तविषी
Sanskrit
Noun
तविषी • (táviṣī) f
Declension
Feminine ī-stem declension of तविषी (táviṣī) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | तविषी táviṣī |
तविष्यौ / तविषी¹ táviṣyau / táviṣī¹ |
तविष्यः / तविषीः¹ táviṣyaḥ / táviṣīḥ¹ |
Vocative | तविषि táviṣi |
तविष्यौ / तविषी¹ táviṣyau / táviṣī¹ |
तविष्यः / तविषीः¹ táviṣyaḥ / táviṣīḥ¹ |
Accusative | तविषीम् táviṣīm |
तविष्यौ / तविषी¹ táviṣyau / táviṣī¹ |
तविषीः táviṣīḥ |
Instrumental | तविष्या táviṣyā |
तविषीभ्याम् táviṣībhyām |
तविषीभिः táviṣībhiḥ |
Dative | तविष्यै táviṣyai |
तविषीभ्याम् táviṣībhyām |
तविषीभ्यः táviṣībhyaḥ |
Ablative | तविष्याः táviṣyāḥ |
तविषीभ्याम् táviṣībhyām |
तविषीभ्यः táviṣībhyaḥ |
Genitive | तविष्याः táviṣyāḥ |
तविष्योः táviṣyoḥ |
तविषीणाम् táviṣīṇām |
Locative | तविष्याम् táviṣyām |
तविष्योः táviṣyoḥ |
तविषीषु táviṣīṣu |
Notes |
|
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.