Thesaurus:खद्योत

Sanskrit

Synonyms
  • चिलमीलिका (cilamīlikā)
  • ध्वान्तमणि (dhvāntamaṇi)
  • ज्योतिरिङ्ग (jyotiriṅga)
  • ज्योतिरिङ्गण (jyotiriṅgaṇa)
  • प्रभाकीट (prabhākīṭa)
  • खज्योतिस् (khajyotis)
  • त्रिशङ्कु (triśaṅku)
  • ध्वान्तचित्त (dhvāntacitta)
  • ध्वान्तवित्त (dhvāntavitta)
  • त्रिदशगोप (tridaśagopa)
  • तमोमणि (tamomaṇi)
  • तमोज्योतिस् (tamojyotis)
  • तमोभिद् (tamobhid)
  • निशामणि (niśāmaṇi)
  • निमेषरुच् (nimeṣaruc)
  • निमेषक (nimeṣaka)
  • निमेषद्युत् (nimeṣadyut)
  • दृष्टिबन्धु (dṛṣṭibandhu)
  • इन्द्रगोप (indragopa)
  • इन्द्रगोपक (indragopaka)
  • ज्योतिर्बीज (jyotirbīja)
  • तितिभ (titibha)
  • नीलमीलिक (nīlamīlika)
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.