हिरण्यगर्भ

Sanskrit

Alternative scripts

Etymology

Compound of हिरण्य (híraṇya, golden) + गर्भ (gárbha, womb)

Pronunciation

  • (Vedic) IPA(key): /ɦi.ɾɐɳ.jɐ.ɡɐ́ɾ.bʱɐ/, [ɦi.ɾɐj̃.jɐ.ɡɐ́ɾ.bʱɐ]
  • (Classical) IPA(key): /ɦi.ɾɐɳ.jɐˈɡɐɾ.bʱɐ/

Noun

हिरण्यगर्भ • (hiraṇyagarbha) stem, n

  1. (Hinduism) Hiranyagarbha, the cosmic egg of creation

Declension

Neuter a-stem declension of हिरण्यगर्भ (hiraṇyagarbha)
Singular Dual Plural
Nominative हिरण्यगर्भम्
hiraṇyagarbham
हिरण्यगर्भे
hiraṇyagarbhe
हिरण्यगर्भाणि / हिरण्यगर्भा¹
hiraṇyagarbhāṇi / hiraṇyagarbhā¹
Vocative हिरण्यगर्भ
hiraṇyagarbha
हिरण्यगर्भे
hiraṇyagarbhe
हिरण्यगर्भाणि / हिरण्यगर्भा¹
hiraṇyagarbhāṇi / hiraṇyagarbhā¹
Accusative हिरण्यगर्भम्
hiraṇyagarbham
हिरण्यगर्भे
hiraṇyagarbhe
हिरण्यगर्भाणि / हिरण्यगर्भा¹
hiraṇyagarbhāṇi / hiraṇyagarbhā¹
Instrumental हिरण्यगर्भेण
hiraṇyagarbheṇa
हिरण्यगर्भाभ्याम्
hiraṇyagarbhābhyām
हिरण्यगर्भैः / हिरण्यगर्भेभिः¹
hiraṇyagarbhaiḥ / hiraṇyagarbhebhiḥ¹
Dative हिरण्यगर्भाय
hiraṇyagarbhāya
हिरण्यगर्भाभ्याम्
hiraṇyagarbhābhyām
हिरण्यगर्भेभ्यः
hiraṇyagarbhebhyaḥ
Ablative हिरण्यगर्भात्
hiraṇyagarbhāt
हिरण्यगर्भाभ्याम्
hiraṇyagarbhābhyām
हिरण्यगर्भेभ्यः
hiraṇyagarbhebhyaḥ
Genitive हिरण्यगर्भस्य
hiraṇyagarbhasya
हिरण्यगर्भयोः
hiraṇyagarbhayoḥ
हिरण्यगर्भाणाम्
hiraṇyagarbhāṇām
Locative हिरण्यगर्भे
hiraṇyagarbhe
हिरण्यगर्भयोः
hiraṇyagarbhayoḥ
हिरण्यगर्भेषु
hiraṇyagarbheṣu
Notes
  • ¹Vedic
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.