तविष्या
Sanskrit
Declension
Feminine ā-stem declension of तविष्या (taviṣyā́) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | तविष्या taviṣyā́ |
तविष्ये taviṣyé |
तविष्याः taviṣyā́ḥ |
Vocative | तविष्ये táviṣye |
तविष्ये táviṣye |
तविष्याः táviṣyāḥ |
Accusative | तविष्याम् taviṣyā́m |
तविष्ये taviṣyé |
तविष्याः taviṣyā́ḥ |
Instrumental | तविष्यया / तविष्या¹ taviṣyáyā / taviṣyā́¹ |
तविष्याभ्याम् taviṣyā́bhyām |
तविष्याभिः taviṣyā́bhiḥ |
Dative | तविष्यायै taviṣyā́yai |
तविष्याभ्याम् taviṣyā́bhyām |
तविष्याभ्यः taviṣyā́bhyaḥ |
Ablative | तविष्यायाः taviṣyā́yāḥ |
तविष्याभ्याम् taviṣyā́bhyām |
तविष्याभ्यः taviṣyā́bhyaḥ |
Genitive | तविष्यायाः taviṣyā́yāḥ |
तविष्ययोः taviṣyáyoḥ |
तविष्याणाम् taviṣyā́ṇām |
Locative | तविष्यायाम् taviṣyā́yām |
तविष्ययोः taviṣyáyoḥ |
तविष्यासु taviṣyā́su |
Notes |
|
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.