कुत्सयति
Sanskrit
Alternative scripts
Alternative scripts
- কুত্সয়তি (Assamese script)
- ᬓᬸᬢ᭄ᬲᬬᬢᬶ (Balinese script)
- কুত্সয়তি (Bengali script)
- 𑰎𑰲𑰝𑰿𑰭𑰧𑰝𑰰 (Bhaiksuki script)
- 𑀓𑀼𑀢𑁆𑀲𑀬𑀢𑀺 (Brahmi script)
- ကုတ္သယတိ (Burmese script)
- કુત્સયતિ (Gujarati script)
- ਕੁਤ੍ਸਯਤਿ (Gurmukhi script)
- 𑌕𑍁𑌤𑍍𑌸𑌯𑌤𑌿 (Grantha script)
- ꦏꦸꦠ꧀ꦱꦪꦠꦶ (Javanese script)
- 𑂍𑂳𑂞𑂹𑂮𑂨𑂞𑂱 (Kaithi script)
- ಕುತ್ಸಯತಿ (Kannada script)
- កុត្សយតិ (Khmer script)
- ກຸຕ຺ສຍຕິ (Lao script)
- കുത്സയതി (Malayalam script)
- ᡬᡠᢠᠰ᠌ᠠᠶᠠᢠᡳ (Manchu script)
- 𑘎𑘳𑘝𑘿𑘭𑘧𑘝𑘱 (Modi script)
- ᢉᠤᢐᠰᠠᠶ᠋ᠠᢐᠢ (Mongolian script)
- 𑦮𑧔𑦽𑧠𑧍𑧇𑦽𑧒 (Nandinagari script)
- 𑐎𑐸𑐟𑑂𑐳𑐫𑐟𑐶 (Newa script)
- କୁତ୍ସଯତି (Odia script)
- ꢒꢸꢡ꣄ꢱꢫꢡꢶ (Saurashtra script)
- 𑆑𑆶𑆠𑇀𑆱𑆪𑆠𑆴 (Sharada script)
- 𑖎𑖲𑖝𑖿𑖭𑖧𑖝𑖰 (Siddham script)
- කුත්සයති (Sinhalese script)
- 𑩜𑩒𑩫 𑪙𑪁𑩻𑩫𑩑 (Soyombo script)
- 𑚊𑚰𑚙𑚶𑚨𑚣𑚙𑚮 (Takri script)
- குத்ஸயதி (Tamil script)
- కుత్సయతి (Telugu script)
- กุตฺสยติ (Thai script)
- ཀུ་ཏྶ་ཡ་ཏི (Tibetan script)
- 𑒏𑒳𑒞𑓂𑒮𑒨𑒞𑒱 (Tirhuta script)
- 𑨋𑨃𑨙𑩇𑨰𑨪𑨙𑨁 (Zanabazar Square script)
Etymology
Related to कुत्सा (kutsā, “contempt, blame”).
Verb
कुत्सयति • (kutsayati) third-singular present indicative (root कुत्स्, class 10, type P)
Conjugation
Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.
Nonfinite Forms: कुत्सयितुम् (kutsáyitum) | |||
---|---|---|---|
Undeclinable | |||
Infinitive | कुत्सयितुम् kutsáyitum | ||
Gerund | कुत्सित्वा kutsitvā́ | ||
Participles | |||
Masculine/Neuter Gerundive | कुत्सयितव्य / कुत्सनीय kutsayitavyá / kutsanī́ya | ||
Feminine Gerundive | कुत्सयितव्या / कुत्सनीया kutsayitavyā́ / kutsanī́yā | ||
Masculine/Neuter Past Passive Participle | कुत्सित kutsitá | ||
Feminine Past Passive Participle | कुत्सिता kutsitā́ | ||
Masculine/Neuter Past Active Participle | कुत्सितवत् kutsitávat | ||
Feminine Past Active Participle | कुत्सितवती kutsitávatī | ||
Present: कुत्सयति (kutsáyati), कुत्सयते (kutsáyate) | |||||||
---|---|---|---|---|---|---|---|
Active | Mediopassive | ||||||
Singular | Dual | Plural | Singular | Dual | Plural | ||
Indicative | |||||||
Third | कुत्सयति kutsáyati |
कुत्सयतः kutsáyataḥ |
कुत्सयन्ति kutsáyanti |
कुत्सयते kutsáyate |
कुत्सयेते kutsáyete |
कुत्सयन्ते kutsáyante | |
Second | कुत्सयसि kutsáyasi |
कुत्सयथः kutsáyathaḥ |
कुत्सयथ kutsáyatha |
कुत्सयसे kutsáyase |
कुत्सयेथे kutsáyethe |
कुत्सयध्वे kutsáyadhve | |
First | कुत्सयामि kutsáyāmi |
कुत्सयावः kutsáyāvaḥ |
कुत्सयामः kutsáyāmaḥ |
कुत्सये kutsáye |
कुत्सयावहे kutsáyāvahe |
कुत्सयामहे kutsáyāmahe | |
Imperative | |||||||
Third | कुत्सयतु kutsáyatu |
कुत्सयताम् kutsáyatām |
कुत्सयन्तु kutsáyantu |
कुत्सयताम् kutsáyatām |
कुत्सयेताम् kutsáyetām |
कुत्सयन्ताम् kutsáyantām | |
Second | कुत्सय kutsáya |
कुत्सयतम् kutsáyatam |
कुत्सयत kutsáyata |
कुत्सयस्व kutsáyasva |
कुत्सयेथाम् kutsáyethām |
कुत्सयध्वम् kutsáyadhvam | |
First | कुत्सयानि kutsáyāni |
कुत्सयाव kutsáyāva |
कुत्सयाम kutsáyāma |
कुत्सयै kutsáyai |
कुत्सयावहै kutsáyāvahai |
कुत्सयामहै kutsáyāmahai | |
Optative/Potential | |||||||
Third | कुत्सयेत् kutsáyet |
कुत्सयेताम् kutsáyetām |
कुत्सयेयुः kutsáyeyuḥ |
कुत्सयेत kutsáyeta |
कुत्सयेयाताम् kutsáyeyātām |
कुत्सयेरन् kutsáyeran | |
Second | कुत्सयेः kutsáyeḥ |
कुत्सयेतम् kutsáyetam |
कुत्सयेत kutsáyeta |
कुत्सयेथाः kutsáyethāḥ |
कुत्सयेयाथाम् kutsáyeyāthām |
कुत्सयेध्वम् kutsáyedhvam | |
First | कुत्सयेयम् kutsáyeyam |
कुत्सयेव kutsáyeva |
कुत्सयेम kutsáyema |
कुत्सयेय kutsáyeya |
कुत्सयेवहि kutsáyevahi |
कुत्सयेमहि kutsáyemahi | |
Participles | |||||||
कुत्सयत् kutsáyat |
कुत्सयमान / कुत्सयान¹ kutsáyamāna / kutsayāna¹ | ||||||
Notes |
|
Imperfect: अकुत्सयत् (ákutsayat), अकुत्सयत (ákutsayata) | ||||||
---|---|---|---|---|---|---|
Active | Mediopassive | |||||
Singular | Dual | Plural | Singular | Dual | Plural | |
Indicative | ||||||
Third | अकुत्सयत् ákutsayat |
अकुत्सयताम् ákutsayatām |
अकुत्सयन् ákutsayan |
अकुत्सयत ákutsayata |
अकुत्सयेताम् ákutsayetām |
अकुत्सयन्त ákutsayanta |
Second | अकुत्सयः ákutsayaḥ |
अकुत्सयतम् ákutsayatam |
अकुत्सयत ákutsayata |
अकुत्सयथाः ákutsayathāḥ |
अकुत्सयेथाम् ákutsayethām |
अकुत्सयध्वम् ákutsayadhvam |
First | अकुत्सयम् ákutsayam |
अकुत्सयाव ákutsayāva |
अकुत्सयाम ákutsayāma |
अकुत्सये ákutsaye |
अकुत्सयावहि ákutsayāvahi |
अकुत्सयामहि ákutsayāmahi |
Future: कुत्सयिष्यति (kutsayiṣyáti), कुत्सयिष्यते (kutsayiṣyáte) | ||||||
---|---|---|---|---|---|---|
Active | Mediopassive | |||||
Singular | Dual | Plural | Singular | Dual | Plural | |
Indicative | ||||||
Third | कुत्सयिष्यति kutsayiṣyáti |
कुत्सयिष्यतः kutsayiṣyátaḥ |
कुत्सयिष्यन्ति kutsayiṣyánti |
कुत्सयिष्यते kutsayiṣyáte |
कुत्सयिष्येते kutsayiṣyéte |
कुत्सयिष्यन्ते kutsayiṣyánte |
Second | कुत्सयिष्यसि kutsayiṣyási |
कुत्सयिष्यथः kutsayiṣyáthaḥ |
कुत्सयिष्यथ kutsayiṣyátha |
कुत्सयिष्यसे kutsayiṣyáse |
कुत्सयिष्येथे kutsayiṣyéthe |
कुत्सयिष्यध्वे kutsayiṣyádhve |
First | कुत्सयिष्यामि kutsayiṣyā́mi |
कुत्सयिष्यावः kutsayiṣyā́vaḥ |
कुत्सयिष्यामः kutsayiṣyā́maḥ |
कुत्सयिष्ये kutsayiṣyé |
कुत्सयिष्यावहे kutsayiṣyā́vahe |
कुत्सयिष्यामहे kutsayiṣyā́mahe |
Participles | ||||||
कुत्सयिष्यत् kutsayiṣyát |
कुत्सयिष्यमाण kutsayiṣyámāṇa |
Conditional: अकुत्सयिष्यत् (ákutsayiṣyat), अकुत्सयिष्यत (ákutsayiṣyata) | ||||||
---|---|---|---|---|---|---|
Active | Mediopassive | |||||
Singular | Dual | Plural | Singular | Dual | Plural | |
Indicative | ||||||
Third | अकुत्सयिष्यत् ákutsayiṣyat |
अकुत्सयिष्यताम् ákutsayiṣyatām |
अकुत्सयिष्यन् ákutsayiṣyan |
अकुत्सयिष्यत ákutsayiṣyata |
अकुत्सयिष्येताम् ákutsayiṣyetām |
अकुत्सयिष्यन्त ákutsayiṣyanta |
Second | अकुत्सयिष्यः ákutsayiṣyaḥ |
अकुत्सयिष्यतम् ákutsayiṣyatam |
अकुत्सयिष्यत ákutsayiṣyata |
अकुत्सयिष्यथाः ákutsayiṣyathāḥ |
अकुत्सयिष्येथाम् ákutsayiṣyethām |
अकुत्सयिष्यध्वम् ákutsayiṣyadhvam |
First | अकुत्सयिष्यम् ákutsayiṣyam |
अकुत्सयिष्याव ákutsayiṣyāva |
अकुत्सयिष्याम ákutsayiṣyāma |
अकुत्सयिष्ये ákutsayiṣye |
अकुत्सयिष्यावहि ákutsayiṣyāvahi |
अकुत्सयिष्यामहि ákutsayiṣyāmahi |
Benedictive/Precative: कुत्स्यात् (kutsyā́t), कुत्सयिषीष्ट (kutsayiṣīṣṭá) | |||||||
---|---|---|---|---|---|---|---|
Active | Mediopassive | ||||||
Singular | Dual | Plural | Singular | Dual | Plural | ||
Optative/Potential | |||||||
Third | कुत्स्यात् kutsyā́t |
कुत्स्यास्ताम् kutsyā́stām |
कुत्स्यासुः kutsyā́suḥ |
कुत्सयिषीष्ट kutsayiṣīṣṭá |
कुत्सयिषीयास्ताम्¹ kutsayiṣīyā́stām¹ |
कुत्सयिषीरन् kutsayiṣīrán | |
Second | कुत्स्याः kutsyā́ḥ |
कुत्स्यास्तम् kutsyā́stam |
कुत्स्यास्त kutsyā́sta |
कुत्सयिषीष्ठाः kutsayiṣīṣṭhā́ḥ |
कुत्सयिषीयास्थाम्¹ kutsayiṣīyā́sthām¹ |
कुत्सयिषीढ्वम् kutsayiṣīḍhvám | |
First | कुत्स्यासम् kutsyā́sam |
कुत्स्यास्व kutsyā́sva |
कुत्स्यास्म kutsyā́sma |
कुत्सयिषीय kutsayiṣīyá |
कुत्सयिषीवहि kutsayiṣīváhi |
कुत्सयिषीमहि kutsayiṣīmáhi | |
Notes |
|
Perfect: कुत्सयाञ्चकार (kutsayāñcakā́ra) or कुत्सयाम्बभूव (kutsayāmbabhū́va) or कुत्सयामास (kutsayāmā́sa), कुत्सयाञ्चक्रे (kutsayāñcakré) or कुत्सयाम्बभूव (kutsayāmbabhū́va) or कुत्सयामास (kutsayāmā́sa) | ||||||
---|---|---|---|---|---|---|
Active | Mediopassive | |||||
Singular | Dual | Plural | Singular | Dual | Plural | |
Indicative | ||||||
Third | कुत्सयाञ्चकार / कुत्सयाम्बभूव / कुत्सयामास kutsayāñcakā́ra / kutsayāmbabhū́va / kutsayāmā́sa |
कुत्सयाञ्चक्रतुः / कुत्सयाम्बभूवतुः / कुत्सयामासतुः kutsayāñcakrátuḥ / kutsayāmbabhūvátuḥ / kutsayāmāsátuḥ |
कुत्सयाञ्चक्रुः / कुत्सयाम्बभूवुः / कुत्सयामासुः kutsayāñcakrúḥ / kutsayāmbabhūvúḥ / kutsayāmāsúḥ |
कुत्सयाञ्चक्रे / कुत्सयाम्बभूव / कुत्सयामास kutsayāñcakré / kutsayāmbabhū́va / kutsayāmā́sa |
कुत्सयाञ्चक्राते / कुत्सयाम्बभूवतुः / कुत्सयामासतुः kutsayāñcakrā́te / kutsayāmbabhūvátuḥ / kutsayāmāsátuḥ |
कुत्सयाञ्चक्रिरे / कुत्सयाम्बभूवुः / कुत्सयामासुः kutsayāñcakriré / kutsayāmbabhūvúḥ / kutsayāmāsúḥ |
Second | कुत्सयाञ्चकर्थ / कुत्सयाम्बभूविथ / कुत्सयामासिथ kutsayāñcakártha / kutsayāmbabhū́vitha / kutsayāmā́sitha |
कुत्सयाञ्चक्रथुः / कुत्सयाम्बभूवथुः / कुत्सयामासथुः kutsayāñcakráthuḥ / kutsayāmbabhūváthuḥ / kutsayāmāsáthuḥ |
कुत्सयाञ्चक्र / कुत्सयाम्बभूव / कुत्सयामास kutsayāñcakrá / kutsayāmbabhūvá / kutsayāmāsá |
कुत्सयाञ्चकृषे / कुत्सयाम्बभूविथ / कुत्सयामासिथ kutsayāñcakṛṣé / kutsayāmbabhū́vitha / kutsayāmā́sitha |
कुत्सयाञ्चक्राथे / कुत्सयाम्बभूवथुः / कुत्सयामासथुः kutsayāñcakrā́the / kutsayāmbabhūváthuḥ / kutsayāmāsáthuḥ |
कुत्सयाञ्चकृध्वे / कुत्सयाम्बभूव / कुत्सयामास kutsayāñcakṛdhvé / kutsayāmbabhūvá / kutsayāmāsá |
First | कुत्सयाञ्चकर / कुत्सयाम्बभूव / कुत्सयामास kutsayāñcakára / kutsayāmbabhū́va / kutsayāmā́sa |
कुत्सयाञ्चकृव / कुत्सयाम्बभूविव / कुत्सयामासिव kutsayāñcakṛvá / kutsayāmbabhūvivá / kutsayāmāsivá |
कुत्सयाञ्चकृम / कुत्सयाम्बभूविम / कुत्सयामासिम kutsayāñcakṛmá / kutsayāmbabhūvimá / kutsayāmāsimá |
कुत्सयाञ्चक्रे / कुत्सयाम्बभूव / कुत्सयामास kutsayāñcakré / kutsayāmbabhū́va / kutsayāmā́sa |
कुत्सयाञ्चकृवहे / कुत्सयाम्बभूविव / कुत्सयामासिव kutsayāñcakṛváhe / kutsayāmbabhūvivá / kutsayāmāsivá |
कुत्सयाञ्चकृमहे / कुत्सयाम्बभूविम / कुत्सयामासिम kutsayāñcakṛmáhe / kutsayāmbabhūvimá / kutsayāmāsimá |
Participles | ||||||
कुत्सयाञ्चकृवांस् / कुत्सयाम्बभूवांस् / कुत्सयामासिवांस् kutsayāñcakṛvā́ṃs / kutsayāmbabhūvā́ṃs / kutsayāmāsivā́ṃs |
कुत्सयाञ्चक्रान / कुत्सयाम्बभूवांस् / कुत्सयामासिवांस् kutsayāñcakrāná / kutsayāmbabhūvā́ṃs / kutsayāmāsivā́ṃs |
Descendants
- → Tocharian B: kuts-
References
- Monier Williams (1899) “कुत्सयति”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, →OCLC, page 290/3.
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.