तविष्या

Sanskrit

Pronunciation

Noun

तविष्या (taviṣyā́) f

  1. violence

Declension

Feminine ā-stem declension of तविष्या (taviṣyā́)
Singular Dual Plural
Nominative तविष्या
taviṣyā́
तविष्ये
taviṣyé
तविष्याः
taviṣyā́ḥ
Vocative तविष्ये
táviṣye
तविष्ये
táviṣye
तविष्याः
táviṣyāḥ
Accusative तविष्याम्
taviṣyā́m
तविष्ये
taviṣyé
तविष्याः
taviṣyā́ḥ
Instrumental तविष्यया / तविष्या¹
taviṣyáyā / taviṣyā́¹
तविष्याभ्याम्
taviṣyā́bhyām
तविष्याभिः
taviṣyā́bhiḥ
Dative तविष्यायै
taviṣyā́yai
तविष्याभ्याम्
taviṣyā́bhyām
तविष्याभ्यः
taviṣyā́bhyaḥ
Ablative तविष्यायाः
taviṣyā́yāḥ
तविष्याभ्याम्
taviṣyā́bhyām
तविष्याभ्यः
taviṣyā́bhyaḥ
Genitive तविष्यायाः
taviṣyā́yāḥ
तविष्ययोः
taviṣyáyoḥ
तविष्याणाम्
taviṣyā́ṇām
Locative तविष्यायाम्
taviṣyā́yām
तविष्ययोः
taviṣyáyoḥ
तविष्यासु
taviṣyā́su
Notes
  • ¹Vedic
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.