संयुक्त

Hindi

Etymology

Borrowed from Sanskrit संयुक्त (saṃyukta). By surface analysis, सम्- (sam-) + युक्त (yukt).

Pronunciation

  • IPA(key): [sɐ̃i.jʊkt̪]

Adjective

संयुक्त • (sañyukt) (indeclinable)

  1. joined, united
    संयुक्त प्रांतsañyukt prāntUnited Provinces
    संयुक्त राष्ट्र महासभाsañyukt rāṣṭra mahāsbhāUnited Nations General Assembly
  2. compound
    प्रकाश संयुक्त सूक्ष्मदर्शीprakāś sañyukt sūkṣmadarśīlight compound microscope
  3. (grammar) compound
  4. (Brahmic Scripts) conjunct

Sanskrit

Alternative scripts

Etymology

From सम्- (sam-) + युक्त (yukta), from the root संयुज् (saṃyuj).

Pronunciation

  • (Vedic) IPA(key): /sɐ̃́.juk.tɐ/, [sɐ̃́.juk̚.tɐ]
  • (Classical) IPA(key): /s̪ɐ̃ˈjuk.t̪ɐ/, [s̪ɐ̃ˈjuk̚.t̪ɐ]

Adjective

संयुक्त • (sáṃyukta) stem

  1. conjoined, joined together, combined, united
  2. (grammar) conjunct consonants
  3. married to
  4. connected, related
  5. placed, put, fixed in
  6. accompanied or attended by, endowed or furnished with, full of
  7. connected with, relating to, concerning

Declension

Masculine a-stem declension of संयुक्त (sáṃyukta)
Singular Dual Plural
Nominative संयुक्तः
sáṃyuktaḥ
संयुक्तौ / संयुक्ता¹
sáṃyuktau / sáṃyuktā¹
संयुक्ताः / संयुक्तासः¹
sáṃyuktāḥ / sáṃyuktāsaḥ¹
Vocative संयुक्त
sáṃyukta
संयुक्तौ / संयुक्ता¹
sáṃyuktau / sáṃyuktā¹
संयुक्ताः / संयुक्तासः¹
sáṃyuktāḥ / sáṃyuktāsaḥ¹
Accusative संयुक्तम्
sáṃyuktam
संयुक्तौ / संयुक्ता¹
sáṃyuktau / sáṃyuktā¹
संयुक्तान्
sáṃyuktān
Instrumental संयुक्तेन
sáṃyuktena
संयुक्ताभ्याम्
sáṃyuktābhyām
संयुक्तैः / संयुक्तेभिः¹
sáṃyuktaiḥ / sáṃyuktebhiḥ¹
Dative संयुक्ताय
sáṃyuktāya
संयुक्ताभ्याम्
sáṃyuktābhyām
संयुक्तेभ्यः
sáṃyuktebhyaḥ
Ablative संयुक्तात्
sáṃyuktāt
संयुक्ताभ्याम्
sáṃyuktābhyām
संयुक्तेभ्यः
sáṃyuktebhyaḥ
Genitive संयुक्तस्य
sáṃyuktasya
संयुक्तयोः
sáṃyuktayoḥ
संयुक्तानाम्
sáṃyuktānām
Locative संयुक्ते
sáṃyukte
संयुक्तयोः
sáṃyuktayoḥ
संयुक्तेषु
sáṃyukteṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of संयुक्ता (sáṃyuktā)
Singular Dual Plural
Nominative संयुक्ता
sáṃyuktā
संयुक्ते
sáṃyukte
संयुक्ताः
sáṃyuktāḥ
Vocative संयुक्ते
sáṃyukte
संयुक्ते
sáṃyukte
संयुक्ताः
sáṃyuktāḥ
Accusative संयुक्ताम्
sáṃyuktām
संयुक्ते
sáṃyukte
संयुक्ताः
sáṃyuktāḥ
Instrumental संयुक्तया / संयुक्ता¹
sáṃyuktayā / sáṃyuktā¹
संयुक्ताभ्याम्
sáṃyuktābhyām
संयुक्ताभिः
sáṃyuktābhiḥ
Dative संयुक्तायै
sáṃyuktāyai
संयुक्ताभ्याम्
sáṃyuktābhyām
संयुक्ताभ्यः
sáṃyuktābhyaḥ
Ablative संयुक्तायाः / संयुक्तायै²
sáṃyuktāyāḥ / sáṃyuktāyai²
संयुक्ताभ्याम्
sáṃyuktābhyām
संयुक्ताभ्यः
sáṃyuktābhyaḥ
Genitive संयुक्तायाः / संयुक्तायै²
sáṃyuktāyāḥ / sáṃyuktāyai²
संयुक्तयोः
sáṃyuktayoḥ
संयुक्तानाम्
sáṃyuktānām
Locative संयुक्तायाम्
sáṃyuktāyām
संयुक्तयोः
sáṃyuktayoḥ
संयुक्तासु
sáṃyuktāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of संयुक्त (sáṃyukta)
Singular Dual Plural
Nominative संयुक्तम्
sáṃyuktam
संयुक्ते
sáṃyukte
संयुक्तानि / संयुक्ता¹
sáṃyuktāni / sáṃyuktā¹
Vocative संयुक्त
sáṃyukta
संयुक्ते
sáṃyukte
संयुक्तानि / संयुक्ता¹
sáṃyuktāni / sáṃyuktā¹
Accusative संयुक्तम्
sáṃyuktam
संयुक्ते
sáṃyukte
संयुक्तानि / संयुक्ता¹
sáṃyuktāni / sáṃyuktā¹
Instrumental संयुक्तेन
sáṃyuktena
संयुक्ताभ्याम्
sáṃyuktābhyām
संयुक्तैः / संयुक्तेभिः¹
sáṃyuktaiḥ / sáṃyuktebhiḥ¹
Dative संयुक्ताय
sáṃyuktāya
संयुक्ताभ्याम्
sáṃyuktābhyām
संयुक्तेभ्यः
sáṃyuktebhyaḥ
Ablative संयुक्तात्
sáṃyuktāt
संयुक्ताभ्याम्
sáṃyuktābhyām
संयुक्तेभ्यः
sáṃyuktebhyaḥ
Genitive संयुक्तस्य
sáṃyuktasya
संयुक्तयोः
sáṃyuktayoḥ
संयुक्तानाम्
sáṃyuktānām
Locative संयुक्ते
sáṃyukte
संयुक्तयोः
sáṃyuktayoḥ
संयुक्तेषु
sáṃyukteṣu
Notes
  • ¹Vedic

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.