संन्यासिन्

Sanskrit

Alternative scripts

Etymology

From सम्- (sam-) + न्यास (nyāsa, putting down) + -इन् (-in, doer).

Pronunciation

  • (Vedic) IPA(key): /sɐ̃.njɑː.sin/, [sɐ̃.j̃jɑː.sin]
  • (Classical) IPA(key): /s̪ɐ̃ˈn̪jɑː.s̪in̪/

Noun

संन्यासिन् • (saṃnyāsin) stem, m (feminine संन्यासिनी)

  1. ascetic, one who has renounced the world

Declension

Masculine in-stem declension of संन्यासिन् (saṃnyāsin)
Singular Dual Plural
Nominative संन्यासी
saṃnyāsī
संन्यासिनौ / संन्यासिना¹
saṃnyāsinau / saṃnyāsinā¹
संन्यासिनः
saṃnyāsinaḥ
Vocative संन्यासिन्
saṃnyāsin
संन्यासिनौ / संन्यासिना¹
saṃnyāsinau / saṃnyāsinā¹
संन्यासिनः
saṃnyāsinaḥ
Accusative संन्यासिनम्
saṃnyāsinam
संन्यासिनौ / संन्यासिना¹
saṃnyāsinau / saṃnyāsinā¹
संन्यासिनः
saṃnyāsinaḥ
Instrumental संन्यासिना
saṃnyāsinā
संन्यासिभ्याम्
saṃnyāsibhyām
संन्यासिभिः
saṃnyāsibhiḥ
Dative संन्यासिने
saṃnyāsine
संन्यासिभ्याम्
saṃnyāsibhyām
संन्यासिभ्यः
saṃnyāsibhyaḥ
Ablative संन्यासिनः
saṃnyāsinaḥ
संन्यासिभ्याम्
saṃnyāsibhyām
संन्यासिभ्यः
saṃnyāsibhyaḥ
Genitive संन्यासिनः
saṃnyāsinaḥ
संन्यासिनोः
saṃnyāsinoḥ
संन्यासिनाम्
saṃnyāsinām
Locative संन्यासिनि
saṃnyāsini
संन्यासिनोः
saṃnyāsinoḥ
संन्यासिषु
saṃnyāsiṣu
Notes
  • ¹Vedic

Descendants

  • Hindi: संन्यासी (sannyāsī)
  • Kannada: ಸನ್ಯಾಸಿ (sanyāsi)
  • Malayalam: സന്യാസി (sanyāsi)
  • Tamil: சந்நியாசி (canniyāci)
  • Telugu: సన్యాసి (sanyāsi)
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.