स्तुत

Sanskrit

Alternative scripts

Etymology

From the root स्तु (stu, to praise, laud).

Pronunciation

Adjective

स्तुत • (stutá) stem

  1. praised, eulogized, hymned, glorified, celebrated
  2. recited with praise (as a hymn)

Declension

Masculine a-stem declension of स्तुत
Nom. sg. स्तुतः (stutaḥ)
Gen. sg. स्तुतस्य (stutasya)
Singular Dual Plural
Nominative स्तुतः (stutaḥ) स्तुतौ (stutau) स्तुताः (stutāḥ)
Vocative स्तुत (stuta) स्तुतौ (stutau) स्तुताः (stutāḥ)
Accusative स्तुतम् (stutam) स्तुतौ (stutau) स्तुतान् (stutān)
Instrumental स्तुतेन (stutena) स्तुताभ्याम् (stutābhyām) स्तुतैः (stutaiḥ)
Dative स्तुताय (stutāya) स्तुताभ्याम् (stutābhyām) स्तुतेभ्यः (stutebhyaḥ)
Ablative स्तुतात् (stutāt) स्तुताभ्याम् (stutābhyām) स्तुतेभ्यः (stutebhyaḥ)
Genitive स्तुतस्य (stutasya) स्तुतयोः (stutayoḥ) स्तुतानाम् (stutānām)
Locative स्तुते (stute) स्तुतयोः (stutayoḥ) स्तुतेषु (stuteṣu)
Feminine ā-stem declension of स्तुत
Nom. sg. स्तुता (stutā)
Gen. sg. स्तुतायाः (stutāyāḥ)
Singular Dual Plural
Nominative स्तुता (stutā) स्तुते (stute) स्तुताः (stutāḥ)
Vocative स्तुते (stute) स्तुते (stute) स्तुताः (stutāḥ)
Accusative स्तुताम् (stutām) स्तुते (stute) स्तुताः (stutāḥ)
Instrumental स्तुतया (stutayā) स्तुताभ्याम् (stutābhyām) स्तुताभिः (stutābhiḥ)
Dative स्तुतायै (stutāyai) स्तुताभ्याम् (stutābhyām) स्तुताभ्यः (stutābhyaḥ)
Ablative स्तुतायाः (stutāyāḥ) स्तुताभ्याम् (stutābhyām) स्तुताभ्यः (stutābhyaḥ)
Genitive स्तुतायाः (stutāyāḥ) स्तुतयोः (stutayoḥ) स्तुतानाम् (stutānām)
Locative स्तुतायाम् (stutāyām) स्तुतयोः (stutayoḥ) स्तुतासु (stutāsu)
Neuter a-stem declension of स्तुत
Nom. sg. स्तुतम् (stutam)
Gen. sg. स्तुतस्य (stutasya)
Singular Dual Plural
Nominative स्तुतम् (stutam) स्तुते (stute) स्तुतानि (stutāni)
Vocative स्तुत (stuta) स्तुते (stute) स्तुतानि (stutāni)
Accusative स्तुतम् (stutam) स्तुते (stute) स्तुतानि (stutāni)
Instrumental स्तुतेन (stutena) स्तुताभ्याम् (stutābhyām) स्तुतैः (stutaiḥ)
Dative स्तुताय (stutāya) स्तुताभ्याम् (stutābhyām) स्तुतेभ्यः (stutebhyaḥ)
Ablative स्तुतात् (stutāt) स्तुताभ्याम् (stutābhyām) स्तुतेभ्यः (stutebhyaḥ)
Genitive स्तुतस्य (stutasya) स्तुतयोः (stutayoḥ) स्तुतानाम् (stutānām)
Locative स्तुते (stute) स्तुतयोः (stutayoḥ) स्तुतेषु (stuteṣu)

Proper noun

स्तुत • (stuta) stem, m

  1. a name of Shiva

Declension

Masculine a-stem declension of स्तुत (stuta)
Singular Dual Plural
Nominative स्तुतः
stutaḥ
स्तुतौ / स्तुता¹
stutau / stutā¹
स्तुताः / स्तुतासः¹
stutāḥ / stutāsaḥ¹
Vocative स्तुत
stuta
स्तुतौ / स्तुता¹
stutau / stutā¹
स्तुताः / स्तुतासः¹
stutāḥ / stutāsaḥ¹
Accusative स्तुतम्
stutam
स्तुतौ / स्तुता¹
stutau / stutā¹
स्तुतान्
stutān
Instrumental स्तुतेन
stutena
स्तुताभ्याम्
stutābhyām
स्तुतैः / स्तुतेभिः¹
stutaiḥ / stutebhiḥ¹
Dative स्तुताय
stutāya
स्तुताभ्याम्
stutābhyām
स्तुतेभ्यः
stutebhyaḥ
Ablative स्तुतात्
stutāt
स्तुताभ्याम्
stutābhyām
स्तुतेभ्यः
stutebhyaḥ
Genitive स्तुतस्य
stutasya
स्तुतयोः
stutayoḥ
स्तुतानाम्
stutānām
Locative स्तुते
stute
स्तुतयोः
stutayoḥ
स्तुतेषु
stuteṣu
Notes
  • ¹Vedic

Noun

स्तुत • (stuta) stem, n

  1. praise, eulogy

Declension

Neuter a-stem declension of स्तुत (stuta)
Singular Dual Plural
Nominative स्तुतम्
stutam
स्तुते
stute
स्तुतानि / स्तुता¹
stutāni / stutā¹
Vocative स्तुत
stuta
स्तुते
stute
स्तुतानि / स्तुता¹
stutāni / stutā¹
Accusative स्तुतम्
stutam
स्तुते
stute
स्तुतानि / स्तुता¹
stutāni / stutā¹
Instrumental स्तुतेन
stutena
स्तुताभ्याम्
stutābhyām
स्तुतैः / स्तुतेभिः¹
stutaiḥ / stutebhiḥ¹
Dative स्तुताय
stutāya
स्तुताभ्याम्
stutābhyām
स्तुतेभ्यः
stutebhyaḥ
Ablative स्तुतात्
stutāt
स्तुताभ्याम्
stutābhyām
स्तुतेभ्यः
stutebhyaḥ
Genitive स्तुतस्य
stutasya
स्तुतयोः
stutayoḥ
स्तुतानाम्
stutānām
Locative स्तुते
stute
स्तुतयोः
stutayoḥ
स्तुतेषु
stuteṣu
Notes
  • ¹Vedic

Verb

स्तुत • (stutá)

  1. perfect passive participle of स्तउति (staüti, to praise)

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.