कुत्सा

Sanskrit

Alternative scripts

Etymology

From the root कुत्स् (kuts).

Pronunciation

Noun

कुत्सा • (kutsā) stem, f

  1. reproach, contempt

Declension

Feminine ā-stem declension of कुत्सा (kutsā)
Singular Dual Plural
Nominative कुत्सा
kutsā
कुत्से
kutse
कुत्साः
kutsāḥ
Vocative कुत्से
kutse
कुत्से
kutse
कुत्साः
kutsāḥ
Accusative कुत्साम्
kutsām
कुत्से
kutse
कुत्साः
kutsāḥ
Instrumental कुत्सया / कुत्सा¹
kutsayā / kutsā¹
कुत्साभ्याम्
kutsābhyām
कुत्साभिः
kutsābhiḥ
Dative कुत्सायै
kutsāyai
कुत्साभ्याम्
kutsābhyām
कुत्साभ्यः
kutsābhyaḥ
Ablative कुत्सायाः / कुत्सायै²
kutsāyāḥ / kutsāyai²
कुत्साभ्याम्
kutsābhyām
कुत्साभ्यः
kutsābhyaḥ
Genitive कुत्सायाः / कुत्सायै²
kutsāyāḥ / kutsāyai²
कुत्सयोः
kutsayoḥ
कुत्सानाम्
kutsānām
Locative कुत्सायाम्
kutsāyām
कुत्सयोः
kutsayoḥ
कुत्सासु
kutsāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.