श्यामल

Sanskrit

Etymology

From श्याम (śyāma) + -ल (-la).

Pronunciation

Noun

श्यामल • (śyāmala) stem, m

  1. black (the colour)
  2. a kind of bee L.
  3. Terminalia arjuna PañcavBr. Sch.
  4. a species of plant serving as a substitute for the सोम plant (= पूतीक) KātyṠr. Sch.
  5. the sacred fig tree
  6. black pepper

Declension

Masculine a-stem declension of श्यामल (śyāmalá)
Singular Dual Plural
Nominative श्यामलः
śyāmaláḥ
श्यामलौ / श्यामला¹
śyāmalaú / śyāmalā́¹
श्यामलाः / श्यामलासः¹
śyāmalā́ḥ / śyāmalā́saḥ¹
Vocative श्यामल
śyā́mala
श्यामलौ / श्यामला¹
śyā́malau / śyā́malā¹
श्यामलाः / श्यामलासः¹
śyā́malāḥ / śyā́malāsaḥ¹
Accusative श्यामलम्
śyāmalám
श्यामलौ / श्यामला¹
śyāmalaú / śyāmalā́¹
श्यामलान्
śyāmalā́n
Instrumental श्यामलेन
śyāmaléna
श्यामलाभ्याम्
śyāmalā́bhyām
श्यामलैः / श्यामलेभिः¹
śyāmalaíḥ / śyāmalébhiḥ¹
Dative श्यामलाय
śyāmalā́ya
श्यामलाभ्याम्
śyāmalā́bhyām
श्यामलेभ्यः
śyāmalébhyaḥ
Ablative श्यामलात्
śyāmalā́t
श्यामलाभ्याम्
śyāmalā́bhyām
श्यामलेभ्यः
śyāmalébhyaḥ
Genitive श्यामलस्य
śyāmalásya
श्यामलयोः
śyāmaláyoḥ
श्यामलानाम्
śyāmalā́nām
Locative श्यामले
śyāmalé
श्यामलयोः
śyāmaláyoḥ
श्यामलेषु
śyāmaléṣu
Notes
  • ¹Vedic

Descendants

  • Prakrit: 𑀲𑀸𑀫𑀮 (sāmala)
  • Tamil: சியாமளன் (ciyāmaḷaṉ)

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.