क्षुण्ण
Hindi
Pronunciation
- (Delhi Hindi) IPA(key): /kʂʊɳɳ/, [kʃʊ̃ɳ(ː)]
Adjective
क्षुण्ण • (kṣuṇṇ) (indeclinable) (formal)
Further reading
- Dāsa, Śyāmasundara (1965–1975) “क्षुण्ण”, in Hindī Śabdasāgara [lit. Sea of Hindi words] (in Hindi), Kashi [Varanasi]: Nagari Pracarini Sabha
Sanskrit
Alternative scripts
Alternative scripts
- ক্ষুণ্ণ (Assamese script)
- ᬓ᭄ᬱᬸᬡ᭄ᬡ (Balinese script)
- ক্ষুণ্ণ (Bengali script)
- 𑰎𑰿𑰬𑰲𑰜𑰿𑰜 (Bhaiksuki script)
- 𑀓𑁆𑀱𑀼𑀡𑁆𑀡 (Brahmi script)
- က္ၑုဏ္ဏ (Burmese script)
- ક્ષુણ્ણ (Gujarati script)
- ਕ੍ਸ਼ੁਣ੍ਣ (Gurmukhi script)
- 𑌕𑍍𑌷𑍁𑌣𑍍𑌣 (Grantha script)
- ꦏ꧀ꦰꦸꦟ꧀ꦟ (Javanese script)
- 𑂍𑂹𑂭𑂳𑂝𑂹𑂝 (Kaithi script)
- ಕ್ಷುಣ್ಣ (Kannada script)
- ក្ឞុណ្ណ (Khmer script)
- ກ຺ຩຸຓ຺ຓ (Lao script)
- ക്ഷുണ്ണ (Malayalam script)
- ᡬᢢᡠᢏᢏᠠ (Manchu script)
- 𑘎𑘿𑘬𑘳𑘜𑘿𑘜 (Modi script)
- ᢉᢔᠤᢏᢏᠠ᠋ (Mongolian script)
- 𑦮𑧠𑧌𑧔𑦼𑧠𑦼 (Nandinagari script)
- 𑐎𑑂𑐲𑐸𑐞𑑂𑐞 (Newa script)
- କ୍ଷୁଣ୍ଣ (Odia script)
- ꢒ꣄ꢰꢸꢠ꣄ꢠ (Saurashtra script)
- 𑆑𑇀𑆰𑆶𑆟𑇀𑆟 (Sharada script)
- 𑖎𑖿𑖬𑖲𑖜𑖿𑖜 (Siddham script)
- ක්ෂුණ්ණ (Sinhalese script)
- 𑩜 𑪙𑪀𑩒𑩪 𑪙𑩪 (Soyombo script)
- 𑚊𑚶𑚰𑚘𑚶𑚘 (Takri script)
- க்ஷுண்ண (Tamil script)
- క్షుణ్ణ (Telugu script)
- กฺษุณฺณ (Thai script)
- ཀྵུ་ཎྞ (Tibetan script)
- 𑒏𑓂𑒭𑒳𑒝𑓂𑒝 (Tirhuta script)
- 𑨋𑩇𑨯𑨃𑨘𑩇𑨘 (Zanabazar Square script)
Etymology
From Proto-Indo-European *k⁽ʷ⁾sud-nó-s, from *k⁽ʷ⁾sewd- (“to disperse, to scatter, to pulverise”). Synchronically analysable as क्षुद् (kṣud, root) + -न (-na).
Adjective
क्षुण्ण • (kṣuṇṇa) stem
- pounded, pulverised, crushed, stamped or trampled upon, shattered, cut, broken into pieces
- c. 700 CE – 900 CE, Bhāgavata Purāṇa 3.21.52-54:
- न यदा रथमास्थाय जैत्रं मणिगणार्पितम्। विस्फूर्जच्चण्डकोदण्डो रथेन त्रासयन्नघान्॥ स्वसैन्यचरणक्षुण्णं वेपयन्मण्डलं भुवः। विकर्षन् बृहतीं सेनां पर्यटस्यंशुमानिव॥ तदैव सेतवः सर्वे वर्णाश्रमनिबन्धनाः। भगवद्रचिता राजन् भिद्येरन् बत दस्युभिः॥
- na yadā rathamāsthāya jaitraṃ maṇigaṇārpitam. visphūrjaccaṇḍakodaṇḍo rathena trāsayannaghān. svasainyacaraṇakṣuṇṇaṃ vepayanmaṇḍalaṃ bhuvaḥ. vikarṣan bṛhatīṃ senāṃ paryaṭasyaṃśumāniva. tadaiva setavaḥ sarve varṇāśramanibandhanāḥ. bhagavadracitā rājan bhidyeran bata dasyubhiḥ.
- If you did not mount your victorious jeweled chariot, whose mere presence threatens culprits, if you did not produce fierce sounds by the twanging of your bow, and if you did not roam about the world like the brilliant sun, leading a huge army whose trampling feet cause the globe of the earth to tremble, then all the moral laws governing the varṇas and āśramas created by the Lord himself would be broken by the rogues and rascals.
- न यदा रथमास्थाय जैत्रं मणिगणार्पितम्। विस्फूर्जच्चण्डकोदण्डो रथेन त्रासयन्नघान्॥ स्वसैन्यचरणक्षुण्णं वेपयन्मण्डलं भुवः। विकर्षन् बृहतीं सेनां पर्यटस्यंशुमानिव॥ तदैव सेतवः सर्वे वर्णाश्रमनिबन्धनाः। भगवद्रचिता राजन् भिद्येरन् बत दस्युभिः॥
- c. 700 CE – 900 CE, Bhāgavata Purāṇa 6.18.65:
- न ममार दितेर्गर्भः श्रीनिवासानुकम्पया। बहुधा कुलिशक्षुण्णो द्रौण्यस्त्रेण यथा भवान्॥
- na mamāra ditergarbhaḥ śrīnivāsānukampayā. bahudhā kuliśakṣuṇṇo drauṇyastreṇa yathā bhavān.
- Śukadeva Gosvāmī said: My dear King Parīkṣita, you were burned by the brahmāstra of Aśvatthāman, but when Lord Kṛṣṇa entered the womb of your mother, you were saved. Similarly, although the one embryo was cut into forty-nine pieces by the thunderbolt of Indra, they were all saved by the mercy of the Supreme Personality of Godhead.
- न ममार दितेर्गर्भः श्रीनिवासानुकम्पया। बहुधा कुलिशक्षुण्णो द्रौण्यस्त्रेण यथा भवान्॥
- defeated, overcome
- violated (as a vow)
- practised, followed
- thought over, reflected on
Declension
Masculine a-stem declension of क्षुण्ण (kṣuṇṇa) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | क्षुण्णः kṣuṇṇaḥ |
क्षुण्णौ / क्षुण्णा¹ kṣuṇṇau / kṣuṇṇā¹ |
क्षुण्णाः / क्षुण्णासः¹ kṣuṇṇāḥ / kṣuṇṇāsaḥ¹ |
Vocative | क्षुण्ण kṣuṇṇa |
क्षुण्णौ / क्षुण्णा¹ kṣuṇṇau / kṣuṇṇā¹ |
क्षुण्णाः / क्षुण्णासः¹ kṣuṇṇāḥ / kṣuṇṇāsaḥ¹ |
Accusative | क्षुण्णम् kṣuṇṇam |
क्षुण्णौ / क्षुण्णा¹ kṣuṇṇau / kṣuṇṇā¹ |
क्षुण्णान् kṣuṇṇān |
Instrumental | क्षुण्णेन kṣuṇṇena |
क्षुण्णाभ्याम् kṣuṇṇābhyām |
क्षुण्णैः / क्षुण्णेभिः¹ kṣuṇṇaiḥ / kṣuṇṇebhiḥ¹ |
Dative | क्षुण्णाय kṣuṇṇāya |
क्षुण्णाभ्याम् kṣuṇṇābhyām |
क्षुण्णेभ्यः kṣuṇṇebhyaḥ |
Ablative | क्षुण्णात् kṣuṇṇāt |
क्षुण्णाभ्याम् kṣuṇṇābhyām |
क्षुण्णेभ्यः kṣuṇṇebhyaḥ |
Genitive | क्षुण्णस्य kṣuṇṇasya |
क्षुण्णयोः kṣuṇṇayoḥ |
क्षुण्णानाम् kṣuṇṇānām |
Locative | क्षुण्णे kṣuṇṇe |
क्षुण्णयोः kṣuṇṇayoḥ |
क्षुण्णेषु kṣuṇṇeṣu |
Notes |
|
Feminine ā-stem declension of क्षुण्णा (kṣuṇṇā) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | क्षुण्णा kṣuṇṇā |
क्षुण्णे kṣuṇṇe |
क्षुण्णाः kṣuṇṇāḥ |
Vocative | क्षुण्णे kṣuṇṇe |
क्षुण्णे kṣuṇṇe |
क्षुण्णाः kṣuṇṇāḥ |
Accusative | क्षुण्णाम् kṣuṇṇām |
क्षुण्णे kṣuṇṇe |
क्षुण्णाः kṣuṇṇāḥ |
Instrumental | क्षुण्णया / क्षुण्णा¹ kṣuṇṇayā / kṣuṇṇā¹ |
क्षुण्णाभ्याम् kṣuṇṇābhyām |
क्षुण्णाभिः kṣuṇṇābhiḥ |
Dative | क्षुण्णायै kṣuṇṇāyai |
क्षुण्णाभ्याम् kṣuṇṇābhyām |
क्षुण्णाभ्यः kṣuṇṇābhyaḥ |
Ablative | क्षुण्णायाः / क्षुण्णायै² kṣuṇṇāyāḥ / kṣuṇṇāyai² |
क्षुण्णाभ्याम् kṣuṇṇābhyām |
क्षुण्णाभ्यः kṣuṇṇābhyaḥ |
Genitive | क्षुण्णायाः / क्षुण्णायै² kṣuṇṇāyāḥ / kṣuṇṇāyai² |
क्षुण्णयोः kṣuṇṇayoḥ |
क्षुण्णानाम् kṣuṇṇānām |
Locative | क्षुण्णायाम् kṣuṇṇāyām |
क्षुण्णयोः kṣuṇṇayoḥ |
क्षुण्णासु kṣuṇṇāsu |
Notes |
|
Neuter a-stem declension of क्षुण्ण (kṣuṇṇa) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | क्षुण्णम् kṣuṇṇam |
क्षुण्णे kṣuṇṇe |
क्षुण्णानि / क्षुण्णा¹ kṣuṇṇāni / kṣuṇṇā¹ |
Vocative | क्षुण्ण kṣuṇṇa |
क्षुण्णे kṣuṇṇe |
क्षुण्णानि / क्षुण्णा¹ kṣuṇṇāni / kṣuṇṇā¹ |
Accusative | क्षुण्णम् kṣuṇṇam |
क्षुण्णे kṣuṇṇe |
क्षुण्णानि / क्षुण्णा¹ kṣuṇṇāni / kṣuṇṇā¹ |
Instrumental | क्षुण्णेन kṣuṇṇena |
क्षुण्णाभ्याम् kṣuṇṇābhyām |
क्षुण्णैः / क्षुण्णेभिः¹ kṣuṇṇaiḥ / kṣuṇṇebhiḥ¹ |
Dative | क्षुण्णाय kṣuṇṇāya |
क्षुण्णाभ्याम् kṣuṇṇābhyām |
क्षुण्णेभ्यः kṣuṇṇebhyaḥ |
Ablative | क्षुण्णात् kṣuṇṇāt |
क्षुण्णाभ्याम् kṣuṇṇābhyām |
क्षुण्णेभ्यः kṣuṇṇebhyaḥ |
Genitive | क्षुण्णस्य kṣuṇṇasya |
क्षुण्णयोः kṣuṇṇayoḥ |
क्षुण्णानाम् kṣuṇṇānām |
Locative | क्षुण्णे kṣuṇṇe |
क्षुण्णयोः kṣuṇṇayoḥ |
क्षुण्णेषु kṣuṇṇeṣu |
Notes |
|
Further reading
- Monier Williams (1899) “क्षुण्ण”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, →OCLC, page 330, column 2.
- Hellwig, Oliver (2010-2024) “kṣuṇṇa”, in DCS - The Digital Corpus of Sanskrit, Berlin, Germany.
- Apte, Vaman Shivram (1890) “क्षुण्ण”, in The practical Sanskrit-English dictionary, Poona: Prasad Prakashan
- Turner, Ralph Lilley (1969–1985) “kṣuṇṇa”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.