तविषी

Sanskrit

Pronunciation

Noun

तविषी • (táviṣī) f

  1. (also in the plural) power, strength, violence, courage (instr. [ °ṣībhis ] ind. , " powerfully , violently " )
  2. the earth
  3. a river
  4. a heavenly virgin

Declension

Feminine ī-stem declension of तविषी (táviṣī)
Singular Dual Plural
Nominative तविषी
táviṣī
तविष्यौ / तविषी¹
táviṣyau / táviṣī¹
तविष्यः / तविषीः¹
táviṣyaḥ / táviṣīḥ¹
Vocative तविषि
táviṣi
तविष्यौ / तविषी¹
táviṣyau / táviṣī¹
तविष्यः / तविषीः¹
táviṣyaḥ / táviṣīḥ¹
Accusative तविषीम्
táviṣīm
तविष्यौ / तविषी¹
táviṣyau / táviṣī¹
तविषीः
táviṣīḥ
Instrumental तविष्या
táviṣyā
तविषीभ्याम्
táviṣībhyām
तविषीभिः
táviṣībhiḥ
Dative तविष्यै
táviṣyai
तविषीभ्याम्
táviṣībhyām
तविषीभ्यः
táviṣībhyaḥ
Ablative तविष्याः
táviṣyāḥ
तविषीभ्याम्
táviṣībhyām
तविषीभ्यः
táviṣībhyaḥ
Genitive तविष्याः
táviṣyāḥ
तविष्योः
táviṣyoḥ
तविषीणाम्
táviṣīṇām
Locative तविष्याम्
táviṣyām
तविष्योः
táviṣyoḥ
तविषीषु
táviṣīṣu
Notes
  • ¹Vedic
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.