छिद्र

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *sčidrás, from Proto-Indo-European *skid-ró-s.

Pronunciation

Adjective

छिद्र • (chidrá) stem

  1. torn apart
  2. pierced, containing holes

Declension

Masculine a-stem declension of छिद्र (chidrá)
Singular Dual Plural
Nominative छिद्रः
chidráḥ
छिद्रौ / छिद्रा¹
chidraú / chidrā́¹
छिद्राः / छिद्रासः¹
chidrā́ḥ / chidrā́saḥ¹
Vocative छिद्र
chídra
छिद्रौ / छिद्रा¹
chídrau / chídrā¹
छिद्राः / छिद्रासः¹
chídrāḥ / chídrāsaḥ¹
Accusative छिद्रम्
chidrám
छिद्रौ / छिद्रा¹
chidraú / chidrā́¹
छिद्रान्
chidrā́n
Instrumental छिद्रेण
chidréṇa
छिद्राभ्याम्
chidrā́bhyām
छिद्रैः / छिद्रेभिः¹
chidraíḥ / chidrébhiḥ¹
Dative छिद्राय
chidrā́ya
छिद्राभ्याम्
chidrā́bhyām
छिद्रेभ्यः
chidrébhyaḥ
Ablative छिद्रात्
chidrā́t
छिद्राभ्याम्
chidrā́bhyām
छिद्रेभ्यः
chidrébhyaḥ
Genitive छिद्रस्य
chidrásya
छिद्रयोः
chidráyoḥ
छिद्राणाम्
chidrā́ṇām
Locative छिद्रे
chidré
छिद्रयोः
chidráyoḥ
छिद्रेषु
chidréṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of छिद्रा (chidrā́)
Singular Dual Plural
Nominative छिद्रा
chidrā́
छिद्रे
chidré
छिद्राः
chidrā́ḥ
Vocative छिद्रे
chídre
छिद्रे
chídre
छिद्राः
chídrāḥ
Accusative छिद्राम्
chidrā́m
छिद्रे
chidré
छिद्राः
chidrā́ḥ
Instrumental छिद्रया / छिद्रा¹
chidráyā / chidrā́¹
छिद्राभ्याम्
chidrā́bhyām
छिद्राभिः
chidrā́bhiḥ
Dative छिद्रायै
chidrā́yai
छिद्राभ्याम्
chidrā́bhyām
छिद्राभ्यः
chidrā́bhyaḥ
Ablative छिद्रायाः / छिद्रायै²
chidrā́yāḥ / chidrā́yai²
छिद्राभ्याम्
chidrā́bhyām
छिद्राभ्यः
chidrā́bhyaḥ
Genitive छिद्रायाः / छिद्रायै²
chidrā́yāḥ / chidrā́yai²
छिद्रयोः
chidráyoḥ
छिद्राणाम्
chidrā́ṇām
Locative छिद्रायाम्
chidrā́yām
छिद्रयोः
chidráyoḥ
छिद्रासु
chidrā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of छिद्र (chidrá)
Singular Dual Plural
Nominative छिद्रम्
chidrám
छिद्रे
chidré
छिद्राणि / छिद्रा¹
chidrā́ṇi / chidrā́¹
Vocative छिद्र
chídra
छिद्रे
chídre
छिद्राणि / छिद्रा¹
chídrāṇi / chídrā¹
Accusative छिद्रम्
chidrám
छिद्रे
chidré
छिद्राणि / छिद्रा¹
chidrā́ṇi / chidrā́¹
Instrumental छिद्रेण
chidréṇa
छिद्राभ्याम्
chidrā́bhyām
छिद्रैः / छिद्रेभिः¹
chidraíḥ / chidrébhiḥ¹
Dative छिद्राय
chidrā́ya
छिद्राभ्याम्
chidrā́bhyām
छिद्रेभ्यः
chidrébhyaḥ
Ablative छिद्रात्
chidrā́t
छिद्राभ्याम्
chidrā́bhyām
छिद्रेभ्यः
chidrébhyaḥ
Genitive छिद्रस्य
chidrásya
छिद्रयोः
chidráyoḥ
छिद्राणाम्
chidrā́ṇām
Locative छिद्रे
chidré
छिद्रयोः
chidráyoḥ
छिद्रेषु
chidréṣu
Notes
  • ¹Vedic

Descendants

  • Paisaci Prakrit:
    • Punjabi: ਛਿੱਦ (chidda)
  • Pali: chidda
  • Sauraseni Prakrit: *𑀙𑀺𑀤𑁆𑀤 (*chidda)
    • Hindi: छीदा (chīdā)

Noun

छिद्र • (chidrá) stem, n

  1. hole, slit, cleft, opening

Declension

Neuter a-stem declension of छिद्र (chidrá)
Singular Dual Plural
Nominative छिद्रम्
chidrám
छिद्रे
chidré
छिद्राणि / छिद्रा¹
chidrā́ṇi / chidrā́¹
Vocative छिद्र
chídra
छिद्रे
chídre
छिद्राणि / छिद्रा¹
chídrāṇi / chídrā¹
Accusative छिद्रम्
chidrám
छिद्रे
chidré
छिद्राणि / छिद्रा¹
chidrā́ṇi / chidrā́¹
Instrumental छिद्रेण
chidréṇa
छिद्राभ्याम्
chidrā́bhyām
छिद्रैः / छिद्रेभिः¹
chidraíḥ / chidrébhiḥ¹
Dative छिद्राय
chidrā́ya
छिद्राभ्याम्
chidrā́bhyām
छिद्रेभ्यः
chidrébhyaḥ
Ablative छिद्रात्
chidrā́t
छिद्राभ्याम्
chidrā́bhyām
छिद्रेभ्यः
chidrébhyaḥ
Genitive छिद्रस्य
chidrásya
छिद्रयोः
chidráyoḥ
छिद्राणाम्
chidrā́ṇām
Locative छिद्रे
chidré
छिद्रयोः
chidráyoḥ
छिद्रेषु
chidréṣu
Notes
  • ¹Vedic

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.