सदस्पति

Sanskrit

Etymology

Compound of सदस् (sádas, seat; sacrificial assembly) and पति (páti, master).

Pronunciation

Noun

सदस्पति (sádaspáti) m

  1. (dual) lords of the seat or sacrificial assembly
  2. (dual) Indra and Agni

Declension

Masculine i-stem declension of सदस्पति (sádaspáti)
Singular Dual Plural
Nominative सदस्पतिः
sádaspátiḥ
सदस्पती
sádaspátī
सदस्पतयः
sádaspátayaḥ
Vocative सदस्पते
sádaspate
सदस्पती
sádaspatī
सदस्पतयः
sádaspatayaḥ
Accusative सदस्पतिम्
sádaspátim
सदस्पती
sádaspátī
सदस्पतीन्
sádaspátīn
Instrumental सदस्पतिना / सदस्पत्या¹
sádaspátinā / sádaspátyā¹
सदस्पतिभ्याम्
sádaspátibhyām
सदस्पतिभिः
sádaspátibhiḥ
Dative सदस्पतये / सदस्पत्ये²
sádaspátaye / sádaspátye²
सदस्पतिभ्याम्
sádaspátibhyām
सदस्पतिभ्यः
sádaspátibhyaḥ
Ablative सदस्पतेः / सदस्पत्यः²
sádaspáteḥ / sádaspátyaḥ²
सदस्पतिभ्याम्
sádaspátibhyām
सदस्पतिभ्यः
sádaspátibhyaḥ
Genitive सदस्पतेः / सदस्पत्यः²
sádaspáteḥ / sádaspátyaḥ²
सदस्पत्योः
sádaspátyoḥ
सदस्पतीनाम्
sádaspátīnām
Locative सदस्पतौ
sádaspátau
सदस्पत्योः
sádaspátyoḥ
सदस्पतिषु
sádaspátiṣu
Notes
  • ¹Vedic
  • ²Less common
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.