तप्ति
See also: तपति
Hindi
Pronunciation
- (Delhi Hindi) IPA(key): /t̪əp.t̪iː/, [t̪ɐp.t̪iː]
Declension
References
- McGregor, Ronald Stuart (1993) “तप्ति”, in The Oxford Hindi-English Dictionary, London: Oxford University Press
Sanskrit
Declension
Feminine i-stem declension of तप्ति (tapti) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | तप्तिः taptiḥ |
तप्ती taptī |
तप्तयः taptayaḥ |
Vocative | तप्ते tapte |
तप्ती taptī |
तप्तयः taptayaḥ |
Accusative | तप्तिम् taptim |
तप्ती taptī |
तप्तीः taptīḥ |
Instrumental | तप्त्या / तप्ती¹ taptyā / taptī¹ |
तप्तिभ्याम् taptibhyām |
तप्तिभिः taptibhiḥ |
Dative | तप्तये / तप्त्यै² / तप्ती¹ taptaye / taptyai² / taptī¹ |
तप्तिभ्याम् taptibhyām |
तप्तिभ्यः taptibhyaḥ |
Ablative | तप्तेः / तप्त्याः² / तप्त्यै³ tapteḥ / taptyāḥ² / taptyai³ |
तप्तिभ्याम् taptibhyām |
तप्तिभ्यः taptibhyaḥ |
Genitive | तप्तेः / तप्त्याः² / तप्त्यै³ tapteḥ / taptyāḥ² / taptyai³ |
तप्त्योः taptyoḥ |
तप्तीनाम् taptīnām |
Locative | तप्तौ / तप्त्याम्² / तप्ता¹ taptau / taptyām² / taptā¹ |
तप्त्योः taptyoḥ |
तप्तिषु taptiṣu |
Notes |
|
References
- Monier Williams (1899) “तप्ति”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, →OCLC, page 437.
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.