शैव

Sanskrit

Alternative scripts

Etymology

Vṛddhi derivative of शिव (śivá).

Pronunciation

Adjective

शैव • (śaiva) stem

  1. relating to, belonging to, or sacred to Shiva

Declension

Masculine a-stem declension of शैव (śaiva)
Singular Dual Plural
Nominative शैवः
śaivaḥ
शैवौ / शैवा¹
śaivau / śaivā¹
शैवाः / शैवासः¹
śaivāḥ / śaivāsaḥ¹
Vocative शैव
śaiva
शैवौ / शैवा¹
śaivau / śaivā¹
शैवाः / शैवासः¹
śaivāḥ / śaivāsaḥ¹
Accusative शैवम्
śaivam
शैवौ / शैवा¹
śaivau / śaivā¹
शैवान्
śaivān
Instrumental शैवेन
śaivena
शैवाभ्याम्
śaivābhyām
शैवैः / शैवेभिः¹
śaivaiḥ / śaivebhiḥ¹
Dative शैवाय
śaivāya
शैवाभ्याम्
śaivābhyām
शैवेभ्यः
śaivebhyaḥ
Ablative शैवात्
śaivāt
शैवाभ्याम्
śaivābhyām
शैवेभ्यः
śaivebhyaḥ
Genitive शैवस्य
śaivasya
शैवयोः
śaivayoḥ
शैवानाम्
śaivānām
Locative शैवे
śaive
शैवयोः
śaivayoḥ
शैवेषु
śaiveṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of शैवी (śaivī)
Singular Dual Plural
Nominative शैवी
śaivī
शैव्यौ / शैवी¹
śaivyau / śaivī¹
शैव्यः / शैवीः¹
śaivyaḥ / śaivīḥ¹
Vocative शैवि
śaivi
शैव्यौ / शैवी¹
śaivyau / śaivī¹
शैव्यः / शैवीः¹
śaivyaḥ / śaivīḥ¹
Accusative शैवीम्
śaivīm
शैव्यौ / शैवी¹
śaivyau / śaivī¹
शैवीः
śaivīḥ
Instrumental शैव्या
śaivyā
शैवीभ्याम्
śaivībhyām
शैवीभिः
śaivībhiḥ
Dative शैव्यै
śaivyai
शैवीभ्याम्
śaivībhyām
शैवीभ्यः
śaivībhyaḥ
Ablative शैव्याः / शैव्यै²
śaivyāḥ / śaivyai²
शैवीभ्याम्
śaivībhyām
शैवीभ्यः
śaivībhyaḥ
Genitive शैव्याः / शैव्यै²
śaivyāḥ / śaivyai²
शैव्योः
śaivyoḥ
शैवीनाम्
śaivīnām
Locative शैव्याम्
śaivyām
शैव्योः
śaivyoḥ
शैवीषु
śaivīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of शैव (śaiva)
Singular Dual Plural
Nominative शैवम्
śaivam
शैवे
śaive
शैवानि / शैवा¹
śaivāni / śaivā¹
Vocative शैव
śaiva
शैवे
śaive
शैवानि / शैवा¹
śaivāni / śaivā¹
Accusative शैवम्
śaivam
शैवे
śaive
शैवानि / शैवा¹
śaivāni / śaivā¹
Instrumental शैवेन
śaivena
शैवाभ्याम्
śaivābhyām
शैवैः / शैवेभिः¹
śaivaiḥ / śaivebhiḥ¹
Dative शैवाय
śaivāya
शैवाभ्याम्
śaivābhyām
शैवेभ्यः
śaivebhyaḥ
Ablative शैवात्
śaivāt
शैवाभ्याम्
śaivābhyām
शैवेभ्यः
śaivebhyaḥ
Genitive शैवस्य
śaivasya
शैवयोः
śaivayoḥ
शैवानाम्
śaivānām
Locative शैवे
śaive
शैवयोः
śaivayoḥ
शैवेषु
śaiveṣu
Notes
  • ¹Vedic

Noun

शैव • (śaiva) stem, m

  1. a worshipper of Shiva, a follower of Shaivism

Descendants

  • Assamese: শৈব (xoibo)
  • Bengali: শৈব (śōib)
  • English: Saiva
  • Gujarati: શૈવ (śaiv)
  • Hindi: शैव (śaiv)
  • Kannada: ಶೈವ (śaiva)
  • Old Marathi:
    Devanagari script: शैव (śaiva)
    Modi script: 𑘫𑘺𑘪 (śaiva)
  • Punjabi: ਸ਼ੈਵ (śaiv)
  • Sinhalese: ශෛව (śaiwa)
  • Tamil: சைவ (caiva)
  • Telugu: శైవము (śaivamu), Telugu: శైవుడు (śaivuḍu)

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.