त्यक्ष्यति
Sanskrit
Verb
त्यक्ष्यति • (tyakṣyáti) third-singular present indicative (root त्यज्, future)
- third-person future of त्यज् (tyaj)
Conjugation
Future: त्यक्ष्यति (tyakṣyáti), त्यक्ष्यते (tyakṣyáte) | ||||||
---|---|---|---|---|---|---|
Active | Mediopassive | |||||
Singular | Dual | Plural | Singular | Dual | Plural | |
Indicative | ||||||
Third | त्यक्ष्यति tyakṣyáti |
त्यक्ष्यतः tyakṣyátaḥ |
त्यक्ष्यन्ति tyakṣyánti |
त्यक्ष्यते tyakṣyáte |
त्यक्ष्येते tyakṣyéte |
त्यक्ष्यन्ते tyakṣyánte |
Second | त्यक्ष्यसि tyakṣyási |
त्यक्ष्यथः tyakṣyáthaḥ |
त्यक्ष्यथ tyakṣyátha |
त्यक्ष्यसे tyakṣyáse |
त्यक्ष्येथे tyakṣyéthe |
त्यक्ष्यध्वे tyakṣyádhve |
First | त्यक्ष्यामि tyakṣyā́mi |
त्यक्ष्यावः tyakṣyā́vaḥ |
त्यक्ष्यामः tyakṣyā́maḥ |
त्यक्ष्ये tyakṣyé |
त्यक्ष्यावहे tyakṣyā́vahe |
त्यक्ष्यामहे tyakṣyā́mahe |
Participles | ||||||
त्यक्ष्यत् tyakṣyát |
त्यक्ष्यमाण tyakṣyámāṇa |
Conditional: अत्यक्ष्यत् (átyakṣyat), अत्यक्ष्यत (átyakṣyata) | ||||||
---|---|---|---|---|---|---|
Active | Mediopassive | |||||
Singular | Dual | Plural | Singular | Dual | Plural | |
Indicative | ||||||
Third | अत्यक्ष्यत् átyakṣyat |
अत्यक्ष्यताम् átyakṣyatām |
अत्यक्ष्यन् átyakṣyan |
अत्यक्ष्यत átyakṣyata |
अत्यक्ष्येताम् átyakṣyetām |
अत्यक्ष्यन्त átyakṣyanta |
Second | अत्यक्ष्यः átyakṣyaḥ |
अत्यक्ष्यतम् átyakṣyatam |
अत्यक्ष्यत átyakṣyata |
अत्यक्ष्यथाः átyakṣyathāḥ |
अत्यक्ष्येथाम् átyakṣyethām |
अत्यक्ष्यध्वम् átyakṣyadhvam |
First | अत्यक्ष्यम् átyakṣyam |
अत्यक्ष्याव átyakṣyāva |
अत्यक्ष्याम átyakṣyāma |
अत्यक्ष्ये átyakṣye |
अत्यक्ष्यावहि átyakṣyāvahi |
अत्यक्ष्यामहि átyakṣyāmahi |
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.