वैदर्भ

Sanskrit

Alternative scripts

Etymology

Vṛddhi derivative of विदर्भ (vidarbha).

Pronunciation

Adjective

वैदर्भ • (vaidarbha) stem

  1. of or relating to Vidarbha (Col.)

Declension

Masculine a-stem declension of वैदर्भ
Nom. sg. वैदर्भः (vaidarbhaḥ)
Gen. sg. वैदर्भस्य (vaidarbhasya)
Singular Dual Plural
Nominative वैदर्भः (vaidarbhaḥ) वैदर्भौ (vaidarbhau) वैदर्भाः (vaidarbhāḥ)
Vocative वैदर्भ (vaidarbha) वैदर्भौ (vaidarbhau) वैदर्भाः (vaidarbhāḥ)
Accusative वैदर्भम् (vaidarbham) वैदर्भौ (vaidarbhau) वैदर्भान् (vaidarbhān)
Instrumental वैदर्भेण (vaidarbheṇa) वैदर्भाभ्याम् (vaidarbhābhyām) वैदर्भैः (vaidarbhaiḥ)
Dative वैदर्भाय (vaidarbhāya) वैदर्भाभ्याम् (vaidarbhābhyām) वैदर्भेभ्यः (vaidarbhebhyaḥ)
Ablative वैदर्भात् (vaidarbhāt) वैदर्भाभ्याम् (vaidarbhābhyām) वैदर्भेभ्यः (vaidarbhebhyaḥ)
Genitive वैदर्भस्य (vaidarbhasya) वैदर्भयोः (vaidarbhayoḥ) वैदर्भाणाम् (vaidarbhāṇām)
Locative वैदर्भे (vaidarbhe) वैदर्भयोः (vaidarbhayoḥ) वैदर्भेषु (vaidarbheṣu)
Feminine ī-stem declension of वैदर्भ
Nom. sg. वैदर्भी (vaidarbhī)
Gen. sg. वैदर्भ्याः (vaidarbhyāḥ)
Singular Dual Plural
Nominative वैदर्भी (vaidarbhī) वैदर्भ्यौ (vaidarbhyau) वैदर्भ्यः (vaidarbhyaḥ)
Vocative वैदर्भि (vaidarbhi) वैदर्भ्यौ (vaidarbhyau) वैदर्भ्यः (vaidarbhyaḥ)
Accusative वैदर्भीम् (vaidarbhīm) वैदर्भ्यौ (vaidarbhyau) वैदर्भीः (vaidarbhīḥ)
Instrumental वैदर्भ्या (vaidarbhyā) वैदर्भीभ्याम् (vaidarbhībhyām) वैदर्भीभिः (vaidarbhībhiḥ)
Dative वैदर्भ्यै (vaidarbhyai) वैदर्भीभ्याम् (vaidarbhībhyām) वैदर्भीभ्यः (vaidarbhībhyaḥ)
Ablative वैदर्भ्याः (vaidarbhyāḥ) वैदर्भीभ्याम् (vaidarbhībhyām) वैदर्भीभ्यः (vaidarbhībhyaḥ)
Genitive वैदर्भ्याः (vaidarbhyāḥ) वैदर्भ्योः (vaidarbhyoḥ) वैदर्भीणाम् (vaidarbhīṇām)
Locative वैदर्भ्याम् (vaidarbhyām) वैदर्भ्योः (vaidarbhyoḥ) वैदर्भीषु (vaidarbhīṣu)
Neuter a-stem declension of वैदर्भ
Nom. sg. वैदर्भम् (vaidarbham)
Gen. sg. वैदर्भस्य (vaidarbhasya)
Singular Dual Plural
Nominative वैदर्भम् (vaidarbham) वैदर्भे (vaidarbhe) वैदर्भाणि (vaidarbhāṇi)
Vocative वैदर्भ (vaidarbha) वैदर्भे (vaidarbhe) वैदर्भाणि (vaidarbhāṇi)
Accusative वैदर्भम् (vaidarbham) वैदर्भे (vaidarbhe) वैदर्भाणि (vaidarbhāṇi)
Instrumental वैदर्भेण (vaidarbheṇa) वैदर्भाभ्याम् (vaidarbhābhyām) वैदर्भैः (vaidarbhaiḥ)
Dative वैदर्भाय (vaidarbhāya) वैदर्भाभ्याम् (vaidarbhābhyām) वैदर्भेभ्यः (vaidarbhebhyaḥ)
Ablative वैदर्भात् (vaidarbhāt) वैदर्भाभ्याम् (vaidarbhābhyām) वैदर्भेभ्यः (vaidarbhebhyaḥ)
Genitive वैदर्भस्य (vaidarbhasya) वैदर्भयोः (vaidarbhayoḥ) वैदर्भाणाम् (vaidarbhāṇām)
Locative वैदर्भे (vaidarbhe) वैदर्भयोः (vaidarbhayoḥ) वैदर्भेषु (vaidarbheṣu)

Noun

वैदर्भ • (vaidarbha) stem, m

  1. a king of Vidarbha (Ait., MBh., Hariv., Kāv.)
  2. gumboil, abscess in the gums (Bhpr., W.)
  3. Vidarbha, the people of Vidarbha (Hariv., VarBṛS., etc.)

Declension

Masculine a-stem declension of वैदर्भ
Nom. sg. वैदर्भः (vaidarbhaḥ)
Gen. sg. वैदर्भस्य (vaidarbhasya)
Singular Dual Plural
Nominative वैदर्भः (vaidarbhaḥ) वैदर्भौ (vaidarbhau) वैदर्भाः (vaidarbhāḥ)
Vocative वैदर्भ (vaidarbha) वैदर्भौ (vaidarbhau) वैदर्भाः (vaidarbhāḥ)
Accusative वैदर्भम् (vaidarbham) वैदर्भौ (vaidarbhau) वैदर्भान् (vaidarbhān)
Instrumental वैदर्भेण (vaidarbheṇa) वैदर्भाभ्याम् (vaidarbhābhyām) वैदर्भैः (vaidarbhaiḥ)
Dative वैदर्भाय (vaidarbhāya) वैदर्भाभ्याम् (vaidarbhābhyām) वैदर्भेभ्यः (vaidarbhebhyaḥ)
Ablative वैदर्भात् (vaidarbhāt) वैदर्भाभ्याम् (vaidarbhābhyām) वैदर्भेभ्यः (vaidarbhebhyaḥ)
Genitive वैदर्भस्य (vaidarbhasya) वैदर्भयोः (vaidarbhayoḥ) वैदर्भाणाम् (vaidarbhāṇām)
Locative वैदर्भे (vaidarbhe) वैदर्भयोः (vaidarbhayoḥ) वैदर्भेषु (vaidarbheṣu)

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.