शोक

Hindi

Etymology

Borrowed from Sanskrit शोक (śoka).

Pronunciation

  • (Delhi Hindi) IPA(key): /ʃoːk/

Noun

शोक • (śok) m (Urdu spelling شوک)

  1. mourning, grief, lament

Declension

Sanskrit

Alternative scripts

Etymology

From the root शुच् (śuc), from Proto-Indo-Iranian *ćáwčati, *ćúčyati (shines, glares, gleams), ultimately from Proto-Indo-European *ḱweyt- (white). See also Gilaki سوتن (sutən), Talysh سوته (sute), Baluchi سوچگ (sóčag), Mazanderani بسوتن (basuten), Central Kurdish سوتان (sutan).[1]

Pronunciation

Noun

शोक • (śoká) stem, m

  1. flame, glow, heat, burning
  2. sorrow, affliction, anguish, pain, trouble, grief

Declension

Masculine a-stem declension of शोक (śoká)
Singular Dual Plural
Nominative शोकः
śokáḥ
शोकौ / शोका¹
śokaú / śokā́¹
शोकाः / शोकासः¹
śokā́ḥ / śokā́saḥ¹
Vocative शोक
śóka
शोकौ / शोका¹
śókau / śókā¹
शोकाः / शोकासः¹
śókāḥ / śókāsaḥ¹
Accusative शोकम्
śokám
शोकौ / शोका¹
śokaú / śokā́¹
शोकान्
śokā́n
Instrumental शोकेन
śokéna
शोकाभ्याम्
śokā́bhyām
शोकैः / शोकेभिः¹
śokaíḥ / śokébhiḥ¹
Dative शोकाय
śokā́ya
शोकाभ्याम्
śokā́bhyām
शोकेभ्यः
śokébhyaḥ
Ablative शोकात्
śokā́t
शोकाभ्याम्
śokā́bhyām
शोकेभ्यः
śokébhyaḥ
Genitive शोकस्य
śokásya
शोकयोः
śokáyoḥ
शोकानाम्
śokā́nām
Locative शोके
śoké
शोकयोः
śokáyoḥ
शोकेषु
śokéṣu
Notes
  • ¹Vedic

Adjective

शोक • (śoká) stem

  1. burning, hot

Declension

Masculine a-stem declension of शोक (śoká)
Singular Dual Plural
Nominative शोकः
śokáḥ
शोकौ / शोका¹
śokaú / śokā́¹
शोकाः / शोकासः¹
śokā́ḥ / śokā́saḥ¹
Vocative शोक
śóka
शोकौ / शोका¹
śókau / śókā¹
शोकाः / शोकासः¹
śókāḥ / śókāsaḥ¹
Accusative शोकम्
śokám
शोकौ / शोका¹
śokaú / śokā́¹
शोकान्
śokā́n
Instrumental शोकेन
śokéna
शोकाभ्याम्
śokā́bhyām
शोकैः / शोकेभिः¹
śokaíḥ / śokébhiḥ¹
Dative शोकाय
śokā́ya
शोकाभ्याम्
śokā́bhyām
शोकेभ्यः
śokébhyaḥ
Ablative शोकात्
śokā́t
शोकाभ्याम्
śokā́bhyām
शोकेभ्यः
śokébhyaḥ
Genitive शोकस्य
śokásya
शोकयोः
śokáyoḥ
शोकानाम्
śokā́nām
Locative शोके
śoké
शोकयोः
śokáyoḥ
शोकेषु
śokéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of शोका (śokā)
Singular Dual Plural
Nominative शोका
śokā
शोके
śoke
शोकाः
śokāḥ
Vocative शोके
śoke
शोके
śoke
शोकाः
śokāḥ
Accusative शोकाम्
śokām
शोके
śoke
शोकाः
śokāḥ
Instrumental शोकया / शोका¹
śokayā / śokā¹
शोकाभ्याम्
śokābhyām
शोकाभिः
śokābhiḥ
Dative शोकायै
śokāyai
शोकाभ्याम्
śokābhyām
शोकाभ्यः
śokābhyaḥ
Ablative शोकायाः / शोकायै²
śokāyāḥ / śokāyai²
शोकाभ्याम्
śokābhyām
शोकाभ्यः
śokābhyaḥ
Genitive शोकायाः / शोकायै²
śokāyāḥ / śokāyai²
शोकयोः
śokayoḥ
शोकानाम्
śokānām
Locative शोकायाम्
śokāyām
शोकयोः
śokayoḥ
शोकासु
śokāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of शोक (śoká)
Singular Dual Plural
Nominative शोकम्
śokám
शोके
śoké
शोकानि / शोका¹
śokā́ni / śokā́¹
Vocative शोक
śóka
शोके
śóke
शोकानि / शोका¹
śókāni / śókā¹
Accusative शोकम्
śokám
शोके
śoké
शोकानि / शोका¹
śokā́ni / śokā́¹
Instrumental शोकेन
śokéna
शोकाभ्याम्
śokā́bhyām
शोकैः / शोकेभिः¹
śokaíḥ / śokébhiḥ¹
Dative शोकाय
śokā́ya
शोकाभ्याम्
śokā́bhyām
शोकेभ्यः
śokébhyaḥ
Ablative शोकात्
śokā́t
शोकाभ्याम्
śokā́bhyām
शोकेभ्यः
śokébhyaḥ
Genitive शोकस्य
śokásya
शोकयोः
śokáyoḥ
शोकानाम्
śokā́nām
Locative शोके
śoké
शोकयोः
śokáyoḥ
शोकेषु
śokéṣu
Notes
  • ¹Vedic

Descendants

  • Hindustani:
    • Hindi: शोक (śok)
    • Urdu: شوک (śok)
  • Kalasha: šok
  • Punjabi:
  • Tamil: சோகம் (cōkam)
  • Telugu: శోకము (śōkamu)

References

  1. Pokorny, Julius (1959) chapter 1720, in Indogermanisches etymologisches Wörterbuch [Indo-European Etymological Dictionary] (in German), volume 3, Bern, München: Francke Verlag, page 1720
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.