गोपनीयता
Hindi
Etymology
Learned borrowing from Sanskrit गोपनीयता (gopanīyatā). By surface analysis, गोपनीय (gopnīya, “secret, confidential”) + ता (tā).
Pronunciation
- (Delhi Hindi) IPA(key): /ɡoːp.niːj.t̪ɑː/, [ɡoːp.niːj.t̪äː]
Noun
गोपनीयता • (gopnīytā) f
- privacy, secrecy, confidentiality
- Synonym: गुप्तता (guptatā)
- इस मामले का गोपनीयता बनाए रखना।
- is māmle kā gopnīytā banāe rakhnā.
- Make sure that this matter stays secret.
Declension
Declension of गोपनीयता (fem ā-stem)
singular | plural | |
---|---|---|
direct | गोपनीयता gopnīytā |
गोपनीयताएँ gopnīytāẽ |
oblique | गोपनीयता gopnīytā |
गोपनीयताओं gopnīytāõ |
vocative | गोपनीयता gopnīytā |
गोपनीयताओ gopnīytāo |
Sanskrit
Declension
Feminine ā-stem declension of गोपनीयता (gopanīyatā) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | गोपनीयता gopanīyatā |
गोपनीयते gopanīyate |
गोपनीयताः gopanīyatāḥ |
Vocative | गोपनीयते gopanīyate |
गोपनीयते gopanīyate |
गोपनीयताः gopanīyatāḥ |
Accusative | गोपनीयताम् gopanīyatām |
गोपनीयते gopanīyate |
गोपनीयताः gopanīyatāḥ |
Instrumental | गोपनीयतया / गोपनीयता¹ gopanīyatayā / gopanīyatā¹ |
गोपनीयताभ्याम् gopanīyatābhyām |
गोपनीयताभिः gopanīyatābhiḥ |
Dative | गोपनीयतायै gopanīyatāyai |
गोपनीयताभ्याम् gopanīyatābhyām |
गोपनीयताभ्यः gopanīyatābhyaḥ |
Ablative | गोपनीयतायाः / गोपनीयतायै² gopanīyatāyāḥ / gopanīyatāyai² |
गोपनीयताभ्याम् gopanīyatābhyām |
गोपनीयताभ्यः gopanīyatābhyaḥ |
Genitive | गोपनीयतायाः / गोपनीयतायै² gopanīyatāyāḥ / gopanīyatāyai² |
गोपनीयतयोः gopanīyatayoḥ |
गोपनीयतानाम् gopanīyatānām |
Locative | गोपनीयतायाम् gopanīyatāyām |
गोपनीयतयोः gopanīyatayoḥ |
गोपनीयतासु gopanīyatāsu |
Notes |
|
References
- Monier Williams (1899) “गोपनीयता”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, →OCLC, page {{{1}}}.
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.