अत्यद्भुत
Sanskrit
Alternative scripts
Alternative scripts
- অত্যদ্ভুত (Assamese script)
- ᬅᬢ᭄ᬬᬤ᭄ᬪᬸᬢ (Balinese script)
- অত্যদ্ভুত (Bengali script)
- 𑰀𑰝𑰿𑰧𑰟𑰿𑰥𑰲𑰝 (Bhaiksuki script)
- 𑀅𑀢𑁆𑀬𑀤𑁆𑀪𑀼𑀢 (Brahmi script)
- အတျဒ္ဘုတ (Burmese script)
- અત્યદ્ભુત (Gujarati script)
- ਅਤ੍ਯਦ੍ਭੁਤ (Gurmukhi script)
- 𑌅𑌤𑍍𑌯𑌦𑍍𑌭𑍁𑌤 (Grantha script)
- ꦄꦠꦾꦢ꧀ꦨꦸꦠ (Javanese script)
- 𑂃𑂞𑂹𑂨𑂠𑂹𑂦𑂳𑂞 (Kaithi script)
- ಅತ್ಯದ್ಭುತ (Kannada script)
- អត្យទ្ភុត (Khmer script)
- ອຕ຺ຍທ຺ຠຸຕ (Lao script)
- അത്യദ്ഭുത (Malayalam script)
- ᠠᢠᠶᠠᡩᢨᡠᢠᠠ (Manchu script)
- 𑘀𑘝𑘿𑘧𑘟𑘿𑘥𑘳𑘝 (Modi script)
- ᠠᢐᠶ᠋ᠠᢑᠪᠾᠤᢐᠠ᠋ (Mongolian script)
- 𑦠𑦽𑧠𑧇𑦿𑧠𑧅𑧔𑦽 (Nandinagari script)
- 𑐀𑐟𑑂𑐫𑐡𑑂𑐨𑐸𑐟 (Newa script)
- ଅତ୍ଯଦ୍ଭୁତ (Odia script)
- ꢂꢡ꣄ꢫꢣ꣄ꢩꢸꢡ (Saurashtra script)
- 𑆃𑆠𑇀𑆪𑆢𑇀𑆨𑆶𑆠 (Sharada script)
- 𑖀𑖝𑖿𑖧𑖟𑖿𑖥𑖲𑖝 (Siddham script)
- අත්යද්භුත (Sinhalese script)
- 𑩐𑩫 𑪙𑩻𑩭 𑪙𑩳𑩒𑩫 (Soyombo script)
- 𑚀𑚙𑚶𑚣𑚛𑚶𑚡𑚰𑚙 (Takri script)
- அத்யத்³பு⁴த (Tamil script)
- అత్యద్భుత (Telugu script)
- อตฺยทฺภุต (Thai script)
- ཨ་ཏྱ་དྦྷུ་ཏ (Tibetan script)
- 𑒁𑒞𑓂𑒨𑒠𑓂𑒦𑒳𑒞 (Tirhuta script)
- 𑨀𑨙𑩇𑨪𑨛𑩇𑨡𑨃𑨙 (Zanabazar Square script)
Pronunciation
Declension
Masculine a-stem declension of अत्यद्भुत (atyadbhuta) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | अत्यद्भुतः atyadbhutaḥ |
अत्यद्भुतौ / अत्यद्भुता¹ atyadbhutau / atyadbhutā¹ |
अत्यद्भुताः / अत्यद्भुतासः¹ atyadbhutāḥ / atyadbhutāsaḥ¹ |
Vocative | अत्यद्भुत atyadbhuta |
अत्यद्भुतौ / अत्यद्भुता¹ atyadbhutau / atyadbhutā¹ |
अत्यद्भुताः / अत्यद्भुतासः¹ atyadbhutāḥ / atyadbhutāsaḥ¹ |
Accusative | अत्यद्भुतम् atyadbhutam |
अत्यद्भुतौ / अत्यद्भुता¹ atyadbhutau / atyadbhutā¹ |
अत्यद्भुतान् atyadbhutān |
Instrumental | अत्यद्भुतेन atyadbhutena |
अत्यद्भुताभ्याम् atyadbhutābhyām |
अत्यद्भुतैः / अत्यद्भुतेभिः¹ atyadbhutaiḥ / atyadbhutebhiḥ¹ |
Dative | अत्यद्भुताय atyadbhutāya |
अत्यद्भुताभ्याम् atyadbhutābhyām |
अत्यद्भुतेभ्यः atyadbhutebhyaḥ |
Ablative | अत्यद्भुतात् atyadbhutāt |
अत्यद्भुताभ्याम् atyadbhutābhyām |
अत्यद्भुतेभ्यः atyadbhutebhyaḥ |
Genitive | अत्यद्भुतस्य atyadbhutasya |
अत्यद्भुतयोः atyadbhutayoḥ |
अत्यद्भुतानाम् atyadbhutānām |
Locative | अत्यद्भुते atyadbhute |
अत्यद्भुतयोः atyadbhutayoḥ |
अत्यद्भुतेषु atyadbhuteṣu |
Notes |
|
Feminine ā-stem declension of अत्यद्भुता (atyadbhutā) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | अत्यद्भुता atyadbhutā |
अत्यद्भुते atyadbhute |
अत्यद्भुताः atyadbhutāḥ |
Vocative | अत्यद्भुते atyadbhute |
अत्यद्भुते atyadbhute |
अत्यद्भुताः atyadbhutāḥ |
Accusative | अत्यद्भुताम् atyadbhutām |
अत्यद्भुते atyadbhute |
अत्यद्भुताः atyadbhutāḥ |
Instrumental | अत्यद्भुतया / अत्यद्भुता¹ atyadbhutayā / atyadbhutā¹ |
अत्यद्भुताभ्याम् atyadbhutābhyām |
अत्यद्भुताभिः atyadbhutābhiḥ |
Dative | अत्यद्भुतायै atyadbhutāyai |
अत्यद्भुताभ्याम् atyadbhutābhyām |
अत्यद्भुताभ्यः atyadbhutābhyaḥ |
Ablative | अत्यद्भुतायाः / अत्यद्भुतायै² atyadbhutāyāḥ / atyadbhutāyai² |
अत्यद्भुताभ्याम् atyadbhutābhyām |
अत्यद्भुताभ्यः atyadbhutābhyaḥ |
Genitive | अत्यद्भुतायाः / अत्यद्भुतायै² atyadbhutāyāḥ / atyadbhutāyai² |
अत्यद्भुतयोः atyadbhutayoḥ |
अत्यद्भुतानाम् atyadbhutānām |
Locative | अत्यद्भुतायाम् atyadbhutāyām |
अत्यद्भुतयोः atyadbhutayoḥ |
अत्यद्भुतासु atyadbhutāsu |
Notes |
|
Neuter a-stem declension of अत्यद्भुत (atyadbhuta) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | अत्यद्भुतम् atyadbhutam |
अत्यद्भुते atyadbhute |
अत्यद्भुतानि / अत्यद्भुता¹ atyadbhutāni / atyadbhutā¹ |
Vocative | अत्यद्भुत atyadbhuta |
अत्यद्भुते atyadbhute |
अत्यद्भुतानि / अत्यद्भुता¹ atyadbhutāni / atyadbhutā¹ |
Accusative | अत्यद्भुतम् atyadbhutam |
अत्यद्भुते atyadbhute |
अत्यद्भुतानि / अत्यद्भुता¹ atyadbhutāni / atyadbhutā¹ |
Instrumental | अत्यद्भुतेन atyadbhutena |
अत्यद्भुताभ्याम् atyadbhutābhyām |
अत्यद्भुतैः / अत्यद्भुतेभिः¹ atyadbhutaiḥ / atyadbhutebhiḥ¹ |
Dative | अत्यद्भुताय atyadbhutāya |
अत्यद्भुताभ्याम् atyadbhutābhyām |
अत्यद्भुतेभ्यः atyadbhutebhyaḥ |
Ablative | अत्यद्भुतात् atyadbhutāt |
अत्यद्भुताभ्याम् atyadbhutābhyām |
अत्यद्भुतेभ्यः atyadbhutebhyaḥ |
Genitive | अत्यद्भुतस्य atyadbhutasya |
अत्यद्भुतयोः atyadbhutayoḥ |
अत्यद्भुतानाम् atyadbhutānām |
Locative | अत्यद्भुते atyadbhute |
अत्यद्भुतयोः atyadbhutayoḥ |
अत्यद्भुतेषु atyadbhuteṣu |
Notes |
|
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.