दिग्ध

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-European *dʰiǵʰ-tó-s, from *dʰeyǵʰ- (to knead). Cognate with Latin fictus.

Pronunciation

  • (Vedic) IPA(key): /diɡ.dʱɐ́/, [diɡ̚.dʱɐ́]
  • (Classical) IPA(key): /ˈd̪iɡ.d̪ʱɐ/, [ˈd̪iɡ̚.d̪ʱɐ]

Adjective

दिग्ध • (digdhá) stem

  1. smeared, anointed
  2. soiled, defiled

Declension

Masculine a-stem declension of दिग्ध (digdhá)
Singular Dual Plural
Nominative दिग्धः
digdháḥ
दिग्धौ / दिग्धा¹
digdhaú / digdhā́¹
दिग्धाः / दिग्धासः¹
digdhā́ḥ / digdhā́saḥ¹
Vocative दिग्ध
dígdha
दिग्धौ / दिग्धा¹
dígdhau / dígdhā¹
दिग्धाः / दिग्धासः¹
dígdhāḥ / dígdhāsaḥ¹
Accusative दिग्धम्
digdhám
दिग्धौ / दिग्धा¹
digdhaú / digdhā́¹
दिग्धान्
digdhā́n
Instrumental दिग्धेन
digdhéna
दिग्धाभ्याम्
digdhā́bhyām
दिग्धैः / दिग्धेभिः¹
digdhaíḥ / digdhébhiḥ¹
Dative दिग्धाय
digdhā́ya
दिग्धाभ्याम्
digdhā́bhyām
दिग्धेभ्यः
digdhébhyaḥ
Ablative दिग्धात्
digdhā́t
दिग्धाभ्याम्
digdhā́bhyām
दिग्धेभ्यः
digdhébhyaḥ
Genitive दिग्धस्य
digdhásya
दिग्धयोः
digdháyoḥ
दिग्धानाम्
digdhā́nām
Locative दिग्धे
digdhé
दिग्धयोः
digdháyoḥ
दिग्धेषु
digdhéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of दिग्धा (digdhā́)
Singular Dual Plural
Nominative दिग्धा
digdhā́
दिग्धे
digdhé
दिग्धाः
digdhā́ḥ
Vocative दिग्धे
dígdhe
दिग्धे
dígdhe
दिग्धाः
dígdhāḥ
Accusative दिग्धाम्
digdhā́m
दिग्धे
digdhé
दिग्धाः
digdhā́ḥ
Instrumental दिग्धया / दिग्धा¹
digdháyā / digdhā́¹
दिग्धाभ्याम्
digdhā́bhyām
दिग्धाभिः
digdhā́bhiḥ
Dative दिग्धायै
digdhā́yai
दिग्धाभ्याम्
digdhā́bhyām
दिग्धाभ्यः
digdhā́bhyaḥ
Ablative दिग्धायाः / दिग्धायै²
digdhā́yāḥ / digdhā́yai²
दिग्धाभ्याम्
digdhā́bhyām
दिग्धाभ्यः
digdhā́bhyaḥ
Genitive दिग्धायाः / दिग्धायै²
digdhā́yāḥ / digdhā́yai²
दिग्धयोः
digdháyoḥ
दिग्धानाम्
digdhā́nām
Locative दिग्धायाम्
digdhā́yām
दिग्धयोः
digdháyoḥ
दिग्धासु
digdhā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of दिग्ध (digdhá)
Singular Dual Plural
Nominative दिग्धम्
digdhám
दिग्धे
digdhé
दिग्धानि / दिग्धा¹
digdhā́ni / digdhā́¹
Vocative दिग्ध
dígdha
दिग्धे
dígdhe
दिग्धानि / दिग्धा¹
dígdhāni / dígdhā¹
Accusative दिग्धम्
digdhám
दिग्धे
digdhé
दिग्धानि / दिग्धा¹
digdhā́ni / digdhā́¹
Instrumental दिग्धेन
digdhéna
दिग्धाभ्याम्
digdhā́bhyām
दिग्धैः / दिग्धेभिः¹
digdhaíḥ / digdhébhiḥ¹
Dative दिग्धाय
digdhā́ya
दिग्धाभ्याम्
digdhā́bhyām
दिग्धेभ्यः
digdhébhyaḥ
Ablative दिग्धात्
digdhā́t
दिग्धाभ्याम्
digdhā́bhyām
दिग्धेभ्यः
digdhébhyaḥ
Genitive दिग्धस्य
digdhásya
दिग्धयोः
digdháyoḥ
दिग्धानाम्
digdhā́nām
Locative दिग्धे
digdhé
दिग्धयोः
digdháyoḥ
दिग्धेषु
digdhéṣu
Notes
  • ¹Vedic

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.