सुस्वादु

Hindi

Etymology

Borrowed from Sanskrit सुस्वादु (susvādu). By surface analysis, सु- (su-) + स्वादु (svādu).

Pronunciation

  • (Delhi Hindi) IPA(key): /sʊs.ʋɑː.d̪uː/, [sʊs.ʋäː.d̪uː]

Adjective

सुस्वादु • (susvādu) (indeclinable)

  1. (rare, formal) delicious, tasty
    Synonyms: स्वादिष्ट (svādiṣṭ), लज़ीज़ (lazīz)
  • सुस्वाद (susvād, good taste, tastiness)
  • सुस्वादित (susvādit, made delicious)

References

Sanskrit

Alternative scripts

Etymology

From सु- (sú-) + स्वादु (svādu).

Pronunciation

Adjective

सुस्वादु • (súsvādu) stem

  1. having a good taste, well-flavoured, sweet, tasty

Declension

Masculine u-stem declension of सुस्वादु (súsvādu)
Singular Dual Plural
Nominative सुस्वादुः
súsvāduḥ
सुस्वादू
súsvādū
सुस्वादवः
súsvādavaḥ
Vocative सुस्वादो
súsvādo
सुस्वादू
súsvādū
सुस्वादवः
súsvādavaḥ
Accusative सुस्वादुम्
súsvādum
सुस्वादू
súsvādū
सुस्वादून्
súsvādūn
Instrumental सुस्वादुना / सुस्वाद्वा¹
súsvādunā / súsvādvā¹
सुस्वादुभ्याम्
súsvādubhyām
सुस्वादुभिः
súsvādubhiḥ
Dative सुस्वादवे / सुस्वाद्वे¹
súsvādave / súsvādve¹
सुस्वादुभ्याम्
súsvādubhyām
सुस्वादुभ्यः
súsvādubhyaḥ
Ablative सुस्वादोः / सुस्वाद्वः¹
súsvādoḥ / súsvādvaḥ¹
सुस्वादुभ्याम्
súsvādubhyām
सुस्वादुभ्यः
súsvādubhyaḥ
Genitive सुस्वादोः / सुस्वाद्वः¹
súsvādoḥ / súsvādvaḥ¹
सुस्वाद्वोः
súsvādvoḥ
सुस्वादूनाम्
súsvādūnām
Locative सुस्वादौ
súsvādau
सुस्वाद्वोः
súsvādvoḥ
सुस्वादुषु
súsvāduṣu
Notes
  • ¹Vedic
Feminine u-stem declension of सुस्वादु (súsvādu)
Singular Dual Plural
Nominative सुस्वादुः
súsvāduḥ
सुस्वादू
súsvādū
सुस्वादवः
súsvādavaḥ
Vocative सुस्वादो
súsvādo
सुस्वादू
súsvādū
सुस्वादवः
súsvādavaḥ
Accusative सुस्वादुम्
súsvādum
सुस्वादू
súsvādū
सुस्वादूः
súsvādūḥ
Instrumental सुस्वाद्वा
súsvādvā
सुस्वादुभ्याम्
súsvādubhyām
सुस्वादुभिः
súsvādubhiḥ
Dative सुस्वादवे / सुस्वाद्वै¹
súsvādave / súsvādvai¹
सुस्वादुभ्याम्
súsvādubhyām
सुस्वादुभ्यः
súsvādubhyaḥ
Ablative सुस्वादोः / सुस्वाद्वाः¹ / सुस्वाद्वै²
súsvādoḥ / súsvādvāḥ¹ / súsvādvai²
सुस्वादुभ्याम्
súsvādubhyām
सुस्वादुभ्यः
súsvādubhyaḥ
Genitive सुस्वादोः / सुस्वाद्वाः¹ / सुस्वाद्वै²
súsvādoḥ / súsvādvāḥ¹ / súsvādvai²
सुस्वाद्वोः
súsvādvoḥ
सुस्वादूनाम्
súsvādūnām
Locative सुस्वादौ / सुस्वाद्वाम्¹
súsvādau / súsvādvām¹
सुस्वाद्वोः
súsvādvoḥ
सुस्वादुषु
súsvāduṣu
Notes
  • ¹Later Sanskrit
  • ²Brāhmaṇas
Neuter u-stem declension of सुस्वादु (súsvādu)
Singular Dual Plural
Nominative सुस्वादु
súsvādu
सुस्वादुनी
súsvādunī
सुस्वादूनि / सुस्वादु¹ / सुस्वादू¹
súsvādūni / súsvādu¹ / súsvādū¹
Vocative सुस्वादु / सुस्वादो
súsvādu / súsvādo
सुस्वादुनी
súsvādunī
सुस्वादूनि / सुस्वादु¹ / सुस्वादू¹
súsvādūni / súsvādu¹ / súsvādū¹
Accusative सुस्वादु
súsvādu
सुस्वादुनी
súsvādunī
सुस्वादूनि / सुस्वादु¹ / सुस्वादू¹
súsvādūni / súsvādu¹ / súsvādū¹
Instrumental सुस्वादुना / सुस्वाद्वा¹
súsvādunā / súsvādvā¹
सुस्वादुभ्याम्
súsvādubhyām
सुस्वादुभिः
súsvādubhiḥ
Dative सुस्वादुने / सुस्वादवे¹ / सुस्वाद्वे¹
súsvādune / súsvādave¹ / súsvādve¹
सुस्वादुभ्याम्
súsvādubhyām
सुस्वादुभ्यः
súsvādubhyaḥ
Ablative सुस्वादुनः / सुस्वादोः¹ / सुस्वाद्वः¹
súsvādunaḥ / súsvādoḥ¹ / súsvādvaḥ¹
सुस्वादुभ्याम्
súsvādubhyām
सुस्वादुभ्यः
súsvādubhyaḥ
Genitive सुस्वादुनः / सुस्वादोः¹ / सुस्वाद्वः¹
súsvādunaḥ / súsvādoḥ¹ / súsvādvaḥ¹
सुस्वादुनोः
súsvādunoḥ
सुस्वादूनाम्
súsvādūnām
Locative सुस्वादुनि / सुस्वादौ¹
súsvāduni / súsvādau¹
सुस्वादुनोः
súsvādunoḥ
सुस्वादुषु
súsvāduṣu
Notes
  • ¹Vedic

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.