गुप्

Sanskrit

Alternative scripts

Etymology

Denominal from गुप्त (gupta), गोपा (gopā), or a related term, ultimately from Proto-Indo-European *gewp- (to cover), from *gew- (to curve).

Pronunciation

Adjective

गुप् • (gup) stem

  1. (At the end of a compound) defending, protecting
    धर्म (dharma, law, morality) + गुप् (gup)धर्मगुप् (dharmagup, protecting or observing the law)
  2. being on one's guard or preserving one's self from

Declension

Masculine root-stem declension of गुप् (gup)
Singular Dual Plural
Nominative गुप्
gup
गुपौ / गुपा¹
gupau / gupā¹
गुपः
gupaḥ
Vocative गुप्
gup
गुपौ / गुपा¹
gupau / gupā¹
गुपः
gupaḥ
Accusative गुपम्
gupam
गुपौ / गुपा¹
gupau / gupā¹
गुपः
gupaḥ
Instrumental गुपा
gupā
गुब्भ्याम्
gubbhyām
गुब्भिः
gubbhiḥ
Dative गुपे
gupe
गुब्भ्याम्
gubbhyām
गुब्भ्यः
gubbhyaḥ
Ablative गुपः
gupaḥ
गुब्भ्याम्
gubbhyām
गुब्भ्यः
gubbhyaḥ
Genitive गुपः
gupaḥ
गुपोः
gupoḥ
गुपाम्
gupām
Locative गुपि
gupi
गुपोः
gupoḥ
गुप्सु
gupsu
Notes
  • ¹Vedic
Feminine root-stem declension of गुप् (gup)
Singular Dual Plural
Nominative गुप्
gup
गुपौ / गुपा¹
gupau / gupā¹
गुपः
gupaḥ
Vocative गुप्
gup
गुपौ / गुपा¹
gupau / gupā¹
गुपः
gupaḥ
Accusative गुपम्
gupam
गुपौ / गुपा¹
gupau / gupā¹
गुपः
gupaḥ
Instrumental गुपा
gupā
गुब्भ्याम्
gubbhyām
गुब्भिः
gubbhiḥ
Dative गुपे
gupe
गुब्भ्याम्
gubbhyām
गुब्भ्यः
gubbhyaḥ
Ablative गुपः
gupaḥ
गुब्भ्याम्
gubbhyām
गुब्भ्यः
gubbhyaḥ
Genitive गुपः
gupaḥ
गुपोः
gupoḥ
गुपाम्
gupām
Locative गुपि
gupi
गुपोः
gupoḥ
गुप्सु
gupsu
Notes
  • ¹Vedic
Neuter root-stem declension of गुप् (gup)
Singular Dual Plural
Nominative गुप्
gup
गुपी
gupī
गुम्पि
gumpi
Vocative गुप्
gup
गुपी
gupī
गुम्पि
gumpi
Accusative गुप्
gup
गुपी
gupī
गुम्पि
gumpi
Instrumental गुपा
gupā
गुब्भ्याम्
gubbhyām
गुब्भिः
gubbhiḥ
Dative गुपे
gupe
गुब्भ्याम्
gubbhyām
गुब्भ्यः
gubbhyaḥ
Ablative गुपः
gupaḥ
गुब्भ्याम्
gubbhyām
गुब्भ्यः
gubbhyaḥ
Genitive गुपः
gupaḥ
गुपोः
gupoḥ
गुपाम्
gupām
Locative गुपि
gupi
गुपोः
gupoḥ
गुप्सु
gupsu

Root

गुप् • (gup)

  1. to guard, defend, protect, preserve
  2. to hide, conceal
  3. (in the desiderative) to disgust

Derived terms

Sanskrit terms belonging to the root गुप्‎ (0 c, 8 e)
Primary Verbal Forms
  • गोप्स्यति (gopsyáti, Future)
  • गोपिष्यति (gopiṣyáti, Future)
  • गोप्ता (goptā́, Periphrastic Future)
  • गोपिता (gopitā́, Periphrastic Future)
  • अगौप्सीत् (ágaupsīt, Aorist)
  • अगोपीत् (ágopīt, Aorist)
  • जुगोप (jugópa, Perfect)
Secondary Forms
  • गुप्यते (gupyáte, Passive)
  • गोपयति (gopáyati, Causative)
  • गोप्यते (gopyáte, Passive of Causative)
  • जुगुप्सते (jugupsate, Desiderative)
  • जुगुप्सति (jugupsati, Desiderative)
  • जुगुप्सिषते (jugupsiṣate, Desiderative of Desiderative)
  • जोगुप्यते (jogupyate, Intensive)
Non-Finite Forms
Derived Nominal Forms
  • गुप् (gup)
  • गुप्य (gupya)
  • गुप्ति (gúpti)
  • गोपन (gopana)
  • गोप्तृ (goptṛ)
  • गोपिष्ठ (gopiṣṭha)
  • जुगुप्सा (jugupsā)
  • जुगुप्सन (jugupsana)
  • जुगुप्सित (jugupsita)
  • जुगुप्सनीय (jugupsanīya)
  • जुगुप्सिततम (jugupsitatama)
  • जुगुप्सितत्व (jugupsitatva)
  • जुगुप्स्य (jugupsya)
  • गुप्ति (gupti)

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.