नदीपति

Sanskrit

Alternative scripts

Etymology

Compound of नदी (nadī́, flowing water, river) and पति (páti, master).

Pronunciation

Noun

नदीपति (nadīpatí) m

  1. lord of flowing waters Lit. VS.
  2. the ocean Lit. R.
  3. sea-water Lit. ŚBr.

Declension

Masculine i-stem declension of नदीपति (nadīpatí)
Singular Dual Plural
Nominative नदीपतिः
nadīpatíḥ
नदीपती
nadīpatī́
नदीपतयः
nadīpatáyaḥ
Vocative नदीपते
nádīpate
नदीपती
nádīpatī
नदीपतयः
nádīpatayaḥ
Accusative नदीपतिम्
nadīpatím
नदीपती
nadīpatī́
नदीपतीन्
nadīpatī́n
Instrumental नदीपतिना / नदीपत्या¹
nadīpatínā / nadīpatyā̀¹
नदीपतिभ्याम्
nadīpatíbhyām
नदीपतिभिः
nadīpatíbhiḥ
Dative नदीपतये / नदीपत्ये²
nadīpatáye / nadīpatyè²
नदीपतिभ्याम्
nadīpatíbhyām
नदीपतिभ्यः
nadīpatíbhyaḥ
Ablative नदीपतेः / नदीपत्यः²
nadīpatéḥ / nadīpatyàḥ²
नदीपतिभ्याम्
nadīpatíbhyām
नदीपतिभ्यः
nadīpatíbhyaḥ
Genitive नदीपतेः / नदीपत्यः²
nadīpatéḥ / nadīpatyàḥ²
नदीपत्योः
nadīpatyóḥ
नदीपतीनाम्
nadīpatīnā́m
Locative नदीपतौ
nadīpataú
नदीपत्योः
nadīpatyóḥ
नदीपतिषु
nadīpatíṣu
Notes
  • ¹Vedic
  • ²Less common
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.