamásya
नवमयोः
navamáyoḥ
नवमानाम्
navamā́nām
Locative नवमे
navamé
नवमयोः
navamáyoḥ
नवमेषु
navaméṣu
Notes
  • ¹Vedic

Descendants

  • Gandhari: 𐨣𐨬𐨨 (navama)
  • Pali: navama
  • Prakrit: 𑀡𑀯𑀫 (ṇavama)
    • Khasa Prakrit:
      • Nepali: नवौं (nawa͠u)
    • Magadhi Prakrit:
      • Old Awadhi: नवउं (nava͠u)
    • Maharastri Prakrit:
    • Paisaci Prakrit:
      • Takka Apabhramsa:
        • Punjabi: ਨੌਵਾਂ (nauvā̃)
      • Vracada Apabhramsa:
        • Sindhi: nā̃õ
          Arabic script: نائون
          Devanagari script: नांओं
    • Sauraseni Prakrit:
  • Bengali: নবম (nobom)
  • Kannada: ನವಮ (navama)

Further reading

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.