तप्ति

See also: तपति

Hindi

Etymology

Learned borrowing from Sanskrit तप्ति (tapti).

Pronunciation

  • (Delhi Hindi) IPA(key): /t̪əp.t̪iː/, [t̪ɐp.t̪iː]

Noun

तप्ति • (tapti) f

  1. heat

Declension

References

Sanskrit

Etymology

तप् (tap) + -ति (-ti).

Pronunciation

Noun

तप्ति • (tapti) stem, f (root तप्)

  1. heat

Declension

Feminine i-stem declension of तप्ति (tapti)
Singular Dual Plural
Nominative तप्तिः
taptiḥ
तप्ती
taptī
तप्तयः
taptayaḥ
Vocative तप्ते
tapte
तप्ती
taptī
तप्तयः
taptayaḥ
Accusative तप्तिम्
taptim
तप्ती
taptī
तप्तीः
taptīḥ
Instrumental तप्त्या / तप्ती¹
taptyā / taptī¹
तप्तिभ्याम्
taptibhyām
तप्तिभिः
taptibhiḥ
Dative तप्तये / तप्त्यै² / तप्ती¹
taptaye / taptyai² / taptī¹
तप्तिभ्याम्
taptibhyām
तप्तिभ्यः
taptibhyaḥ
Ablative तप्तेः / तप्त्याः² / तप्त्यै³
tapteḥ / taptyāḥ² / taptyai³
तप्तिभ्याम्
taptibhyām
तप्तिभ्यः
taptibhyaḥ
Genitive तप्तेः / तप्त्याः² / तप्त्यै³
tapteḥ / taptyāḥ² / taptyai³
तप्त्योः
taptyoḥ
तप्तीनाम्
taptīnām
Locative तप्तौ / तप्त्याम्² / तप्ता¹
taptau / taptyām² / taptā¹
तप्त्योः
taptyoḥ
तप्तिषु
taptiṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.