क्रन्दति

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *krándati, from Proto-Indo-European *kléh₁-nd-, from *kelh₁- (to call, cry, shout). Doublet of क्लन्दति (klandati).

Pronunciation

Verb

क्रन्दति • (krándati) third-singular present indicative (root क्रन्द्, class 1, type P)

  1. to lament, grieve, cry
  2. to call out, shout

Conjugation

Present: क्रन्दति (krándati), क्रन्दते (krándate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third क्रन्दति
krándati
क्रन्दतः
krándataḥ
क्रन्दन्ति
krándanti
क्रन्दते
krándate
क्रन्देते
krándete
क्रन्दन्ते
krándante
Second क्रन्दसि
krándasi
क्रन्दथः
krándathaḥ
क्रन्दथ
krándatha
क्रन्दसे
krándase
क्रन्देथे
krándethe
क्रन्दध्वे
krándadhve
First क्रन्दामि
krándāmi
क्रन्दावः
krándāvaḥ
क्रन्दामः
krándāmaḥ
क्रन्दे
kránde
क्रन्दावहे
krándāvahe
क्रन्दामहे
krándāmahe
Imperative
Third क्रन्दतु
krándatu
क्रन्दताम्
krándatām
क्रन्दन्तु
krándantu
क्रन्दताम्
krándatām
क्रन्देताम्
krándetām
क्रन्दन्ताम्
krándantām
Second क्रन्द
kránda
क्रन्दतम्
krándatam
क्रन्दत
krándata
क्रन्दस्व
krándasva
क्रन्देथाम्
krándethām
क्रन्दध्वम्
krándadhvam
First क्रन्दानि
krándāni
क्रन्दाव
krándāva
क्रन्दाम
krándāma
क्रन्दै
krándai
क्रन्दावहै
krándāvahai
क्रन्दामहै
krándāmahai
Optative/Potential
Third क्रन्देत्
krándet
क्रन्देताम्
krándetām
क्रन्देयुः
krándeyuḥ
क्रन्देत
krándeta
क्रन्देयाताम्
krándeyātām
क्रन्देरन्
kránderan
Second क्रन्देः
krándeḥ
क्रन्देतम्
krándetam
क्रन्देत
krándeta
क्रन्देथाः
krándethāḥ
क्रन्देयाथाम्
krándeyāthām
क्रन्देध्वम्
krándedhvam
First क्रन्देयम्
krándeyam
क्रन्देव
krándeva
क्रन्देम
krándema
क्रन्देय
krándeya
क्रन्देवहि
krándevahi
क्रन्देमहि
krándemahi
Participles
क्रन्दत्
krándat
क्रन्दमान
krándamāna

Descendants

  • Pali: kandati
  • Prakrit: 𑀓𑀁𑀤𑀤𑀺 (kaṃdadi), 𑀓𑀁𑀤𑀇 (kaṃdaï)
    • Central:
      • Sauraseni Apabhramsa:
        • Hindi: काँदना (kā̃dnā)
    • Eastern:
      • Bengali-Assamese:
      • Bihari:
        • Maithili: kānab, kā̃dab
          Devanagari script: कानब, काँदब
          Tirhuta script: 𑒏𑒰𑒢𑒥, 𑒏𑒰𑒿𑒠𑒥
      • Odia: କାନ୍ଦିବା (kandiba)
    • Southern:
      • Helu Prakrit:
        • Dhivehi: ކެނދެނީ (keⁿdenī)
        • Sinhalese: කැන්දවනවා (kændawanawā)

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.