आग्नेय

Hindi

Etymology

Borrowed from Sanskrit आग्नेय (āgneya).

Pronunciation

  • (Delhi Hindi) IPA(key): /ɑːɡ.neːj/, [äːɡ.neːj]

Adjective

आग्नेय • (āgney) (indeclinable)

  1. volcanic, igneous
    आग्नेय पत्थरāgney pattharigneous rock
  2. incendiary, flammable
  3. (Vedic Hinduism) pertaining to Agni
  4. (chiefly vastu) southeast; southeastern

Derived terms

References

Marathi

आग्नेय दिशा

Etymology

Borrowed from Sanskrit आग्नेय (āgneya).

Pronunciation

  • IPA(key): /aɡ.ne.jə/

Adjective

आग्नेय • (āgneya)

  1. southeastern

Noun

आग्नेय • (āgneya) f

  1. southwest

See also

वायव्य (vāyavya) उत्तर (uttar) ईशान्य (īśānya)
पश्चिम (paścim) पूर्व (pūrva)
नैऋत्य (naiŕtya) दक्षिण (dakṣiṇ) आग्नेय (āgney)

Sanskrit

Alternative scripts

Etymology

Vrddhi derivative of अग्नि (agni) with a -य (-ya) extension.

Pronunciation

Adjective

आग्नेय • (āgneyá)

  1. belonging, relating or consecrated to fire
  2. belonging, relating or consecrated to Agni, the god of fire

Declension

Masculine a-stem declension of आग्नेय (āgneyá)
Singular Dual Plural
Nominative आग्नेयः
āgneyáḥ
आग्नेयौ / आग्नेया¹
āgneyaú / āgneyā́¹
आग्नेयाः / आग्नेयासः¹
āgneyā́ḥ / āgneyā́saḥ¹
Vocative आग्नेय
ā́gneya
आग्नेयौ / आग्नेया¹
ā́gneyau / ā́gneyā¹
आग्नेयाः / आग्नेयासः¹
ā́gneyāḥ / ā́gneyāsaḥ¹
Accusative आग्नेयम्
āgneyám
आग्नेयौ / आग्नेया¹
āgneyaú / āgneyā́¹
आग्नेयान्
āgneyā́n
Instrumental आग्नेयेन
āgneyéna
आग्नेयाभ्याम्
āgneyā́bhyām
आग्नेयैः / आग्नेयेभिः¹
āgneyaíḥ / āgneyébhiḥ¹
Dative आग्नेयाय
āgneyā́ya
आग्नेयाभ्याम्
āgneyā́bhyām
आग्नेयेभ्यः
āgneyébhyaḥ
Ablative आग्नेयात्
āgneyā́t
आग्नेयाभ्याम्
āgneyā́bhyām
आग्नेयेभ्यः
āgneyébhyaḥ
Genitive आग्नेयस्य
āgneyásya
आग्नेययोः
āgneyáyoḥ
आग्नेयानाम्
āgneyā́nām
Locative आग्नेये
āgneyé
आग्नेययोः
āgneyáyoḥ
आग्नेयेषु
āgneyéṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of आग्नेयी (āgneyī́)
Singular Dual Plural
Nominative आग्नेयी
āgneyī́
आग्नेय्यौ / आग्नेयी¹
āgneyyaù / āgneyī́¹
आग्नेय्यः / आग्नेयीः¹
āgneyyàḥ / āgneyī́ḥ¹
Vocative आग्नेयि
ā́gneyi
आग्नेय्यौ / आग्नेयी¹
ā́gneyyau / ā́gneyī¹
आग्नेय्यः / आग्नेयीः¹
ā́gneyyaḥ / ā́gneyīḥ¹
Accusative आग्नेयीम्
āgneyī́m
आग्नेय्यौ / आग्नेयी¹
āgneyyaù / āgneyī́¹
आग्नेयीः
āgneyī́ḥ
Instrumental आग्नेय्या
āgneyyā́
आग्नेयीभ्याम्
āgneyī́bhyām
आग्नेयीभिः
āgneyī́bhiḥ
Dative आग्नेय्यै
āgneyyaí
आग्नेयीभ्याम्
āgneyī́bhyām
आग्नेयीभ्यः
āgneyī́bhyaḥ
Ablative आग्नेय्याः / आग्नेय्यै²
āgneyyā́ḥ / āgneyyaí²
आग्नेयीभ्याम्
āgneyī́bhyām
आग्नेयीभ्यः
āgneyī́bhyaḥ
Genitive आग्नेय्याः / आग्नेय्यै²
āgneyyā́ḥ / āgneyyaí²
आग्नेय्योः
āgneyyóḥ
आग्नेयीनाम्
āgneyī́nām
Locative आग्नेय्याम्
āgneyyā́m
आग्नेय्योः
āgneyyóḥ
आग्नेयीषु
āgneyī́ṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of आग्नेय (āgneyá)
Singular Dual Plural
Nominative आग्नेयम्
āgneyám
आग्नेये
āgneyé
आग्नेयानि / आग्नेया¹
āgneyā́ni / āgneyā́¹
Vocative आग्नेय
ā́gneya
आग्नेये
ā́gneye
आग्नेयानि / आग्नेया¹
ā́gneyāni / ā́gneyā¹
Accusative आग्नेयम्
āgneyám
आग्नेये
āgneyé
आग्नेयानि / आग्नेया¹
āgneyā́ni / āgneyā́¹
Instrumental आग्नेयेन
āgneyéna
आग्नेयाभ्याम्
āgneyā́bhyām
आग्नेयैः / आग्नेयेभिः¹
āgneyaíḥ / āgneyébhiḥ¹
Dative आग्नेयाय
āgneyā́ya
आग्नेयाभ्याम्
āgneyā́bhyām
आग्नेयेभ्यः
āgneyébhyaḥ
Ablative आग्नेयात्
āgneyā́t
आग्नेयाभ्याम्
āgneyā́bhyām
आग्नेयेभ्यः
āgneyébhyaḥ
Genitive आग्नेयस्य
āgneyásya
आग्नेययोः
āgneyáyoḥ
आग्नेयानाम्
āgneyā́nām
Locative आग्नेये
āgneyé
आग्नेययोः
āgneyáyoḥ
आग्नेयेषु
āgneyéṣu
Notes
  • ¹Vedic

Noun

आग्नेय • (āgneyá) stem, m

  1. the south-east quarter, of which Agni is said to be the regent
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.